________________
(७५८) जग्गहिय अभिधानराजेन्धः ।
सचिअत्यापायण अहसाहरिमाणं तु, बलेउं जो न दावए ।
आतानि सप्तविंशतिदिनानि साानीत्येवं कृत्वा यहीयते गणादचलितो तत्तो, बट्ठा एसा वि एसणा ।।
तल्लघुमासदानमेवमन्यान्यपि । स्था० ३ ग०। अथ वर्षापयितुं संव्हियमाणं यो दापयेत् तस्य वचनतः स |
नग्याम-उद्घाट-पुं० उद् घट्. घञ्. । वाच० । अदत्तागले, परिवेषकस्तस्मात्स्थानतो मनागप्यचलितो दद्यात् एतत्संहि
ईषत्स्थगिते च । आव०४ अ०। यमाणमुच्यते । पषाऽपि षष्ठी एषणा इष्टव्या । व्य द्वि०।।
उग्घामकवाम-उद्घाटकपाट-त्रि० निरर्गलितकपाटे, ओ०। त० । श्राचा०।
जग्घाडकवामनग्धामणा-उद्घाटकपाटोद्घाटना-स्त्री. उद्नग्गहिया-अवगृहीता-स्त्री० नोजनकाले नोक्तुकामस्य श- घाटमदत्तार्गअमीषस्थगितं वा किंतत्कपाट तस्योत्पाटनं सुतरां रावादिषूपहृतमेव नोजनजातं यत्नतो गृह्णतः पञ्चम्यां पिएम
प्रेरणमुद्घाटकपाटोद्घाटनमिदमेयोद्घाटकपाटोद्घाटना । षणायाम, स्था० ७० । पंचा०1०। सूत्र०। (पिस
कपाटमुद्घाटच भिवणरूपे जिकातिचारे, “पमिकमामि गोणाशब्देऽस्याः स्वरूपम्)
यरचरियाए उग्घामकवामनग्धामणाए" आव० अ०। जग्गाह-नकाढ-न० उद् गाह क्ता अतिशये, अत्यन्ते, अति- नग्घाडण-उद्घाटन-न. कपाटस्य सुतरां प्रेरणे, आव०४० शययुक्ते, त्रि० वाचः । प्रगुणीभृते च । “श्याणिं किं भणि
उग्वामिय-नुयाटित-त्रि० उद् घट् णिन्. । किञ्चित्स्थगिते, हामो जं तुज्क ह पजुत्तं तं नम्गादम्मि काहामो” वृ०१ उ० ।
आ० चू०४ अ० । अनावृते, "तस्स उ अणंतनागो, णिच्छउग्गाल-उकार-पुं० उद्-गृ ऋदोरपंवाधित्वा“उन्न्योHःइति
ग्याभोयसब्वजीवाणं" विशेष "ते वि तेण उग्धामिया" आ० घञ् । उखमने, वाच । आचीले, प्रव० ३० द्वारा उसारश्चा
म०वि०।आच्छादनरहिते प्रकाशित, आवरणरहिते प्रकाशिते, जीर्णरोगसितनागवायुकार्यम्" वाचक (रात्रावुझारे श्रागते
प्रावरणरहिते कृतोद्घाटने, वाच । तस्य प्रत्युकिरणे दोषस्तं च राश्नोयण शब्द दर्शयिष्यामि)
उग्यामियास्प-उद्घाटित-त्रि० उद्घाटितं प्रकाशितं यथा [सूत्रं] जे जिक्खू राओ वा वियाने वा सपाणे सनोयणे
तथा जानाति । विझे, वाच० । कथितमात्र विनेये, नं० । उग्गाले आगच्छेज सं विगिंचमाणे वा विसोहेमाणे वा
उग्याय-नद्घात-पुं० उद् हन् घञ् । (गेकर लगना )प्रति
घाते, आरम्ने, उत्तुले, मुझरे, शास्त्रे, ग्रन्थपरिच्छेदे, वाच. णाकमइ त उगिसेत्ता पचोगिक्षमाणे राइभोयणपमि
बघूकरणसवणे, प्रायश्चित्तदानायानागपाते, स्या० ३ग०। सेवणपत्ते जो तं पचागिळतं वा साइज्ज ॥ ३४१॥
आचारप्रकल्पाऽध्ययने च । आव०४०। रातिवियालाण पुव्वकतवक्खाण सह पाणेण सपाणं सह- नग्यायग-उग्यायतन-न. प्रवाहत एव पूज्यस्थाने, तमागजभोयणेण सनोयर्ण नमिरणं रखयोरेकत्वात्स एव उग्गालो प्रवेशाय मार्ग च। “अग्घायणेसु वा सेयपवहसि वा अम्मभाति । सित्थ विरहियं केवलं उद्दोएण सह गच्छतीत्यर्थः यरंसि वा तहप्पगारंसि"१प्राचा०२१०३०। भत्तं वा नहोपण सह आगच्छति उभयं वा तं जो नग्गिभत्ता | नग्घुस-मृज-धा० शुकी, रूपाणे च । “मुजेरुस" 011५ पञ्चोगिमति असं वा सातिज्जति कहं पुण सातिज्जति करस| ति मजरुग्घसादेशः । उम्पस मार्जयति । प्रा०। वि जग्गाझो आगतो तेण अपस्स सट्टि लम्गालो मे पागतीसोशिय -त्रि. संमार्जिते "जग्घोसिय सुणिम्मरंच". पच्चुग्गिलि नत्तए तेण भणियं सुंदरं कयं एसा सातिज्जणा | तस्स पायच्चित्तं चमगुरु आणादिया य दोसानो सुत्तत्यो।
प्रश्न ५० नि० चू० १० ज०।
उम्पोसेमाण-उदघोषयत-त्रि० उद्घोषणां कुर्वति, "सदेणं - उग्गिा -नद्गीर्ण-त्रि वान्ते, ज्ञा०१०।
__ ग्घोसेमाणे" रा॥ नग्गोवणा-उझोपना-स्त्री०विवक्तितस्य पदार्थस्य जनप्रकाश
उचिअ-नचित-त्रि.शस्ते,परिचिते, युक्ते,वाचक योग्ये, झा० चिकीर्षारूपायामेषणायाम्, पिं० ।
१ अ । सङ्गते, पंचा०१ विव० । अनुरूपे, आव० ३ ०। उम्गोवेमाण-नदगोपयत-त्रि० विमोहयति, उम्गोवेमाणे - उचिअ(य) करण-नुचितकरण-न० पाझाराधनायाम, पंचा म्गावे । न. १६ श० ६००।
| ६विव० । नग्धव-पूरि-धा पूर पूत्तौ, णिच् “पूरेरग्यामोग्घवोकुमांगुमां
| नीचअ-(य) करणिज्ज-उचितकणीय-त्रि० विहितकर्तगुमाहिरे "।। ६७ । इति पूरेरुग्धवादेशः । नग्यवश् ।
व्ये, पंचा० १ विव० । पूरयति । प्रा०।
मीच अ- ( य ) किच-नुचितकृत्य-त्रि० यथाईदानादी उचाइम-उद्घातिम-न० उद्घातो नागपातस्तेन निर्वृतमुन्धा- ध.२ अधि। तिमम् । लघुनि, स्था० ३ ०।
नचिअ (य) जोग-नचितयोग-पु. उचितः स्वनूमिकाजग्याइय-नद्घातित-त्रि० उद्घातो भागपातो यत्रास्ति तपु.
योग्यो योगो व्यापारः। स्वाध्यायाध्ययनादि के संगतव्यापारे,
पंचा०५ विव० । दधातिकम । लघुनि प्रायश्चित्ते, स्था०५वा० । (अणुग्घाश्य शब्देऽस्य निक्केपः) विनाशिते, स्था०१०मा०।
जाचिअ- ( य ) द्वि-उचितस्थिति-स्त्री० अनुरूपप्रतिपत्ती, यत उक्तम " अकेण चिन्नसेसं पुवकेणं तु संजुयं कालं ।। ध०१ आध० पचा दिज्जार सहुयदाण गुरुदाणं तत्तियं चवत्ति ॥१॥जावना | नचिअ(य)त्त-उचितत्व-न० योग्यतायाम, पंचा० १० विवः । मासान चिन्न जातानि पञ्चदश दिनानि ततो मासापेकया नचिअ (य) स्थापायण-उचिताथापादन-न० अनुरूपवपूर्वतपःपञ्चविशतितमं तद साद्धद्वादशकं तेन संयुतं मासा- स्तुसंपादने, पंचा०९ विव० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org