________________
उच्चारपास. अनिधानराजेन्डः।
उच्छादण्या रत्ति काश्यामो । जातो न पेहितंति न वोसिरंति । देवताए शेषव्रतापेक्वया महानतेषु, उत्त०१ अ०। उज्जोतो कतो अणुकंपाए दिहा मित्ति वोसिरियं । एस | जच्चासण-उच्चासन-न० सन्नतासने, जी०३ प्रति० । गुरोसमित्तो । वितिओ असमितो चउव्वीसं उच्चारपासवणनू- रासनापुच्चरासने, ध०२०। अलावे संनावे उच्चसेणा मीसु । तिमि कालनूमीओ न पमिलेहेति जति । किमेत्थ
समासणे अंतरभासाए उवरिनासाए जं किंचि मऊ ममचट्टो नवविसेज्ज देवता उरुवेण तत्थ गिता वितियाए- विणयपरिहाणं सेहे राणियस्स उच्चासणम्मि संचिट्टित्ता गतो तत्य वि एवं ततियाए ताहे तेण उठवितो तत्थ देवताए णिसीइत्ता वा तुयट्टित्ता नवति आसायणासहस्स । पमिचोदितो कीस सत्तवीसं न पमिलेहेसि समं पमिवाम्मो। श्राव०४०। एस पारिठावणियासमिती ।। प्रा० चू०।
जच्चिय-नचित-न० उच्चताकरणे, उत्पाटने च । औ० । उच्चारपासवणनूमि-उच्चारमनवणनमि-स्त्री० पुरीषमूघोत्सर्गस्थपिडसे, पंचा अ० । सच्चारपासवणक्षुर्मि पमि- |
जच्चुप-चट-धा० भेदे. ज्वा. पर.सक. सेट्-धातवोऽर्थान्तरेऽपि बहर,न २० १०। (अत्रोत्सर्गोऽस्याः प्रत्युपेकणं Ulaixण श्त्यनन चटतरुच्चुप् । उच्चपश् चरति प्रा०। च थंमिल शब्द)
उच्चूर-जच्चूर-त्रि० नानाविधे, व्य० प्र० ३००। उच्चारपासवणविहिसत्तिकय-उच्चारप्रस्रवणविधिसप्तकक- | जच्चे-उच्चैस- अव्य० नद् चि० मैसि० । तुङ्गन्त्वे, उन्नते, पुं० पुरीषमूत्रोत्सर्गप्रतिपादके प्राचाराङ्गद्वितीयश्रुतस्क- महति, ऊर्ध्वदेशजाते, वाच० "नाश्च्चे व नीए वा णास न्धस्य द्वितीयचूमायाश्चतुर्थेऽध्ययने, स्था०७३ााआचा० ॥ नाश्दूरओ" उच्चैः स्थाने मालादौ, उत्त०१ अ० । “ तत्राउच्चारनुमिसंपाम-नच्चारनूमिसंपन्न-त्रि० उच्चारप्रस्रवणा. ऽस्य विषयतृष्णा प्रनवत्युच्चैन रष्टिसम्मोहः" सचरत्यर्थे, दिमियुक्त, उच्चारतमिसंपठा-श्त्थीपसुविवाज्जियं" दश। न०। पो० । प्रति० । उच्चरिशानिष्टेषु वस्तुषु । सच्चरतीव उच्चारिय-उच्चारित-त्रि.नचार-तारका-इतन् । कृतविष्ठी- कल्पितेषु श्यानिष्टेषु, द्वा० १७ द्वा०। त्सर्गे, उद्चर् णिच् कर्मणिक्तायस्योच्चारणं कृतं ताशवर्णा- नच्छ (काण) नदन्-पुं० उक् कनिन् । गेक्कादौ।।२।१७। दौ, उद्- अन्तर्तृतएयर्थे, चर क्त । उच्चारितोऽप्युक्तार्थे, इति संयुक्तस्य छः। प्रा० " पुंस्यन आणो राजवच्च ।३ याच०॥ ".उच्चारिय सरिसाई-सेसाई वि कोवणट्टाए । ५६ । ति अनः स्थाने आण इत्यादेशः। वृषभे, प्रा०। वृ०।दश।
उच्छंग-उत्सङ्ग-पुं० सङ्ग् आधारे घम् । मध्यभागे, वाच । उच्चाइय-उच्चाल्य- अन्य. उद्.चन. ल्यप् । ऊर्ध्वमुस्किप्ये
__ "उच्चंगे णिवसेत्ता" आ० म० द्वि०। वि० । उत्सङ्ग श्व त्यर्थे, उच्चानिय बिहाणीसु" । आचा. १७०५०१ उ०।
उत्सः । पृष्ठदेशे, औलाहारकान्तः सङ्गम् अत्या० उच्चलिय-उच्चालयित-त्रि. अपनेतरि, "सच्चाला यं तं स०। सन्यासिनि, सङ्गरहिते तत्त्वके, प्रा० स० । ऊर्ध्वतः जाणेज्जा दुरानश्यं"। आचा० १श्रु०३ अ०।
- संसर्गे च । वाच० । जच्चालित-त्रि० उद,चन,णिज्,क्ता उत्पाटिते, "उच्चानि-नच्छंध-जन्नामि-उद्नम् णिच् धा० । “उन्नमेरुच्छधोखानयम्मि पाए रियासमियस्स संकमट्ठाए" ओ० निचू०। गुमुगुच्छोप्पेला" ४.३६ इति उत्पूर्वस्य नमेपर्यन्तस्य उच्चजच्चावइत्ता-उच्चैःकृत्वा-अव्य उत्पाट्येत्यर्थे, " दो वि पाप, ध आदेशः। तच्चंघ अन्नमयति । प्रा०॥ उच्चावश्त्ता सव्वओ समंता समनिलोएज,घावपि पादौ उच्चत्त-अपच्चत्र-न० अपशदं विरूपं त्रं वदोषाणां परगुअच्चकृत्वा द्वावपि पाणी, उत्पाट्येत्यर्थे, प्रज्ञा १७ पद। णानां चावरणमपत्रम् चतुर्दशे गौणालीके,प्रश्न०१द्वा। उच्चावय-उच्चावच-त्रिक वच्चं च प्रवचं च सुच्चावचम् ।
उच्चत्र-न० उच्चत्रं वा न्यूनत्वम् । चतुर्दशे गौणालीके, उत्त० । अनुकूलप्रतिकूले, भ०१० ए ०। अधमोत्तमेषु
प्रश्न०१द्वा० । नानाप्रकारे, सूत्र १५०१० "हसंतो नानिगच्छेज्जा
जा उच्चरंत-आस्तृएवत्-त्रि० आच्छादयात, “ अणिपहिं उच्चकुलं उच्चावए सया" उचं व्यन्नावभेदाद् द्विधा व्योचं
रंता अभिनय हरंति परणाई" प्रश्न ३ घा०। धवलगृहवासि भावो जात्यादियुक्तमेवमपि व्यतः कुटीरकवासी जावतो जात्यादिहीनमिति, दश० ५ ० "न
नच्छल्लणा-उच्चाना-स्त्री. अपवर्तनायाम, अपप्रेरणायाम, उचावयाहि सज्जाहिं तवस्सी भिखू थामवं ऊर्ध्वचित्ता"
प्रश्न. ३ द्वा० । सच्चा उपलिप्ततमाधुपलकणमेतत् यद्वा शीतातपनिवारक
नच्छसिग-उच्छलित-
त्रिकझंगते, प्रश्न०३ वा। त्वादिगुणः शय्यान्तरोपरिस्थितत्वेनोच्चास्ताद्विपरीतास्त्व- उच्च-नचल-धा० सद्-शब-ज्वा० अर्वपतने, "उच्चन - बचा अनयोईन्द्वे सच्चावचाः । नानाप्रकारा वोच्चावचा- चलः1८७३।चच्छलतेरुच्चादेशः मचल उच्चसतिप्रा. स्ताभिः शय्यानिर्वसतिभिः । उत्त०० अ०। सूत्र० । “प्रह
नच्चम-उच्चतत-पु० ग्रहण, " तज्जणगलुच्छह बच्चनिक्ख उच्चावयं मर्ण पियच्चेज्जा" उच्चावचं शोन
जाहिं" गलुच्चलंति गवग्रहणम् । प्रश्न०३द्वा० । नादी मनः कुर्यादिति । तत्रोच्चं नाम मैवं कुर्वन्तु अवचं नाम
जच्चद्धिय-उच्चत्य-अव्य० एकपाद्वेन स्थित्वेत्यर्थे, "पत्तगबंधे, पर्व कुर्वन्विति । श्राचा० २१०२ अ०१० । उत्कृष्टतरे. श्री०। असमअसे, "सच्चावयाहिं आलसणाहिं"ज० १५
पारितुल्लिय पुणे पहे उरणिया" नि०० १० । श०१०। स्था।
उच्छव-नत्सव-पु. उद् सू० अप्० “ सामथ्र्योत्सुकोत्सवे उच्चव्रत-न उच्चानिमहान्ति व्रतानि येषां तानि उच्चव्रतानि | चा" श२२ एषु संयुक्तस्य गे वा भवति । प्रा०।आनन्दआकारः प्राकृतत्वात् । महाव्रतधरेषु, “उच्चावयाई मुणिणो जनकव्यापारे, विवाहादी, वाच०। इन्डोत्सवादी, झा०१० चरेति, ताई तु खेत्ताई सुपेसलाई" उत्त०१५ अाकास० उच्छादणया-नच्छादनता-स्त्री० सचित्ताऽचित्तततवस्तू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org