________________
नचिअपवि० अभिधानराजेन्द्रः।
नचिनाचरण नचित्र[य] पवित्तिप्पहाण-उचितपत्तिप्रधान-न० सा- (सविससंति) जनकान्मातुः पुज्यत्वादपि यदाह मनुः उपाटासारे,पंचा० ११ विव०।
ध्यायाहशाचार्या प्राचार्येभ्यः शतं पिता । सहस्रं तु पितुर्मा उचिपा या] चरण-उचिताचरण-न० ६ त० चितका- ता गौरवणातिरिच्यते ।” यस्याचरणे, तच्च पित्रादिविषयं नवविधमिहापि स्नेहवृद्धि
नचिअं एपिसहो-अराम्मिजं निइ अप्पसममेधे । कीयादिहेतुर्दितोपदेशमात्रागाथाभिः प्रदश्यते।।
जिउंच कणिटुं वि हु, बहु मन्नइ सबकज्जेसु ।। ७ ॥ सामन्ने माअत्ते, जं केई पानणंति इह कित्ति ।।
दंस न पुढो जावं, सब्जावं कहा पुच्च अ तस्स । तं मुबह निप्पिअप्पं, उचिआचरणस्स माइप्पं ॥१॥
ववहारम्मि पयर, न निग्रहा येवमाविहविणं ॥ तं पुण पिइ १ माइ सहो
अविणीअं अाअत्तर, मित्तहिं तो रहो उवाझजइ । अरमु ३ पणयिणी । अवच ५ सयणेसु ६। सयणजणाओ सिक्खं, दावा अन्नावए सेणं ॥१०॥ गुरुजग ७ नायर न परति
हिअए ससिणेहो वि हु, पयमइ कुवि व तस्स अप्पाणं । थिएसु ए पुरिसेण कायव्वं ॥२॥
पमिवनविण्यमगं, पालवइ अधम्मपिम्मपरो॥११॥ तत्र पितृविषयं कायवाग्मनांसि प्रतीत्य त्रिविधीचित्य सप्पणइणिपुत्ताइसु, समदिही होइ दाणसम्माणे । क्रमणाह।
सावकाम्म उ इत्तो, सविससं कुण सव्वं पि॥ १२ ॥ पिनणो ता सुस्ससं, विणएणं किं करुव्य कुणइ सयं । ( पयत्ति ) व्यवहारे प्रवर्तते नत्वव्यवहारे इति ॥ वयणं पि से पामच्छ, वयणाअो अपमिश्र चेव ॥३॥
(समादिष्टुित्ति) स्वपल्यपत्यादिष्विव समदृष्टिः ( सावतनुशुश्रूषां चरणकाअनसंवाहनोत्थापननिवेशनादिरूपांदे
कमिति) सापल्येऽपरमातक वातरि तत्र हि स्तोकेऽप्यन्तरे
व्यक्तीकृते तस्य वैचित्यं जनापवादश्च स्यात् । एवं पितमातृशकासात्म्यौचित्येन नोजनशयनीयवसनाङ्गरागादिसंपाद
वाततुल्येष्वपि यथाहेमीचित्यं चिन्त्यम् । यतः "जनकचोपनरूपां च विनयेन नपरोधावादिभिः स्वयं करोति नतु
पकर्ता च यस्तु विद्याप्रयच्छकः । अन्नदः प्राणदश्चैव पञ्चैते नृत्यादिन्यः कारयति। यतः “गुरोः पुरो निषमास्य,या शोभा
पितरः स्मृताः १ राज्ञः पत्नी गुरोः पत्नी पत्नीमाता तथैव च। जायते सुत । उच्चैः सिंहासनस्थस्य शतांशेनापिसाकुतः१
स्थमाता चोपमाता च पञ्चैता मातरः स्मृताः ५ सहोदरः ( अपमित्ति ) बदनादपतितमुच्चार्यमाणमेवादेशं प्रमाणा
सहाध्यायी, मित्रं वा रोगपात्रकः । मार्गे वाक्यसखा यस्तु मेष फरोमीति सादरं प्रतीति न पुनरनाकर्णितशिरोधूननकालकेपार्कविधानादिनिरवजानाति ।
पञ्चैते भ्रातरः स्मृताः ३" दातृन्निश्च मिथो धर्मकाविषये
स्मरणादि सम्थक्कार्यम् । यतः " भवगिहमज्जाम्मिपमाय-जचिसं पितु अणुअत्तइ, सव्वपयत्तेण सव्वकज्जेसु ।
सण जलिअम्मि मोहनिहाए । उढ़वश् जोसुखतं, सो तरस उपजीव बुछिगुणे, निप्रसन्ना पयासेइ ।। ३४॥ जो परमबंधू १" नातृवन्मित्रेप्येवमनुसतव्यम् । स्वबुरुिविचारितमवश्यविधेयमपि कार्य तदेवारनते यात्प- इअजाइगयं नचिअं, पण इणिविसयंपि कि पि जं पेमो । तुर्मनोऽनुकूलमिति नावः। बुकिगुणान् भ्रषादीन् सकलव्य- सप्पणयवयणसम्माण, पेण तं अनिमुहं कुणइ ।। १३ ।। वहारगोचरांचोपजीवति । अज्यस्यति बहुरश्वानो हि पितृ
सुस्मूसाइपयट्टइ, वत्याजरणाइसमुचिअं दे । प्रनतयः सम्यगाराधिताः प्रकाशयन्त्येवकार्यरहस्यानि निज
नामयपित्थणयाइसु, जसंमद्देसु वारेइ ।। १४॥ सद्भावं चित्ताभिप्राय प्रकाशयन्ति । आपुच्चिन पयइ, करीणज्जेसु निसेडिओ गाइ ।
रुंना रयणिपयारं, कुसीलपासंमिसंगमवणेइ । खलिए खपिनाणिओ, विणीअयं न हु विलंघेइ ।।५।।
गिहकज्जेसु निग्रोअइन विप्रोअइ अप्पणा सकि।१५॥ सविस परिपूरइ, धम्माणुगए मणोरहे तस्स ।
रजन्यांप्रचारं राजमार्गवेइमगमनादिकं निरुणकि धर्मावश्य
कादिप्रवृत्तिनिमित्तं च जननीनगिन्यादिसुशीलललितावृन्दएमाइउचिअकरणं, पिउणो जगणीइ वि तहेव ॥६॥ मध्यगतामनुमन्यत एव ( नवित्ति ) न वियोजति यतो तस्य पितुरितरानपि मनोरथान् पूरयति श्रेणिकचिवणादे
दिनसाराणि प्रायः प्रमाणि यथोक्तम् । " अवलोअणेण आरभयकुमारवत् । धर्मानुगतांस्तु देवपूजागुरुपर्युपास्तिधर्मश्र
क्षा-वणे गुणकित्तणण दाणणं । देण वट्टमास्स, निन्तरं घणविरतिप्रतिपत्त्यावश्यकप्रवृत्तिसप्तक्षेत्री वित्तव्यगतीर्थया
जायए पिम्म १ अइंसणेण अश्दं-सणेण दिएं अणवंतेणं । त्रादीननाथोकरणादीन्मनोरथान् सविशेष बहादरेणेत्यर्थः
माणे पचासेण य, पंचविहं जिजए पिम्म २। कर्तव्यमेव चैतत् सदपत्यमिह लोकगुरुषु पितृषु नचाईक- अवमाणं न पयास, खनिए सिक्खे कुविअमाणे । मसंयोजनमन्तरणात्यन्तं दुष्प्रतिकारेषु तेषु अन्योऽस्ति धणहाणिवमिधा, न बइअरं पयमान तीसे ॥ १६ ॥ प्रत्युपकारप्रकारः। तथाच स्थानाङ्गसूत्रम् " तिराहे दुप्पाम- अपमानं निहें तुकं नास्यै प्रदर्शयति स्खलिते किंचिद पराधे आरं समणानुसो । तंजहा अम्मापिणो १ जट्टिस्स निनृतं शिकयति । कुपितां चानुनयति । अन्यथा सहसाकाधम्मायरिअस्ल ३ इत्यादि " समग्रोप्यालापको वाच्यः।। रितया कूपपाताद्ययनर्थ कुर्यात् ( पयत्ति ) धनहानि___अय मातृविययौचित्य विशेषमाह ॥
व्यतिकरं न प्रकटयति प्रकटिते तु धनहानिव्यतिकरे तृच्चनवरं सेसविसेस, पयमइजावाणवित्तिमप्यमिमं ।
तया सर्वत्र तवृत्तान्तं व्यञ्जयति । धनवृतिव्यतिकरे च व्य
क्तीकृते निरर्गवव्यये प्रवर्तते तत एव गृहे स्त्रियाः प्राधान्य इत्थीमहावसुलह, परानवं वहइ न टु जेणं ।। ७॥ ॥ न कार्यम् ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org