________________
नग्गहणंतग अभिधानराजेन्द्रः ।
जग्गहणतग पट्टगं वा धारित्तए वा परिहरित्तए वा ।
अवगाहनं प्रसरणमन्येषु दिवसेषु अवग्रहानन्तकपट्टायां अथास्य सूत्रस्य का संबन्ध इत्याह ।
निवारितमासीत् परं तद्दिवसमग्रहीतयोरुधिरमवगाढं ततो उनयम्मि विय विसिटुं, वत्थग्गहणं तु वठिायं एयं । लोकस्तद् दृष्ट्वा उपहसनं कुर्यात् । कथमिति चेदुच्यते ॥ जं जस्स होति जोग्गं, इदाणि तं तं परिकह ॥
खाइगयाए निग्गयं, रुहिरं दट्टमसंजता वदे । उन्नयं निन्नाभिन्ने सूत्रद्वयमेतस्मिन्नविशिष्टमिदं साधूनां क
विगहेवत केणयं जणो दोसमिणं असमिक्खदिक्खियो।। ल्पते न कल्पते वा इत्यादि । विशेषरहितमिदमनन्तरोक्तं व.
भिकायां गतायास्तस्या रुधिरं निर्गतं दृष्ट्वा असंयता वदेयुः खग्रहणं वर्णितमिदानीं तु यद्यस्य संयत्या वा योग्यं तत्त
बत इत्यामन्त्रणे भो नो लोका धिगहो केनायं स्त्रीसक्कणो सूत्रेणैव साक्वात्परिकथयतीत्यनेन संबन्धेनायातस्यास्य व्या
जनोऽमुं दोषमसमीदय दीक्तिः । अपिच ।। ख्या। नो कल्पते निर्ग्रन्थानामवग्रहानन्तकं वागुह्यदेशविधान- बकायाण विराहणा, पमिगमणादीणि जाणि गणाणि। वखें तस्यैवाच्छादक पट्ट धारयितुं वा परिहर्नु वा इति सूत्र
तब्नाव पिचिकणं, वितियं असती अहव जुम्मा । संकेपार्थः । अथ नियुक्तिविस्तरः।
शोणिते परिगलिते षट्कायानां विराधना नवतिसाच षष्टनिग्गंपोग्गहधरणे, चउरो बहुगा य दोस आणादी।
व्यमिति कृत्वा प्रतिगमनान्यन्यतीर्थिकगमनादीनि यानि स्थाअतिरेगओवहिता, लिंगजेदवितियं अरिसमादी ।। नानि कुर्यात् तनिष्पन्नं प्रवर्किन्याःप्रायश्चित्तम्। सचासौ शोनिर्ग्रन्थानामवग्रहानन्तकपट्टयोर्धारणे चत्वारो लघुमासाः। जितपरिगलनसक्वणोनावश्चतजाचस्तं प्रेक्ष्य विझोक्य तरुणा आझादयश्च दोषाः । अतिरिक्तोपधित्वादधिकरणं नवेत् । उपसर्गययुरिति वाक्यशेषः । द्वितीयपदमत्रानिधीयते (असतथा लिङ्गनेदः कृतो ज्वति । साधूनां सिङ्गनिश्चितं न नव- इत्ति) नास्त्यवग्रहानन्तकमथवा जीर्णा स्थविरा सा संयती तीत्यर्थः । द्वितीयपदविषयमझे रोगादिकं तत्रावग्रहानन्तकं अतो विद्यमानमपि न गृह्णीयादपि । पट्टकं वा धारयेत् । द्वितीयपदमेव नावयति ।
अथेदमेव नावयति । जगंदलं जस्सरिसाव णिचं, गाळंति पूयं विससोणियं वा। दिटुं तदिट्ठव्वमहं जणेण, जडाह सन्कायदयाणिमित्तं, सो नग्गहं बंधति पट्टगं च ।।
सज्जाए कुज्जा गमणाइगाई। नगंदरः गुह्यसंधी व्रणविशेषो ऽशीसि वा यस्य नित्यं पृयं सज्जाइजंगो वहविज्जती से, वा रसिकां वा शोणितं वा गलति स नडाहः स्वाध्यायदया
सज्जाविणासे य स किं न कुज्जा ।। निमित्तम् अहो अमी ईदृश एव धाव्यन्ते यो नगन्दरादिरो
यत्पुनर्जष्टन्य तत् दृष्टं तावज्जनेन अतो नाहमत्र स्थातुं गवान् बहिर्गन्तुमसहिष्णुस्तस्य पट्टो रुधिरंचोपाश्रये क्वचि
शक्कामीति कृत्वा खजया गमनादीनि गृहवासे यानादीनि कुमात्रके धाब्यते ततस्तझावनं हस्तशताबहिः । थासौ ब
र्यात् । यद्वा तस्याः संयत्या अज्जाया नो भवेत् सज्जा विनाहिर्गन्तुमसहिष्णुस्ततो विचारलूमौ गतः स्वयमेवावग्रह शे च सा किं नामाकृत्यं न कुर्यात् । तथा। पट्टकं रुधिरं च धावति । पट्टबन्धने विधिमाह।
तं पासिनं जावमुदिमकम्मा, ते पुण होति मुगादी, दिवसंतरिएहिं बज्जए तेहिं । अरुगं इहरा कुत्थइ, तवि य कुव्वंति णिच्चोला ।।
दबेज्ज वा सा वि य तत्थ नज्जे । ते पुनरवग्रहानन्तकपट्टा द्विकादयो चित्रिप्रभृतिसंख्याकाः
तं लोहियं वा विसरक्खमादी, कर्तव्याः । तैर्दिवसान्तरितैर्वणो बध्यते । किमुक्तं भवति येना
विजा समालम्नति जोययंति ॥ वग्रहानन्तकेन पट्टकन यो ऽद्य ब्रयो बरूः हितीयदिवसे स तं रुधिरपरिगलनरूपं नावं दृष्ट्वा केचित्तरुणा उदीर्णकर्माणउन्मोच्य प्रकाल्य वा परिभोग्यो विधेयः । यः पुनराद्यदिनेन श्चतुर्थप्रतिसेवनार्थ प्रेरयेयुः। साऽपि च संयती तत्र मजेत् परिनुक्तः तेन तस्मिन् दिने व्रणो बन्धनीयः । इतरथा प्रति- सङ्गं कुर्यात् यद्वा तब्बोहितं सरजस्कादयः कापालिकप्रभृतयः दिनं तेनैव पट्टेन बन्धे दीयमाने अरुक वणः कुथ्यति प्रति- समासज्य गृहीत्वा विद्याप्रयोगेणाभियोजयन्ति वशीकुर्वन्ति भावमुपगच्छति । तेऽपि च पट्टाः प्रतिदिनं वध्यमानतया यत एवमतः। नित्यं संदेवाळः सन्तः कुथ्यन्ति । अतो व्यादयः पट्टाः अंतो धरसि वयतं करोति, जहा एमी रंगमुवेनकामा । कर्तव्याः ॥
सज्जापढ़ीणा अहसाजणोघं,संपप्पते ते य करोति हावे ।। [सूत्रम् ] कप्पइ निग्गंथा उग्गहणंतगं वा उग्गहपट्टगं वा
यथा नटी नर्तकीरङ्गं नाटचस्यानमुपेतुकामा गृहस्यवान्तर्मध्ये धारित्तए वा परिहरित्तए वा ॥
जय बज्जाया अभिभव करोति । अथानन्तरं सा सज्जापहीणा अस्य व्याख्या प्राम्बत् । अथ नाष्यविस्तरः ।।
सती जनौघं जनसमुदायं संप्राप्य तान् भावानङ्गविकेपादीन निग्गयीण अगिएहे,चनरो गुरुगा य आयरियमाद।। करोति। एवं संयत्यपि भिकां गन्तुमनाः प्रतिश्रयमध्य एवावतच्चतिणिय ओगाहण, णिवारणे निनहसमं ॥
ग्रहानन्तकादिभिरुपकरणैरात्मानं प्रावृतं करोति ततो भिक्कां निर्ग्रन्थीनामवग्रहानन्तकस्य पदकस्य वा अग्रहणे चतुर्गु
पर्यटन्ती त्वरणादिष्वनवलोकमानेष्वपि सुखेनैव सज्जां रुका। इदं सूत्रमाचार्यः प्रवर्तिनीं न कथयति चत्वारोगुरवः।
पराजयते । अथ द्वितीयपदमाह । प्रवर्तिनी संयती न कथयति चत्वारो गुरवः । आर्यिका न असईया अंतगस्स न, पणतिणिगा वापओ गेएहे। प्रतिशएवन्तिमासलघु निक्कादौ गच्छन्ती यद्यवग्रहानन्तकं वा निग्गमणं पुण दुविह, विधि अपही तत्थिमा अविहो। न गृह्णाति तत पते दोषाः । तच त्रिकस्य निकां गच्छन्त्या नवग्रहानन्सकस्याभावे पञ्चपञ्चाशद्वर्षेय उत्तीर्णा वासंयती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org