________________
उच्चट्ठाण अभिधानराजेन्द्रः।
जच्चारपास. अनीचस्थानषु, तानि च दशादिषु ज्यशांशकेष्वेवमवसेया- कुरूपो बुद्ध्यादिपरिहीणोऽपि पुरुषः सुकुलजन्ममात्रादेव लोनि । अजवृषभमृगाङ्गनाकर्कमीनवाणजांशकविनायुच्चाः ।
कात्पूजां बनते तदुच्चैर्गोत्रम् । यउदयाउत्समजातिकुलप्राप्तिदश १० शिख्य ३ष्टाविंशति शम तिथी १५ यि ५ त्रिधन सत्कारान्युत्थानाञ्जलिप्रग्रहादिरूपपूजालानश्च तश्चों२७ विशषु। झा "उचढाणाटुपसुगहेसु" अर्काथुश्चान्यज १ वृष त्रम् । कर्म०। श्क्ष्वाकुवंशादिके, उच्चैर्गोत्रमेषामित्युच्चैर्गोत्रा। ५मृग ३ कन्या ४ कर्क ५मीन वणिजोऽशैः । दिग्दहना- चच्चैर्गोत्रोदूनवेषु श्वाकुहरिवंशादिकुलोदूनवेषु, उच्चागोया ष्टाविंशति २८ तिथी १५ षु५ नत्र २७ विंशतिभिः। २० । वेगे णीयागोयावेगे । सूत्र०२ श्रु०१०। अयं नावः मेषादिराशिस्थाः सूर्यादय नश्चास्तत्राऽपि दशा- उच्चणागरी-उच्चनागरी-स्त्री. सुस्थितसुप्रतिबुरूस्थविरादीनंशान् यावत्परमोच्चाः । एषां फलं तु । सुखी१ भोगी २ निर्गतस्य कौटिकगणस्य प्रथमशाखायाम्, कल्प०॥ धनी ३ नेता ४ जायते मएमलाधिपः।नपतिश्चक्रवर्ती च ।
जच्चागोयणिबंध-उच्चैर्गोत्रनिबन्ध-पु. लोकपूज्यतानिवन्धनोक्रमादुच्चग्रहे फलम् ॥ १॥ “तिहिं उच्चेहिं नरिंदो, पंचहिं तह होइ अझचक्की । हिं होर चक्कवट्टी सत्तहिं तित्यंकरो
च्चैर्गोत्रान्निधानकर्मबन्धने, “ उच्चागोयणिबंधो सासणवमो
य स्रोगम्मि" पंचा १२ विव० । होश" कल्प। उच्चत्त-उच्चत्व-न० उच्च-स्व. । उच्छ्ये, स्था०२ गावस्तु
उच्चारण-उच्चाटन-न० उद्. चट् णिच् ल्युट् । उत्पाटने, स्वनोह्यनेकधोश्चत्वमूर्ध्वस्थितस्यैकमपरं तिर्यक स्थितस्याऽ
स्थानादू विश्लेषणे, "उच्चाटनं स्वदेशादेभ्रंशनं परिकीर्तितम्" न्यत् गुणोन्नतिरूपम् । स्था० १ ० (ज्योतिषिकाणामुच्चत्वं
इत्युक्ते षट्कर्मान्तर्गतेऽनिचारजेदे च । वाच०। जोसिय शन्दे)
जच्चायप्यमाण-उच्चात्मप्रमाण-त्रि० उश्चमात्मप्रमाणं येषां ते जच्चत्तजयग-नच्चत्वत्तृतक-पुं० नृतकजेदे, मूल्यकामनियम तथा । स्वप्रमाणत उच्चे, कल्प। कृत्वा यो नियतं यथावसरं कर्म कार्यते स उद्यत्वनृतकः।। नचार-नच्चार-पुं० उदू चर्-णिच् घज्.। उच्चारणे, उबक्ता स्था०४०
चारो गतिः । गृहादीनां राशिनकत्रान्तरसञ्चारे, वाच । जच्चत्तरिया-नच्चत्तारिका-स्त्री० बाह्यविपर्नेदे, स०।
शरीरादुत्प्राबल्येन च्यवतेऽपयाति मञ्चरतीतिचोचारः। विष्टा उचंपिय-उच्चम्पित- वि० प्रावट्येनाक्रमिते, "सीसं उच्चं पियं याम्, प्राचा०श्च ० ३ अ०१३ उ०स०। आव० । ज्ञा०। कबंधम्मि य"तं।
कल्प० । तं । दशा। स्था (अस्य परिष्ठापनं पारिट्टावजच्चफन्न-जच्चफन्न-त्रि० उच्चं चिरकालजावि फलं यस्मात्स
णिया शब्दे वक्यते)वृहच्चरीरचिन्तायाम्, दर्श० । विद्धिसउच्चफबः। चिरकालेनोपकारिणि, "उच्चफलो अह खुडो, स
जने, ध०२अधि ।जं० (पुरीषोत्सर्गप्रक्रिया-थं मिल शब्द)
(प्राचार्य्यस्य वसतावेव विट्विसर्जनमतिसय शब्दे) उणित्यों" व्य० प्र०३०॥
उच्चारणिरोह-उच्चारनिरोध-पुं० । विसिसकायां सत्यामपि उच्चक्खित्त-नच्चक्षिप्त-त्रि० यदृष्टरुपरि बाहुं प्रसार्य देयवस्तु
बझात्पुरीषरोधे, एष च रोगकारणम् । स्थाएग०। गृहणाय पात्रं ध्रियते तत्र व्याप्रियमाणे, पिं०।
उच्चारपडिक्कमण-उच्चारप्रतिक्रमण-न० उचारोत्सर्ग विधाय नच्चय-नच्चय-पुं० उद् चि० अच्छ । कवचयने, न श०
पथिकप्रतिक्रमणरूपे प्रतिक्रमणनेदे, स्था०६ ग०। एन। पुष्पादेरुत्तोत्रने, नारीकट्यं शुकग्रन्थौ, “नीविः
उच्चारपासवण-नचारप्रस्रवण-न । उच्चारः प्रस्रवणं च द्वन्द्वः स्याऽश्चयोऽथ यम्०" उत्कृष्टाश्रये । वृहत्समुदाय, च। कर्मणि अच् हस्ताज्यामुद्धृत्यावचिते, निवारे, वाच॥
पुरीषमूत्रयो तसिगप्रतिपादके आचाराङ्गस्य धितीयश्रुत
स्कन्धस्य तृतीये ऽध्ययने च । आचा०२ श्रु०३ अ०१०। उच्चयबंध-उच्चयबन्ध-पुं० उश्चय ऊवं चयनं राशीकरणं तद्र
नचारपासवणकिरिया-उच्चारप्रस्रवणक्रिया-स्त्री० चारप्रन्न पो बन्ध उच्चयबन्धः । अल्लियाबणबन्धभेदे, प्रशए नुol
वणकर्त्तव्यतायाम, "उच्चारपासवणकिरियापनब्वाहिज्जमाणे उच्चवेन-नच्चयित्वा-अव्य उचैः कृत्येत्यर्थे, वृ०१०।।
प्राचा०२ श्रु०३ अ०१०। उच्चसह-उच्चशब्द-पु० वृहति शब्दे, व्य०६०७०।
नचारपासवणखेलसिंघाणजबपारिद्वावणियासमइ-उच्चारप्र-- उच्चाकुझ्य-उच्चाकुचिक-पुंछ अनीचाऽपरिष्यन् शय्याके, "आ
स्रवणखेननणजपारिष्ठापनिकसमितिः-स्त्री० उच्चारा. णापाणमेयंअभिग्गहियसिजासपियस्स चाकुश्यस्स"
दीनां पारिष्ठापनिकारूपा समितिः । समितिनेदे, “इत्थ मं चाऽकचशय्यावत्वं सप्रयोजन पक्कमध्ये सकृश्च शय्याबन्धक
आहारणं एगेणं खुडगेण वि वसंते किहब्व विनयहि य त्वम् । कल्प।
थंमिल काश्य लोयतो राया थंमिसं नापेयंती न बासिरो नच्चाकुया-जच्चाकचा-खी० उच्चा हस्तादि यावत् येन पि
देवयाए श्लेप्मा जद्धो मनः सामनजोओ अणुकंपाए य कल पीलिकादेर्बधोन स्यात् सादेवा दंशो न स्यात् अकुचा कुच
दिदा भूमिति वासरियति"। पा०।सूत्र०। स्था० । चारपापरिस्पन्द इति वचनात् परिस्पन्दरहिता निश्चलेति यावत् ततः
सवणखनसिंघाणगपारिद्वावणियासमितीए । पत्थ वि सत्त कर्मधारये नचाकुचा । अनीचाऽपरिस्पन्दायां कम्बादिमय्यां
नंगा । तत्य उदाहरणं धम्मरुई पारिछावणिया समितोसमाशय्यायाम्, कल्प०॥
दिपरिछावणे अभिग्गहम्गहणं सक्कासणचन्नणं मिच्छदिा जच्चागय-उच्चागज-त्रि उच्चो योऽगः पर्वतो हिमवान तत्र
आगमणं किं विखिया विनवणं काश्या ससंजता । वाहाजातमुचागजम् । हिमाचत्रोद्भवे, उच्चागयघाणसं
मिल पमत्त निग्गतो पेच्छति । ताहे सरंतो साइजंकिझामि हिअं । कल्प०॥
ज्जति त्ति । एवंणातो देवेण चारितो वंदित्ता गतो। वितियं जच्चागोय-उञ्चेौत्र- न० गोत्रकर्मभेदे, यदुदयात्पुनर्निधनः । दिहिवागए चेल्लो तेण यंमिलं न पमिलेडिता चियाले सा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org