________________
(७५२) उग्गह अनिधानराजेन्डः।
उग्गहणंतग. यति । काबतो वेलायामेव नोजयति । जावतस्तस्याकर्षणार्थ लाने नक्कए वा णेसजिउवा विहरेचा सत्तमा पमिमा हितयुतमुपदेशं ददाति। एवं केचिदनृजुकाःशा उपधिः पर
इच्चेतासिं सत्तएहं परिमाणं अमयरं जहा पिसणाए वचनानिप्रायो निकृतिः कैतवार्थ प्रयुक्तवचनाकाराच्छादनं ते प्रधाने येषां ते तथाविधविपरिणामनपदानि कुर्वन्ति ।
मुयं मे आउसंतेणं जगवया एक्मक्खायं । इह खयु थेरेहि उपसंहरन्नाह ।
जगवतेहिं पंचविहे उग्गहे पामते तंजहा देविंदोग्गहे रायोएए सामायर, कप्पं जो अतिचरअसोजेण । म्गहे गाहावइउग्गहे सागारियडग्गहे. साहम्मियउयेरे कुलगणसंधे, चानम्मासा नवे गुरुगा ॥
ग्गहे एवं खयु तस्स निववृ वानिक्खुणीवा सामग्गियं पतेपामन्याहतादिद्वारकलापप्रतिपादितानां कस्पानामन्यतर- नग्गहपडिमा समत्ता ॥ कस्पं विधाय भाचार्यादिलोभदोषतोऽतिचरेत् प्रतिकामेत्
स भिक्षुरागन्तागारादाषवग्रहे गृहीते ये तत्र हपत्यातं सम्यक ज्ञात्वा कुजगणस्थविरं कुलादिसमवायेन वा तस्य
दयस्तेषां संबन्धीन्यायतनानि पूर्व प्रतिपादितान्यतिकपावात शैकमाकृष्य चत्वारो मासा गुरुकास्तस्य प्रायशिप्स
म्येत्येतानि च वक्ष्यमाणानि कर्मोपादानानि परिहत्यावग्रह प्रदातव्यम् । अथ स्थविरैः समवायेन वा भणितोऽपि तं शैकं
हीतुं जानीया। अथ निकुःसप्तभिः प्रतिमानिरभिमहषिशेषैरन समर्पवति ततः कुलगणसंघबाह्यः क्रियते ॥ वृ०३०॥
वग्रह गृहीयात्तत्रेयं प्रथमा प्रतिमा। तद्यथास भिकुरागन्तागा(साधारणावग्रहस्थितानां कस्य केत्रमिति खेत्तशब्दे) वर्षा
रादौ पूर्वमेष विचिन्त्यैवंततः प्रतिश्रयो मया प्रायः नान्यथास्ववप्रहः पज्जुसणा शब्दे ) (अवग्रहस्य ऊर्वतोमानं सागा
जूत इति प्रथमा । तथास्य च निकोरेचंततोऽभिप्रहो भषति रिय शब्द)।
तद्यथा अहं च खल्वन्येषां साधूनां कृते ऽवग्रह प्रदीप्यामि या(१७) अवग्रहे सप्त प्रतिमाः ।
चिष्ये अन्येषां चावग्रहे गृहीतेतरितुं पासयिष्ये वत्स्यामीति साम्प्रतमवग्रह विशेषानधिकृत्याह।
द्वितीया प्रतिमा । सामान्येन श्यं तु गच्चान्तर्गतानां संजोगिसे निक्खू वा भिक्खुणी वा प्रागंतारेसु वा जावो
कानामसंनोगिकानां चोयुक्तविहारिणां यतस्तेऽन्योन्यार्थ गहियंसि जे तत्थ गाहावईण वा गाहावइपुत्ताण वा याचन्त इति । तृतीया त्वियं भन्यार्थमवनई याचिप्ये न्या. श्वेयाई आयतणाई उपातिकम्म अह भिक्खू जाणे
वगृहीते तु न स्थास्यामीति एषा स्वाहासंदिकानां यतस्ते
सूत्रार्थविशेषमाचार्यादभिकान्ते प्राचार्या याचन्ते । चतुर्थी ज्जा इमाहिं सत्तहिं पमिमाहि जग्गहं उगिएिहत्तए
पुनरदमन्येषां कते ऽवग्रहं न याचिष्ये अन्यावगृहीते च बतत्थ खलु श्मा पढमा पमिमा।से प्रागंतारेसु वाणवी
स्थामीतीयं तु गच्च पवाज्युद्यतविहारिणां जिनकल्पाद्यर्थ पतिनग्गहं जाएज्जा आव विहरिस्सामो पदमा पमिमा । रिकर्म कुर्वताम् । अथापरापञ्चमी अहमात्मकृतेऽवग्रहमबअहावरा दोच्चा पमिमा जस्स णं निक्खुस्स एवं जवति ग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चानामिति । श्यं तु अहं च खल्लु अमेसि निक्खूणं अष्ठाए जग्गहं गिएिह
जिनकस्पिकस्य । अथापरा षष्ठी यदीयमवग्रहं ग्रहीम्यामि स्सामि असि जिवाणं उग्गहिए उग्गहे उपधिस्मा
सदीयमवकमादिसंस्तारकं प्रहीप्यामतिरथोत्कुटुको घा नि
पम्प उपषिष्टो वा रजनी गमयिष्यामीत्येषापि जिनकल्पिकामि दोच्चा पमिमा। अहावरा तच्चा पमिमा जस्स णं नि- देरिति । अथापरा सप्तमी पषैव पूर्वोक्ता नवरं यथा संस्कृतक्खुस्स एवं जवति अहं चखसु अमेसि निक्खूणं अट्ठाए मेष शिक्षादिकं ग्रहीयामि नेतरदिति शेषमात्मोत्कर्षवर्जनाजग्गहं गिएिहस्सामि अपोसिंच उग्गहिए उग्गहे को उव
दिपिएषणायनेयमिति । किञ्च (सुयमित्यादि) भुतं मया
श्रायुप्मता भगवतवमाख्यातम् । श्ह बलु स्थविरेनेगवद्भिः विस्सामि तच्चा पडिमा। अहावरा चउत्था पमिमा ज- पाच विधो ऽवग्रहो व्याख्यातस्तद्यथा देवेन्द्रावग्रह इत्यादि स्स एं निक्खुस्स एवं नवति अहं च खलु अमेमिं नि- सुगम यावदुदेशकसमाप्तेरिति । प्राचा०२ भ्र०७०१०। क्खूणं अघाए जग्गहं णो गिएिहस्सामि अहोसिं चन- तिहिंउत्तराहिं तिहिं रोहिणी कुज्जा सगहवसडिट्ठाणं द० गहे उग्गहिए उवनिस्सामि चनत्था पमिमा । श्रहावरा
प० । वानवनव्यापार, व्य6ि०४०अवष्टम्भे, मो0नगृह
स्थएिमझे, उपाश्रयान्तर्वर्तिनि अचगाो घस्तुनि च । प्रश्न । पंचमा पमिमा जस्स णं निक्खुस्स एवं जवति अहं च
वृष्टिजनप्रतिबन्धे, अनावृष्टौ, च निग्रह, गज़समूहे । अवप्राहखबु अप्पणो अढाए उग्गहं नगिएिहस्सामि णो दोएहं
स्तु शापे, वाच। णो तिएणं णो चउएहंणो पंचएहं पंचमा पमिमा। अहा। उद्ग्रह-पुं०विधिग्रहणे द्वा०। वरा छटा पमिमा से जिकाव वा से जिक्खणी वा जस्सेव जग्गहजायण-अवग्रहयाचन-न.भनुशापितपानान्नाशने, आजग्गहे उवधिएज्जा जे तत्थ अहासमणागते तंजहा । न- सोच्याऽवग्रहयाश्चाऽभीक्षणाऽवग्रहयाचनम् । ध० ३भधि। को वा जाव पलासे वा तस्स लाने संवसेज्ना तस्स - जग्गहएंग-अवग्रहानन्तक-न० अवग्रह शति योनिद्वारस्य साने नकुए वा सज्जिए वा विहरेज्जा बट्ठा पमिमा ।
सामयिकी संज्ञा तस्याऽनन्तकं वहमवनहानन्तकम् । पु
स्त्वं प्राकृते । नौनिने मध्यभागविशाले पर्यन्तभागयोस्तु तअहावरा सत्तमा पमिमा से निक्व वा से निक्खुणी वा
नुके गृह्यरक्वार्थ क्रियमाणे उपकरणभेद, वृ०३० । तच्च अहासंघममेव उग्गहं जाएज्जा तंजहा पुढविसिलं वाक
निर्ग्रन्थैर्न ग्राह्य निर्ग्रन्थीभिस्तु ग्राह्यम् ॥ दृसित वा अहासंथरूमेव तस्स लाने संवस्सेज्जा तस्स अ- (सूत्रम् ) नो कप्पइ निग्गंयाणं उग्गहणंतगंवा लग्गह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org