________________
जग्गहणंतग अभिधानराजेन्द्रः ।
जग्गांतग जच्चरिया णमा विव, दीमति कुप्पस्समादीहिं ।।
वाहमिता जहि तथा, सज्जातरादी मयं वावि ।। घिधिकतो वहेक्का, तो य लोएण तज्जितो मिंगे। एका काचिद्विधिनिर्गताऽपि मुक्ता एका परधर्षिता तता उझोहिते णयाणि वा-रितो ततो रायसीहेण ॥ १४ ॥
यतनया यथा शेषसंयतसंयतीजनो न जानाति तथा गुरूणां
निवेदना कर्तव्या । अथ सा वाहाडिता ततो न परित्यक्तव्या कुसुमपुर नगरे मुरुंमा राया तस्स नगिणी विहवा सा अनया रायं पुच्च अहं पव्वश्कामा तो प्राइसह कत्थ पब्व
किंतु शय्यातरादिना स्वयं वा तस्य वार्तापन विधेयमिति यामित्ति । तत्रो राया पासमीणं वेसग्गहणेण परिवखं करे।
नियुक्तिगाधासमासार्थः । अथैनामेव विवृणोति । हस्थिमिंग संदिघा जहा पासंमिगाओ गामेसु हत्थि सन्नि- विहिणिग्गतान एक्का, मायरियाए गहिता गिहत्थेहिं । ज्जाह अणिजाह या पोतं मुयाहि अन्नहा मिणे नवचेस्सा- संवरिए नावण य, फिमिया अविराहियचारित्ता ।। मित्ति । एकम्मि य मुक्के मा वादिह तो वगहा देह जीवस- पका काचिद्विधिनिगर्ता गोचरचार्यायां पर्यटन्ती गृहस्थैर्मूत्थे सुक्का तो पगेण मिण चाए रायपहे तहाकयं जाघ । होता परं संवतप्रभावेण सुप्रावरणमाहात्म्येनसा अधिराधितनगीनूया रना सव्वं दिलं नवरं अजा विहीए पविट्ठा रायप- चारित्रा स्फिटिता ॥ होत्ति णाए हथिसनिओ सुयसुपुन्नंति तए पढमं मुहपोत्ति
सोएण वारितो वा, दट्टण मयं च तं सुणवत्थं । या मुक्का ततो निसिज्जा एवं जाणि वाहरिद्वाणि त्रीवराणि
सुद्दिढ तु वसंतो, सविण्ह उरमामयतीय ॥ ताणि पढमं मुय जाव बहूंहिं वि मुहि नमी वि व कंबुकादीहिं सुप्पाच्या दीस ताहे झोगेण अकंदो कओ हा पाव
येन सा धर्षितुमारब्धा स बोकन धिक्कारपुरस्सरं वारितः । किमेवं महासई तवस्सिणं अभिहवेसित्ति रन्नावि ओसोयण
स्वयं वा तां संयती सुनेपथ्यां सुप्रावृतां दृष्ट्वा सुदृष्टममीषां वारिओ वितिय व एस धम्मो सम्वन्नदिको अनेण यबहज
धर्मरहस्यमिति कृत्वा उपशान्तः सम् सविस्मयः पश्चात्तां णय कया सासणस्स पसंसा ।।
संयती कामयति । अयाकरार्थो विधा स्वसा मुरुए; राजानमापृच्चति कुत्राई
अणाजोगपमादेण व, असती पट्टस्सणि अवग्गहणे । प्रव्रजामीति । ततः स राजा वेषग्रहणेन पावधिमनः परीक- विहिणिग्गतमाहब, वाहामितधामणे गुरुगा ॥ ते परीवार्थमेवं चके हस्तिमिवैः कुसुमपुरे मातृग्रामस्य पाख- सा कदाचिदनाभोगेनात्यन्तस्मृत्या प्रमादेन वा विकथानिएिमस्त्रीजनस्य धर्षणा भवति वर्तमाननिर्देशस्तरकालापेक्या
कादिप्रमत्ततया अवग्रहपट्टस्य वा अन्नाव एवमेव निवार्थ तदानी प्रवचनस्याद्भावना प्रजावना समजनि।येच पापकर्मा
निर्गता एवमविधिनिर्गता वा (आहब्च ) कदाचित्प्रवन्ने अवगणः संयतीरभिजवितुमिच्छन्ति ते निवारणाय न शक्यन्त । काशे गृहीता ततो गुरूणां यतनया निवेदनीयम् । अथ सा अतस्तदेवंविधेन एषा धनचलयितुमिति कृत्वा कथं पुनरेतत् कदाचिद्वाहामिता ततो यस्तां वाहमयति निष्काशयतीत्यर्थः संकृतमित्याह ( उज्जचीवरेश्त्यादि)विधिनिर्गता संयती अनि
तस्य चतुर्गुरुकाः ॥ कुत इत्याह । हिता उज् परित्यज चीवराणि साम्येवमभिहितधतीनृपपंथ राजमार्गे यानि यथा बहिरुपकरणानि तानि तथा मुञ्चति एवं
निवृढपट्ठा सा, नणेइ तेहिं व कत्तमेत्तं च । बहुषु वस्त्रेषु मुक्तप्वपि यदा सा नीवत् कार्यासिकादिभिः
राएगिहीहि सयं वा, तंच सासंतिमा वितियं । कञ्चुकादिभिर्वस्वैरुच्चुरिता सुप्रावृता दृश्यते तदा लोकन स
सा नियूढा निष्काशिता सती साधूनामुपरि प्रषं यायात् मिगे धिग्धिक्कृतोहा हा कृतश्च तथा तर्जितो गाढं निर्मितः
प्रद्विष्य च जणति । एतैरव श्रमणैरित्थं ममैतत् कृतमिति ततश्चावलोकन स्थितेन गवाकोपविष्टेन राजसिंहेनासौ निवा
ततो न परित्यक्तव्या येन च धर्षिता समनवस्थाप्रसङ्गवाररितः सर्वशष्टश्चायं धर्म इति कृत्वा साधूनां समीपेनगिनी
णार्य राज्ञा प्रशासयन्ति गृहिनिर्वा शिक्कयन्ति यदि प्रनवप्रवज्याग्रहणार्थ विसर्जितति नक्तो मुरुएमजमदृष्टान्तः।
स्ततः स्वयमपि शासन्ते मा द्वितीयं वारमित्थं प्रवर्तयेयमिति अय नर्तकी बखिकादृष्टान्तद्वयमाह ।
कृत्या, । अथ तस्याः सारणविधिमाह ॥ पाए वि क्खिवंती, न लज्जती पट्टिया सुणेवत्था ।
विहा णायमणाया, अगीयअनायसमिमादी तु । उरिया वा रंगाम्म, वंखिया नप्पयंतीति ।।
सन्नावसि कहिते, सारिता जाव णं पि यती॥
या वाहामितासा द्विधा झाता अज्ञाता चहातगर्भा अझातगर्ना यया नर्तकी सुनेपथ्या सती पादावप्यक्तिपन्ती न लज्जते । संखिका वा रङ्गचत्वरे उत्पतन्तो परिकरणशतान्यपि कुर्वती
चैत्यर्थः। तत्र या अझाता सा अगीतार्था यथान जानन्ति तथा यथा उच्चरिता सुप्रावृता सती न लज्जते । एवं संयत्याप सु
संज्ञी श्रावकस्तदादिकुलेषु स्थाप्यते । तेषां संझिमनृतीनां
सद्भावः प्रथममेव कथनीयः कथिते च सद्भाव ते मातापितप्रावृतान बज्जत इति नपनयः। अथ कदवीस्तम्भदृष्टान्तमाह।
समानतया तां तावत् सारयन्ति प्राशुकन प्रत्यवतारेण पाबकयनीखंनो व जहा, उबविलेउ सुटक्कर होति ।
यन्ति यावत्सदीयस्तनयः स्वनामस्तन्यं पिबति स्तन्यपानास्य अज्जा उवसग्गे, सीनस्स विराहणा दुक्खं ।। न निवर्तत इत्यर्थः॥ कदबीस्तम्भो यथा पटलबहनत्वापुछल्लयितुमुयितुंसुदु- जत्य उ जणेण णातं, ज्वस्मया तत्थ णय निक्खं । स्करभवति एवमार्यिकापि बहुपकरणप्रावृता नोद्विपयितुं किं मक्का उद्देउ, बेंति अगीते असति सद्दे ।। शक्या इत्येवं योधादिनिदृष्टान्तैर्विधिनिर्गताया आर्यायाः
यत्र तु जनेन ज्ञातव्यं यैषा वाहामिता तत्रोपाश्रय एव स्पाकेननिमुपसर्गे क्रियमाणेऽपि शीवस्य विराधना उस्करा
प्यते न श्रावकादिकुलेषु । नच सा निकायां हिंमापयितव्या मन्तव्या। किंच।
किंतु शपसाध्वीभिः साधुनिर्वा तस्याः प्रायोग्यं जक्तपानमाएका मुक्का य धरिसिया,णिवेदणजतणाय होति कायव्वा। नीय दातव्यम् । यद्यगीतार्था जणन्ति किमेवं कीदृश्याः सं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org