________________
(७६३ ) उच्छादण्या अभिधानराजेन्द्रः।
नज्जममाण च्छेदने, अंगाणं संनुत्तराणं घाताए वाहाए सच्चादणयाए" कल्पे ताशे मुनौ, हा०१अौ । भ. नि. "धोरतवभ०१५ श०१००।
स्सी घोरबंजयारी उच्चूढसरीरे संवित्तविनसतेयसेस्से" उच्छायणा-उच्छादना-स्त्रीजातेरपिव्यषष्ठेदने,का०१००। वि० १० । जच्चाय-नच्याय-पुं० नद-धि करणे अन् घ वा । नत्संधे, जच्चूढसरीरगि (घ] र-उच्चूदशरीरगृह-त्रि० सच्चूदं त्यक्त स्था०७ग० ।
शरीरगृहं यैस्ते उच्चूढशरीरगृहाः । शरीरगृहयोनिःस्पृहउच्चार-श्रा-क्रम धान्या०मात्म० आक्रमणे, "भाक्रमेरोहाबो- त्वात्यक्तपरिकर्मसु, संस्था। च्छारच्चन्दाः" ।४।५७ आक्रमेरते आदेशा भवन्ति ।। उच्चूर-तुर-धा-जद तुदा०कुटा०पर० सेट् । तुमेस्तोड तुट्ट खुद्द उच्चार आक्रामति (ते) (केवलस्तु परस्मैपदी) प्रा। खुमोक्खमोल्मुक्कणिल्मुकरमुकोच्यूराः।४।१६ । श्त्यनेन जच्चाह-उत्साह-पुं० उद्-सह-घ।" बोत्साहे यो इश्वरः"| सूत्रेण तुमेरुच्यूरादेशः। उच्चूरक तुटति । प्रा० ।
।२।४७ । उत्साहशदे संयुक्तस्य थो वा भवति - जच्चा -[ए] उच्नेदिन-त्रिक नाशके, बा. २१वा। त्सन्नियोगे च हस्य रः। उत्थारो उच्चाहो " थाऽनावे । उच्छेद [य] उच्छेद-पु. उद-ग्दि-भावे-घम् । सत्प्राबल्येन "न्दस्वात् थ्यश्चत्सप्सामनिश्चले ॥२॥ २१॥ इति त्सनागस्य दो विनाशः। एकान्तोच्छवे, निरन्धये नाशे, रश०१५। छः।" अनुत्साहोत्सने सच्चे"।११३। इत्यत्र उत्सा
| प्रा०म०द्विा "उच्छेमो सुत्चत्या ववच्छेत्ति खुत्त प्रवति" हपर्युदासात् परस्यादेरुत ऊत्वं न प्रा० । पराक्रमे. जो-।
नि००१२०। गोत्ति वा विरियं ति वा सामत्थे ति वा परकमंति बा उच्ग-जच्चेव-नकप-पुं० यत्र पतितुमारब्धं तत्राऽन्यस्येष्टकादेः संहोति वा एगट्टा ॥ प्रा०चू०१०पं० सं०। आ०म०।। स्थापने. व्य.दि.४१०। वीर्ये,समः । श्रवणादिविषये उत्कभिकाविशेष, चं०२०पा० नद्यमे, सू० प्र० २० पा० । अध्यवसाये, कर्तव्यकृत्ये,
नच्छोज-उदोज-० उत्प्राबल्येन गता शोना सौनाम्यं सर्वस्थिरतरे प्रयत्ने, कल्याण, श० रत्ना० । सूत्रे, मेदिका
जनवल्सन्नता यस्मात्तपुच्चोनम् ॥ पैान्येकर्णजपत्वे, "हरा रम्नेषु संरम्नः स्थयानुत्साह अच्यते सा० द० उक्तसवणे
सयरुवघामो उच्गेमाहिं अंतणो महुया" दर्श०॥ वीररसस्य स्थायित्नावे च । वाच०।।
उच्छोझंत-उच्छोलत-त्रि० सन्मूसयति, रा०सकृत्पादादेः प्रउच्छाहिय-नत्साहित-त्रि० त्वमेवाऽस्य कार्य्यस्य करणे समर्थ कासनं कुर्वति च । "सच्चोसंतं षा पधात वा साजर" इत्येवमुत्कर्षिते, पिं०॥
नि० चू०१७ १०। उचिपग-अवचिम्पक-पु० चौरविशेषे, प्रश्नः । ३ दा | उच्गेलण-उच्छगेलन-न० सकतुदकेन कालने' प्राचा० "एकउचिपण-उत्केपण-न० जनमध्यान्मत्स्यादीनामाकर्षणे, प्रश्न
सिं उगेलणा" नि००२०।मुखनयनककाहस्तपादानां
प्रक्वालने, व्य०वि०७०। अयतनया शीतोदकादीनां हस्त२द्वा०। उच्चिएण-उच्छिन्न-त्रि उद्-बिद् निर्नष्टसत्ताके, स्था०५०।
पादादिप्रकासने, “उच्छोणं च ककं च तं विज्जपरियाणिया"
सूत्र १७० ए ०। (उच्ोलनाऽप्यत्र) उचिएणसामिय-उच्छिन्नस्वामिक-त्रि० निःसत्तीभूतप्रतुषु,
उच्छोलणापहोय-उच्छोलनाप्रधौत-त्रि० उच्छोसनेन प्रनूतजलउच्छिमासामियाई वा उच्छिम्पसेउपाई वा उचिमगोत्तागाराई वा धनानि । न.३ श०७०।।
कालनक्रियया धौता धौतगात्रा ये ते तथा। प्रचुरजलेन धौतउच्चिय-उच्छित-त्रि०उद् श्रि कर्तरि क्त । उन्नते, संजाते, स-|
शरीरेषु, औ० । मुन्नक, प्रवृकं । मेदि० वाच० वीकृते, औ०।।
उच्छोलनापहोइ-नुच्छोलनाप्रधाविन्-त्रि० उच्चोलनयोदकाइच्छु-पक-पुं० इष्यते ऽसी माधुर्यात् श् कसु । प्रवासीको ।। यतनया प्रकर्षण धावति पादादिशुद्धि करोति यः स तथा । १५ । शत प्रादेरित उत्वम् वा । प्रा०। मधुररसयुक्ते
अयतनया प्रजूतजलेन पादादिप्रक्वालके, दश०४०। असिपत्रे, वाच०(कुशब्दस्य व्याख्या श्क्खु प्रकरणे उक्ता) उच्छगेझावंत-उच्चगेलयत्-त्रि अन्येन सकृमलेन वामन कारउच्चुअ-नत्सुक-त्रि० उत्सुकवति, प्रेरणे, " मितद्वादित्वात्- यितरि “ उच्चगेसावंतं वा पधोवावंतं वा साज" नि. सुकन् सामोत्सुकोत्सवे वा ०।२।२२ । इति संयुक्तस्य
चू०१६ उ०। सन्नागस्य वा । मुच्यो ऊसुत्रो प्रा०। इटावाप्तये काम
उज्जम-उद्यम-पुं० उद्-यम्-घ । न वृद्धिः । प्रयासे, प्रयत्नकेपासहिष्णी, श्यार्योद्युक्ते च । वाच ।
नेदे, उद्योगे, उत्तोलने च । वाच. अनालस्ये, ग०१ अधि० इच्छुजस्ता-अवक्षिप्य-श्रव्य अपसदं किञ्चित् क्विवेत्यर्थे, ज्ञानतपो ऽनुष्ठानादिषूत्साहे, सूत्र०११०० अ०। औ०। उच्चुनश्त्ता सावत्थीए णयरीए"ज०१५ २०१०।
उज्जमंत-उद्यच्छत-त्रि० उद्यम कुर्वति, प्रति० । प्रत्यर्थमपि जच्चूढ-नुच्छूढ़-त्रि० मुषिते, “उच्ढवि तदुनये सपक्खपर- प्रयतमाने, अप्पच्चंतकायसुदावि उज्जमंता तद्दिवसुज्जुत्तकम्म पक्खतदुनयं होइ" पृ०१० । त्यक्ते, संस्था स्वस्थाना
कयदुक्खसंगवियसित्यर्पिसंचयपरा" प्रश्न० ३ द्वा०॥त्रिविदवक्किप्ते, निष्काशिते, "आयाणफलियनच्छूढदीडवाहू"।
धायामाप सामाचा- यथाशक्ति नद्यम कुर्वति, व्य. प्र०१४०। तं० । प्रौ।
उज्जमन-नद्यमन-न० उद्यमकरणे, । व्य० प्र०१० । बक्केनच्चूहसरीर-उच्चूढशरीर-पुं० उच्चूढमुज्तिमुग्ऊितमिव उ-| पणे, उत्तोलने, वाच॥ ज्झितं संस्कारपरित्यागाचरीरं येन स उच्चूद्धशरीरः ।चं०प्र०
उज्जममाण-उद्यच्छत-त्रि० उद्यम कुति, "ण करोति दुक्खमो. १पाहु०स०प्र०ा शरीरसंस्कारं प्रति निस्पृहत्वात्स्यक्तशरीर- क्खं बज्जममाणाधि संजमतवसु " सूत्र.१श्रु०१३ अर।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org