________________
लग्गह अभिधानराजेन्दः ।
उग्गह गृहिणां संबन्धी यः संगारो युष्मदन्तिके अस्मानिरसंयतः
तत्र संयतस्य व्याघाते विधिमाह। कामादूर्व प्रव्रज्या ग्रहीतव्येति संकेतस्तं प्रतीच्चन संयत: मंदहिगा ते तहियं विपत्ते, जे तिमणा ते य सढाण होति । स्वयं च तैः सार्क संगारममुष्मिन् दिनेऽमुभान् प्रमाजयि- सलन्नतीअागतो तहेव, दप्पट्टिया जेण उ ते अनंति।। प्यामीति लक्षणं कुर्वन् हिंसां यावदसौ न प्रव्रजति तावन्तं
यत्र प्रामादौ संकेतः कृत आसीत् तत्र सशैकः प्राप्तः साधकासं घटकायविराधनाबवणामनुमोदयति स च शकस्तं
वस्तु न प्राप्तास्ततो यद्येवं मन्यतेमन्दार्थिनस्ते सद्विषये मन्दप्रति विपरिणतो येन प्राब्रजितस्तस्यैवानवति न संकेतदायिन
प्रयोजना अत एव नायाता इति बुद्ध्या विपरिणतः । ते च इति किंवा
साधवो यदि शवप्रवाजिकादिप्रतिबन्धयुक्ता न प्रवन्ति ग्लानाविप्परिणमा सव्वं व, परो असमातित्थीव ।।
दिकार्यव्यापृता यतो याता इति भावः ततः स शक्कोऽयगतोमोत्तुं वासावासं, ण होश संगारतो पहरा
ऽप्यन्यमाचार्यमत्युपगतोऽपि तैः साधुनिसज्यते । ये तु संकेतकरणानन्तरं शकः स्वयं वा विपरिणमति परतो वा दर्णतः स्थितास्ते नैव तं लनन्ते येन प्रवाजितस्तस्यैवासी परेण स्वजनादिना स विपरिणम्यत आसन्नधिहारिषु वा शिष्य इति । प्रव्रजेत् भन्यत्तीथिको नवेत् । अतो वर्षावासं मुक्त्वा इतरथा पंथेधम्मक हिस्सा, नवसंतो अंतरान अपस्स । पुष्टासम्बनं बिना संगारो न प्रतीच्चनीयो न वा कर्त्तव्यः
अनिधारितोन तस्स न, इयरे पुण जो न पचावे ॥ किमर्थ पुनः संगारमसौ करोतीत्याह। संखमसम्पायावी, खित्तं मोचव्वयं व मा होजा।
यद्यसा येन साधुना संकेतो दत्तस्तदनिमुखं प्रस्थितः पथि
गच्छन् अन्तरा अन्यस्य धर्मकथिनः समीपे धर्ममाकोपएएहिं कारणेहिं, संगारकरंति चमगुरुगा ॥
शान्तः सचस्वयमनिधारयन् गति तदातस्यैवानिधारितसंखमिस्तत्र ग्रामे उपस्थितानां परिवर्तुं न शक्नोति संझा- स्याजवति । इतरः पुनरननिधारयिता ततो धर्मकथी प्रवाजसका वा तस्य तत्र नूयांसस्तेषामाग्रहात् शक्नोति गन्तुं यति । श्दमेव व्याचष्टे ।। केनं वा तदतीव सस्निग्धमधुराहारादिलानापनं शैक्कस्य च पुहिं पि दिणेडिं, उसंत अंतराउ अयस्त । तत्र सागारिकं ततस्तन्मोक्तव्यं मानूत् । पतरेवमादिनिः कारणैः । शकस्य संगारं यः करोति तस्य चतुर्गुरु ।
अजिधारित्तो तस्स उ, इयरं पुण जो न पच्चगवे ।। ___ अथ गृहस्थाः किमर्थ संगारं कुर्वन्तीत्याह ।
पूर्णपिशब्दादपूर्णरपि दिवसैरन्तरा पथि वर्तमानो ऽन्यरिणवाहिं मोक्खेनं, कुसुंबवित्तिं वतित्थि ते गिरहे।
स्थ सकाशै नपशान्तःसन् अनिधारयति प्रवजामि तावदहम
मीषां समीपे पर पूर्वेषामेवाई शिव्यः पवमनिधारयन् तस्यैव एमादि अणानत्ते, करिति गिहिणो न संगारं ।।
प्राचार्यस्याभवति इतरो नाम यः पूर्वेषां विपरिणतस्तं ऋणं वा व्याधि वा मोकयितुं अपनेतुं कुटुम्बस्य वा पश्चा- प्रवाजयति तस्यैव स शिष्यः । नियमप्रदर्शनार्थमिदमाह निर्वहणायोग्यां वृत्ति संपादयितुं यद्वा ग्रीपस्तदानीमति- पणादिसमोसरणे, दट्टण वित्तं तु परिणतो अप्य । कान्ता वर्षावास आयातः एवमादिनिः कारणैः शकस्याना
तस्सेब से ण पुरिसे, एमेव पहम्मि दव्वं ते ॥ युक्त श्रवणिकतायां गृहिणः संगारं कुर्वन्ति । अथ द्वितीयपदेन संगारे प्रतीक्ष्यमाणे आनाव्यविधिमाह।
न्यूनादौ समवसरणे तं पूर्वाचार्य दृष्ट्वाऽपि यद्यन्यमेव परि
णतः प्रतिपन्नस्तदा तस्यैवासी शिष्यो न पूर्वस्य एवमेव अगविट्ठोमित्ति अहं, लजति असहिं विपरिणतो वि।।
पथि व्रजतामप्यनाघातानानाव्यविधिरवगन्तव्यः। अथ कासंवोयं तप्पाहिति व, ते वियणं अंतरा गंतु ॥
यतस्य गृहस्थस्य वा व्याघातो न नवतीत्याह। संगारे कृते यश्च शवैानादिकार्याव्यापृतैः सशको न गेलप्मतेणग नदी, सावयपइणीयवासपहिया वा। गवेपितस्तदाऽसावगवेषितो नैकमपि वारमहममीभिर्गवेषित
इइ समण वाघातो, महिगा वजा उसेहस्स ।। शति बुद्ध्या विपरिणतोऽपि सत्यते तेषामेवानवतीत्यर्थः। परं तेऽपि साधवस्तमन्तरा गन्तुं वानोदयेयुरिति संकेतस्मारणपुर
सानत्वं तस्य साधोरुत्पन्ना स्तेनका वा अन्तराले द्विविधा स्सरं शिक्कयन्ते अथ स्वयं गन्तुं न प्रनवन्ति ततः (तप्पाहिति)
नदी वा पूर्ण स्वापदा वा व्याघ्रादयः । पथि तिष्ठन्ति प्रत्यसंदेशं तस्य प्रेषयन्ति ।
नीको वा तं प्रतिचरन्नास्ते व्यासाः सास्ते वा पथि गच्चएवं खबु अचिन्ने, वेना नहेव दिवसेहि।
तं दशन्ति महिका वा पतितुमारब्धा य एवं श्रमणे व्याघातः
संजवति शैक्कस्यापि महिकावर्जः सर्वोऽप्येष एवं व्याघातो वेना पुलमपुरी, वाघाए होइ चननंगो।
यक्तयः। पूर्व स्वयं विपरिणतमाश्रित्य विधिरुतः । अथान्येन एवं तावदचिन्ने अनियते संगारे विधिरुक्तः यस्तु निन्नः |
विपरिणामितस्य विधिमाह। संगारस्तत्र विधिरभिधीयते बिन्नो नाम केत्रतः कालतश्च प्रति विप्परिणामियनावो, ण सन्जते तं च णो वियागामो। नियतः । केत्रतो ग्रामवनखएमादौ प्रवज्यादानार्थ भवद्भिः
विप्परिणामियकहणा, तम्हाखल होति कायव्वा ।। समागन्तव्यं कालतो वेलया दिवसासैश्च प्रतिनियतस्तत्रच
विपरिणामितो विवक्विताचार्यादत्तारितो नावो यस्य स वाया उपत्रकणवाहिवसैश्च (पुममपुष्पत्ति) पूो अपूर्ण धा
विपरिणामितभावः एवंविधः शक्को बयते विपरिणामकस्यसंगारे काले व्याघातो नवेत् । तत्र चेयं चतुर्भङ्गी । कालपूर्यो
नयतीति भावः । शिष्यः प्राह तमेव विपरिणमनं तावद्वयं न निर्धातं प्राप्तः, १ कामः पूर्णः संघातः, २ संजातकासोऽध्या
विजानीमः । सूरिराह । यत पवं भवती जिज्ञासा तस्माद्विघातपूर्मपरं नियाघातं तत्र प्राप्तः, ३ कालोऽप्यपूर्णो व्याधातो
परिणामनं विपरिणामितं तस्य कथना प्ररूपणा कर्त्तव्या ऽपि जात, इति । अथवा अन्यथा चतुर्भङ्गीसंयतस्य व्याघातो
भवति । तामेवाह। न गृहस्थस्य, गृहस्थस्य व्याघातो न संयतस्य । ध्योरपि व्याघातः । व्यारयच्याघातः ।
विट्ठमादिविदेसत्य, वि गिलाणे मंद धम्म अपमुने।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org