________________
उग्गहणंतग अभिधानराजेन्द्रः।
जग्गहिय सन्मार्गेणापि गत्वा सविना नदी पश्चारिक श्रोतोवाहिनी हीतमुक्तमनेन संबन्धेनायातस्यास्य व्याख्या। त्रिविधमवमागगामिनी न जवति नवत्येवेति जावः। फुफुकारीषाग्निः गृहीतं प्राप्तं यदवगृह्णाति यच्चसंहरतियश्च आस्य के प्रक्विपति। सोऽपि (बहसहेसेकणंति )जाज्वसित्या नृशमुद्दीप्तो भूत्वेन्य- एके पवमाहुर्द्धिविधमवगृहीतं प्रज्ञप्तं यदवगृह्णाति यश्च संहर्थः कासेन गच्चति विल्बीयते विलयं याति सपनययोजना सुग
तम । एष सूत्राकरसंस्कारः। सम्प्रति भाष्यविस्तरः। मा। वृ०३१०।१०। प्रव०। उग्गहपट्ट-अवग्रहपट्ट-पुं० अवग्रहस्य योनिद्वारस्य पट्टः । गु
पग्गहियं साहरियं, पक्खियंतं च आसए तह य । ह्यदेशपिधानवस्त्रे, सच बीर्यपातसंरकणार्थं च धनं घनवस्त्रे
तिविहं सुविहं पुण, पग्गहियं चेव साहरियं ।। ण पुरुषसमानकर्कशस्पर्शपरिहरणार्थं च मसणं मसणवस्त्रे
यत्प्रगृहीतं यश्च संहृतं यश्चास्ये प्रतिप्यमाणमेतत्रिविधमवण क्रियते प्रमाणेन च देहंस्त्रीशरीरमासाद्य तद्विधीयते। देहो
गृहीतम् । द्विविधं पुनरवगृहीतमादेशानन्तरेणेदं प्रगृहीतं दि कस्याश्चित्तनुः कस्याश्चित्तु स्यूतः ततस्तदनुसारेण विधे.
संहृतं च । अथादेशस्य किं बक्षणमत आह । यमित्यर्थः॥
बहुसुतमाश्मंतु, नयाहयोहिं जुगपहाणेहिं । पट्टो वि होइ एको, देहपमाणेण सो ज जइयव्यो ।
आदेसो सो न नवे, अहवा विनयंतरविगप्पो । गदंतोगहणतं, कम्बिको मदकच्छो वा ।।
यद्वहुश्रुतैराचीम नचान्यैर्युगप्रधानाधितं स नवति नाम पट्टोऽपि गणनयको नवति स च पर्यन्तभागवर्तिवाटकबन्ध- आदेशः । अथवा नयान्तर विकल्प प्रादेशः तशात्सूत्रमेवबकः प्रयुत्वेन चतुरङ्गलप्रमाणःसमतिरिक्तोवा दीघेण तु स्त्री- मुपन्यस्तमिति ॥ कटीप्रमाणः स च देहप्रमाणेन जक्तव्यः। पृघुनघुकटीनागयो
सांप्रतमवगृहीतादिपव्याख्यानार्थमाह । दीर्घः । संकीर्णकटीभागयोस्तु हस्व इत्यर्थः । वृ० ३१०।
साहीरमाण गहियं, दिज्जंतं जं च होइ पानग्गं । (सच निर्ग्रन्थीजिरेव ग्राह्यो न निर्ग्रन्थैरिति उम्गहणंतग शब्द) पक्खेवए मुगुंग, आदेसो कुममहादीसु ।। उग्गहपमिमा-अवग्रहप्रतिमा-स्त्री० अवगृह्यत इत्यवग्रहो -
इह अनानुपूा ग्रहणं बन्धानुबोमतस्तत एवं अष्टव्यम् । सतिस्तत्प्रतिमा अभिग्रहः अवग्रहप्रतिमा । वसतिविषयका- गृहीतं नाम यहीयमानं यश्च प्रवति प्रायोग्यं संहृतं नाम निग्रहेषु, ( ताः सप्त नग्गह शब्दे दर्शिताः) तत्प्रतिपादके आ
संव्हियमाणम् । आस्ये प्रतिप्यमाणं प्रतीतम् । अत्राह ननु “जं चाराङ्गस्य षोमशे अध्ययने च।आचा०२ श्रु०१०१०
च आसगम्मि पक्खिवश्" इत्यस्यायमर्थः यत् प्रास्ये मुखे प्रश्न । स० । आव० । स्था० ।
प्रतिपति तयोच्चिएमिति लोके जुगुप्सा ततः कथं तद् गृह्यते नग्गहमइसंपया-अवग्रहमतिसम्पद्- स्त्री० सामान्यार्थस्य सरिराह (श्रादेसो कुममहादीसु) कुटो घटस्तस्य यन्मुखं अशेषविशेषनिरपेक्वानिर्देश्यरूपादेरवग्रहणमवग्रहः स चासो
तदादिष्वादिशब्दात् पिचरमुखादिपरिग्रहस्तत्र आदेशव्यामतिसंपञ्चावग्रहमतिसम्यद् । मतिसंपनदे, दशा०४०।
ख्यानम् । किमुक्तं भवति पिउरमुखादीन्यधिकृत्य “जं च (मश्संपया शम्देऽस्या जेदाः)
आसगम्मि पक्खियति" इति सूत्रं व्याख्यातमतो न कश्चिडग्गहसमिइजोग-अवग्रहसमितियोग- पुं० अवग्रहणीयतृणा
दोषः । अथापहृतसूत्रस्यावगृहीतसूत्रस्य च परस्परं कःप्रतिदिविषयसम्यक्प्रवृत्तिसम्बन्धिनि, प्रश्न० ३ द्वा० ॥
विशेषस्तमाह ।
उग्गहियम्मि विसेसो, पंचमपिमेसणाउ उट्ठीए। न (ओ) ग्गहाइकहणा-अवग्रहादिकथना-स्त्री० अवग्रहस्य " देविंदरायगहवासागारसाहम्मिचमाही चेवेत्येवंवि
तं पि हु अझेवकम, नियमा पुबह चेव ।। ध्रस्यादिशब्दाजाजरक्वितास्तपस्विनो नवन्तीत्यादेश्च यदाह
उपहतसूत्रे पश्चमी पिएमपणा उक्ता अवगृहीतसूत्रे पुनरस्मिन् "शुतोकाकुले लोके, धर्म कुर्युः कथं हि ते । कान्तदान्तार्य
श्रयं विशेपो यत्पञ्चपिएमषणातः परा या षष्ठी पिएमषणा हन्तार, स्तांश्वेशाजा नरवतीति" कथनाप्ररूपणा अयग्रहादि
तस्या अनिधानमिति । तदपि च हु निश्चितं यल्लेपकृतं नियकयना । देवेन्डाद्यवग्रहस्य राजवर्णनस्यप्ररूपणायाम,“विस- माश्च पूर्वोद्धृतमिति । यपवेस रमो, उदंसणं उम्गहाइ कहणा य" पंचा०विव।
संप्रति दिजतं जं च होति पानुग्गमित्यस्य व्याख्या । नग्गहिय-अवग्रहीत-न० परिवेपणार्थमुत्पाटिते, स्था०१० तुंजमाणस्स क्खित्तं, पमिसिर्फ च तेण न । अवग्रहिक-न० अवग्रहोऽस्याऽस्तीति । वसतिपी-फल
जहनोवह तं तु, हत्थस्स परियतणे ॥ कादी औपग्रहिकदएमकादिके व्यधिजाते, स्था० १० ग०। परिवेषकः पट्टिकायां करं गृहीत्वादविणहस्तेन तसं प्रायोतद्भदाः॥
ग्यस्य दातुकामस्तस्य नाजने क्पिामीति व्यवसितं तश्च तथा ( सूत्रम् ) तिविहे उग्गहिए पप्पत्ते जं च साहर जं च | तुञ्जानस्याक्तिप्तं न नुआनेन प्रतिषिद्धं पर्याप्त मा मह्यं देहि । आसगम्मि पक्खिवति ॥
अस्मिन् देशकाले साधुना तत्र प्राप्तेन धर्मलानितं ततः परिअस्य सम्बन्धमाह ॥
वेषको ते साधो ! धारय पात्रमेतद्गृहाण ततः साधुना पात्रं
धारितं तत्रानेन प्रक्किममिदं हस्तस्य हस्तमात्रस्य परिवर्तनात, पगया अनिग्गहा खसु, मुछपरा ते य जोगबुछीए।
गाथायांसप्तमीपञ्चम्यर्थे जघन्यमुपहृतंजवतिापतेन दीयमानइति उवहमसुत्तत्तो, तिविहं च अवग्महिय एए । मपिव्याख्यातम् । यच्च नवति प्रायोग्यमित्यनेन शुरूसंसृष्टयोः प्रकृताः खल्वनन्तरसूत्रे शुशोपहृतादिष्वनिग्रहास्तेचानिग्रहाः प्रागुक्तयोरन्यतरद् गृहीतम् । तदेवं “जं च लगिएडा इति शुरुतरा नवन्ति । योगवृद्ध्या उत्तरोत्तरयोगवृहिकरणेन इति व्याख्यातम् । संप्रति जं च साहरियमिति व्याख्यानाय तत्साअस्मातू कारणातू अपहृतस्तत्रानन्तरं त्रिविधं द्विविध वा प्रगृ-| हरिपति गाथाशकामुक्तं तद्भावयति ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org