________________
लग्गह
प्रभवन्ति न प्रतीच्छकः इदमेव व्यक्तीकुर्वन् परंपरावतीं प्रतिपादयति ।
मा माया पिया जाया, गिली य एव पिउणा वि । जाया दिषुतधूता, सोलसगं उच्च वावी । rain सति एए, परिच्छओ जति य तमनिधारति । अनिधारमणनिधार, शायमा तरे सने ॥
मातुः संबन्धिनो माता पिता जाता जगिनी चेति चत्वारो जनाः पितुः संबन्धिनोऽप्येवमेव चत्वारो जनाः (जायादिपुत्तधूयति ) भ्रातुः संबन्धिनः पुत्रो दुहिता चेति जनद्वयम् आदिशब्दात भगिन्या श्रप्यपत्यं भागिनेयः भागिनेयी चेति प्रयम् । पुत्रस्यापत्यं पीत्र पौत्री पति प्रथम दुहितुरपत्यं दीदियो दौहित्री चेति । सर्वसंख्यया पोमशकं भवति । षट् वाऽनन्तर वीजना अत्र प्रक्षिप्यन्ते ततो द्वाविंशतिर्भयति द्वाविंशतिमप्येतान् जनान् प्रतीच्छको बजते । यदि च तं प्रतीच्छकमनिधा रयन्तस्ततस्तेऽप्याचार्यस्यैवाभाव्या इति नव इतरे उक्ताः ये व्य तिरिक्तास्तानभिधारयतो वा ज्ञातकान् वा अज्ञातकान् वा प्रती
को लभते । अथ शिष्याविषयां द्विविधां मार्गणामाह । नायगमनायमा पुरा, मीसे अभिधारणा निपारे य दो क्रदिहंता सवे विजयति आयरिए || द्विविधा मार्गणा तत्र ये शिष्यस्य ज्ञातकाः स्वजना ये चाज्ञातका श्रखजनास्ते तमभिधारयन्तो वा अननिधारयन्तो वा सasयाचार्यस्याभवन्ति न शिष्यस्य कुत इत्याह व्यक्करस्वरष्टष्टान्तात् " दासेयसेस्वरो कियो दासो वि सेस्वरोविमे इति " निदर्शनात् । अथ पकिसेदय कई कप्पो विज्जर इति द्वार निरुपा
दुव्वुप्पन गिलाणे, असंथरं ते य चनगुरुच्छेदं । वयमाणइमे संपा-पच्छप्पे लर्जति ॥
( ७४९ ) अभिधानराजेन्द्रः ।
एकत्र प्रामे गच्छः स्थितस्तेषां च ग्वान उत्पन्नस्तत्प्रतिचरणे साधवो व्यापृताः सन्तः सर्वेऽपि भिकामटितुं न प्रभवन्ति ततश्च संस्तरणं संज्ञानमेव ग्लानोऽपूर्वोत्पत्तेरसंस्तरणं शक उपस्थितस्ते च ग्लानकार्यनृत्यतया शकं दापयितुं नं पारयन्ति । अतो भगवङ्गिः प्रतिषिद्धं न तैः शैको दीक्षणीयः । यदिदीवन्ति ततब्धतुरो गुरुकाः । अथालोमादी मी प्रकाराणां कृत्वा प्रेषयन्ति ( वयमाण इत्यादि) तं शकं मुएकयित्वा व्रज त्वमेकाक्येवामुकाचार्य सन्निधाविति वदन्तो विसर्जयन्ति । यद्वा तस्यैकं कमपि सहायं संघाटकं वा समर्पयन्ति एते श्रयः प्रकारा मुण्डितस्य भवन्ति । अमुमितस्याप्येते त्रयः एते षमपि तं शकं न लभन्ते । षभिः प्रकारैः प्रे मयन्त इत्यर्थः । येषां समीपे प्रेपयन्ति तेषामेवा सौ शिष्यः अथात्मसमीपे स्थापयन्ति तत श्मे दोषाः ।
आयरिय गिलाण गुरुगा, सहस्सा अकरणम्मि । चलदुगा परितावण, शिष्णदुहतो जंगेय मूलं तु ॥ शकं प्रवाज्य तया वृत्त्यव्याकुलाः सन्तो यद्याचार्याणां वा. नस्य वा वैयानि कुर्वन्ति ततरुकः । अथ शैकस्पन कुर्वन्ति ततश्चतुर्लघुकः । अथ म्लानादीनामनागाढमागाढं वा परितापना नवति तत आम्जनिष्यम् ( तो गयन्ति ) शकस्य यन्निष्क्रमणं ग्वानस्य च यन्मरणमेष द्विधा प्रङ्ग उच्यते तत्र मूलं प्रपात । श्रथ द्वितीयपदमाह । संथरमाने पच्छा, जायं गहिते व पच्छगेलनं ।
Jain Education International
उग्गह
अपव्वते पव्वए, संघारगे व वयमाणे ॥
यह गच्छे ग्लानो विद्यते परं नागाढं ग्यानत्वं ततः संस्तरति ते शक्कमपि घर्तापयितुमाचार्याणामपि कर्तुमेवं प्रब्राजिताः । शकः पश्चात्वग्लानत्वमागाढं समजनि ततो वर्तनपरिवर्त नादिव्यापृताय चेलाषद्भिक्कां न दिपकते येऽपि हिपमन्ति ते प न शक्नुवन्ति सर्वेषामपि पर्याप्तमानेतुमेवमसंस्तरणं जातम् यद्वा मूलत एव ग्लानत्वं पूर्व नासीत् किंतु पाश्चात् शके ही प्रवृजिये सति मानवमुत्पततोऽसीति प्रकरि प्रेषणीय तथा अजितो मुतिः प्रजितां मुण्डितः एष द्विविधोऽपि त्रिधा संघाटकेन एकसाधुना ( वयमाणन्ति ) एकाकी बृजते बृजमानैरेकाकित्वेनेत्यर्थः। संघमा प च्छा जायति पदं विशेषतो व्याचष्टे । नागाढं पडणिस्सर, अचिरेणं तं च जायमागाढं । सेहं वडा वेओ, ण जवति मिलाए कित्तं वा ॥ पूर्वमनागात्ततः उपस्थित चिन्तितम् । श्रचिरेणैवायं ग्वानः प्रगुणीभविष्यति । ततः शक्के प्रवजिते तद्ग्लानत्वमागाढं जातं ततस्ते शक्कं वर्तापयितुं ग्ज्ञानकृत्यं च कर्तुं समकमेव न चरन्ति न शक्नुवन्ति । भतो ऽन्येषां समीपे प्रेषयन्तः शुकाः ।
अपरिच्छान तरेसि जं, सेहविया बकाल पावेंति । तं चैव पुव्वजयिं परितावणसेहजंगाई |
इतरे नाम येषां समीपे प्रेष्यते । यदि ते न प्रतीच्छन्ति तदा चतुर्गुरुकः । यच ते कन्यावृताः प्राप्नुवन्ति तक्षिप्पन्नं तेषामी प्रायश्चित्तम। किन प्राप्नुवन्तीत्या देव पूर्वभणितं परितापनशनङ्गादिकमत्र दोषजातं मन्तव्यम् । किमुक्तवति प्रतिवर्यमाणः परिताप्येत को ये पानीयमाने प्रतिनज्येत। आदिशब्दाद खानस्य मरम वा नचेत् ।
संखकिए या अड्डा, अयं वा यपेती। वयमाणे गेण व संघाचरण ण सर्जति ॥ संखमिकरणं तस्या वा अर्थाय मनोज्ञाहारत्नम्पटशैक्कममुमितं वा प्रेषयन्ति तत्रापि ( वयमाणित्ति ) एकाकितया प्रेषणेन एकसाधुना संघाटकेन च षट् प्रकारा जवन्ति । एतैः पद्भिरपि प्रेचयन्तो न सजन्ते । इदमेव व्याख्यानयति ।
डोहिंति ए मग्गा आवाद विवाहपञ्चयमहादी । सेहस्स पसागारिथं विद्याचिस्सबिनसिति ।।
शापस्थितस्तत्र चाषाविचारपर्वतमा दीनि प्रकाराणि नवाग्राणि प्रत्यासन्नाणि प्रविष्यन्ति । श्रावाहो बादरगृहानयनं विवाहः पाणिग्रहणं पर्वतमहः प्रतीतः । श्रादिशब्दात् तडागनदीदृदादिपरिग्रहः । सैकस्य च तत्र सागारिकस्तत्प्रवाजन भयम् । यद्वा यद्येष शैक्कोऽत्र स्थास्यति सदा संजिनगृहमा विद्वास्पति स विनश्यति । यदि व वयमनेनैव सह गच्छामस्ततः संखडेः स्फिटामः श्रत एवमन्यत्र प्रेषयाम इति विचिन्त्य षद्भिः प्रकारैस्तं प्रेषयन्ति । ते च लभन्ते येषामन्तिके प्रेषयन्ति तेषामेव स यानवतीति । गतं प्रतिषिद्धे व्रजति कथं कल्पो विधीयत इति द्वारम् । संप्रति संगारदन्ते कथं कल्पो विधीयते इति द्वारमाद । गिट्टियाएं संगारो, संगारं संगिते करेमायो । पञ्चावितो जेण तस्सेव ॥
मोति मोहिं
For Private & Personal Use Only
www.jainelibrary.org