________________
( ७५४ ) निधानराजेन्द्रः |
उग्गहणंगत
ग्वानयोनिकतया न गृह्णीयादपि । इह च भिकाया निर्गमनं द्विविधं विधिना विधिना च । तत्र तावदयमविधिः । उग्गहमादीहि त्रिणा, दुम्विसिया वा विनक्खुलवत्था । एका दुष्य विहा, चनगुरु आणा य अणवत्था || भवग्रहानन्तकादिजिर्विना निक निर्गच्छति। दुर्नियसिता वा निक्कां पर्यटति । एका वा द्वे वा निकायां गच्छतः एष सवोsयविधिरुच्यते । अत्र चतुर्गुरुकाः । आज्ञा च भगवतां विराधिता स्यात् । अनवस्था व एकामविधिना निर्गच्छन्तीं दृष्ट्वा अन्यापि निर्गच्छतीत्येवंलकणा भवार्त । तथा । मिच्छत्तपवायाए, वायण चव्वयम्मियानवरो । गोयरगयावगाहिया, धरिसणदासे इमे महति || अवदानन्तकादिनिर्विना निशां गता सहसा मुच्छदिना
ततः प्रपतितादा वालेन या प्रावरणे समुते - वृतत्वं वा सोको मिथ्यात्वं गच्छेत् । यया नास्त्यमीषाममुष्य दोषस्य प्रतिषेधः कथमन्यथेयमित्यं निर्गच्छेत् । गोचरगता वा काचिदविचिन्निर्गता केनचिद्विडेन गृहीता दोपानमून वक्ष्यमाणान् बजते । ते चोपरि दर्शयिष्यन्ति । अय विधिनिगमे गुणमाद अडोरुगादीहमिया सणादी, साराक्खया होति पदेवि जाव तिरपि चेण योजनानो, एकं वाष्पमुचेति शास या रुकदीर्घनिवसनादिभिः सुप्रावृता निर्गता सा केनचि कर्षितुमारब्धाऽपि पटादावपि यावत् संरक्षिता जवति तिसृणां
संत बोलेनाभिजातः शिष्टये जो मिलती ति शेषः। या पुनरेक निर्गच्छति सा हि शीघ्रं विनाशं संयमपरिच॑सम्पति ।
उपक्षिए गुज्कम परसतो सा, डाइ कितस्सेच महान येणं । धिधित्ति वच्छुकितता लियस्म, पत्तो समं रमादवो व वेदो || विधिनितीन उत्साऽिपि बा खोपकरणे यादवसी हां न पश्यति तान्महाजनेन हाहाकृतो विधिगिति पूर्व चकितो गतिस्ताकितयासी ततस्तस्यैवंवियां विरुस्वनां प्रापितस्य वेदो माटो दयोsरण्यदव श्व सद्यः शमं प्राप्तः ।
अथ विधिनिमने दोषाना।
तत्येव य परिबंधो, परिगमहादणि गणाणि । हिंदी य वंजचेरे, विधिणिग्गमणे पुणो वोच्छं ॥ पेन सा अधिनिर्गता पर्पिता देव प्रतिबन्ध जवेत् तदनुरक्ता वसतिप्रतिगमनादीनि स्थानानि करोति तन्निष्पन्नं प्रायश्चित्तं प्रवर्तिन्या ऋतुसमयगृहीतायाश्च कस्याश्चित् हिडिमबन्धो भवेत् ततश्च महती प्रवचनापचाजना ब्रह्मचर्य विराधना च परिस्फुटैव तस्याः संजायते । विधिनिगमने पूनर्भूयोऽपि गुणान् वक्ष्ये । एतच्च सांन्यासिकीकृत्य प्रथमं विधिनिर्गमने दोषशेषमाह ।
न केवलं जा विहम्मिश्रा सती, सरचतामेति मधुमुद्दे जणा । वेति अन्ना विउ वच्चपत्ततं, पाडता जा अणियस्सिया य ॥ न केवजमेव सती साथी विमिता
धर्माद्भाविता
सैव मधुसरे च जने दुर्जनलोके सवाच्यतां सकलङ्कतामुपग
Jain Education International
उग्गहणंतग
व्यति। अन्यायेतयतिरिका वाध्या मुपैति । याऽप्रावृता श्रपक्षि का परितनोपकरणरहिता अनि वसिता च । अथावग्रहानन्तकाद्यधस्तनोपकरणवर्जिता जयति । किं यते सरीरं पणशरीर पयति किंतु शीलं ब्रह्मन्त्रये हीच बना एतदेव द्वयं स्त्रिया विज्ञषणम् । अम्मेवार्थ प्रतिवस्तूपमा यति गोणी संस्कारयु संसदि सनायां यद्यसाधुवादिनी जकारमकराद्य सत्यप्रतलापिता सदा प्रपेशला शिजननीयतया न शोजना जयति एवमयमपि श्री विपिताऽपि यदि विशाललज्जाविकला तदा शिघ्रजनस्य जुगुप्सनीया नवति । अतः स्त्रियाः शीलं बजा च विषणम् । एतश्च शीलह जाद्वयं संयत्या विधारणे प्रति अतस्तदेवाभिधित्सुराह
पट्टढोरग चलणी, तोवहरादिराणियंसणिया । संजामिखुज्जकरणी, अणेगतो वसतिकाले ॥
पट्टकोsधोरुकश्च चासनिका अन्तर्निवसति बहिर्निवसति संघट्टिका कुब्जकरणी उपलक्षाणत्वादवग्रहानन्तकं कम्बुक श्रपक्की यानागत एव वसतिकाले निक्कासमये दृढतरायुपकरवासाच्या प्राचीन मे
"
गत विहिं अव्याओ अतुरिया विरस जोहोब्वलंखिया वा अगि गुरुग आणादी ॥ जयाप्रदानन्तकादिनिरुपकर ता आत्मानं जावयन्ति क श्वेत्याह । योध व लेखिकेच वा यथा योधः संग्रामशिरसि प्रवेष्टमानः सन्नाहं पिनह्यति यथा च लेखिका रङ्गवं प्रविशन्ती पूर्व चलनकादिना गूढाप नष्टमि वात्मानं करोति एवमार्याऽव्यवधानन्तकादिषु प्राकृता नि च्छति । अथैतान्युपकरणानि न गृह्णाति ततश्चतुर्गुरुकाः श्राज्ञाभङ्गादयश्च दोषाः अथ विशेषज्ञापनार्थमिदमाद।
जोहोमरंजढो, णाइली खिया व यखिनो ।
अज्जानिक्सग्गड़ा, आहरणा होति शायच्या आर्याचा निकाह पपकरणप्रावरणं तथैतानि उदाहर णानि ज्ञातव्यानि । तद्यथा योधः प्रतीतः महाएर जडो मरुएकस्य रजोस्ती २ नाटकिनी नर्तकी ३ लडिका वंशाग्रतेकी ४ कदली स्तम्नः प्रतीतः । तत्र योधदृशन्तमाह ।
वि पराजितो मारिओ य से अमितो मोहो । सावरणो परिपक्खो, जयं च कुरुते विवक्खस्स | योधः संख्ये संग्रामे अवमितः प्रविशन् व्रणितः पराजितो मारितो वा जायते । वणितो नाम परैः प्रहारजर्जरीकृतः पराजितः परानग्नः मारितः पञ्चत्वं प्रापितः । यस्तु साचरणस्तस्य प्रतिपक्को वक्तव्यः । किमुक्तं भवति यः सन्नाहं पिना रणशिशि प्रविशति स न प्रहारैर्जर्जरीजवति न वा पराजयते न वा मरणमासादयति । प्रत्युत विपचनयं कुरुते । एव माऽपि यथोक्तोपकरणप्रावरणमन्तरेण निक्कां प्रविष्टा तरुसुप्रावृता सर्वच तेषामगम्या नवति । उका योधान्तः । संप्रति मरारामजन्तं माथावतुध्येनाह । विवसता मुरुमं, आपुच्छति पव्वया महं कत्थ । पासं य परिक्खति, वेसग्गढ़ण सो राया ॥ मोवेर्हि व धरिसणा, मानुग्गामस्म होड़ कुसुमपुरे । उज्जवल पययणे, शिवारणे पात्रकम्माणं || लज्जसुधीरे सा या विणिवय यांने ने जड़ा चार्य
For Private & Personal Use Only
www.jainelibrary.org