________________
(७४८) जग्गह निधानराजेन्द्रः ।
नग्गह पगतः प्रवजितुं परिणतः । एतैत्रिभिः परः (श्यरत्ति) प्रतिप- संवी लज्यते ततस्तं पूर्वसंझिनं सम्यक्वादिग्राहितं स चपक्षपदसहितैरष्टी भङ्गा लिङ्गिनो लिङ्गसहितस्य गच्चतो भव- शमच्चन्देन बनते। किमुक्तं भवति । उपशमिक केत्रिकं वा यन्ति । तथाहि निर्दिष्टः संझी अन्युपगतः १ निर्दिष्टः संझी अन मनिरोचयति तस्याजवति । एवं त्रयाणां वर्षाणामागतो मन्तन्युपगतः।निर्दिष्टो ऽसंझी अन्यपगतः ३ निर्दिष्टो ऽसंझी व्यः । त्रिषु वर्षेषु पूर्णेषु स पूर्वसंझी केत्रिकस्यैवाभाव्यो नोपअनन्युपगतः ४ अनिर्दिष्टपदेनाप्येवं चत्वारो भङ्गा बज्यन्त शमयतः॥ प्राइच चूर्णिकृत् "तिसुवरिसेसु पुम्मेसु खेत्तियस्स पते अष्टौ जना निङ्गिन नक्ताः । अशिखाके चैवमेव प्रत्येक
वा नवति । तोग्यसामितस्सत्ति" गतमेकग्रामद्वारम् ।। मटीना नवन्ति सर्वेऽप्येते मीलिताश्चतुर्विशतिना जा
अयातिक्रामन् द्वारमाह। यन्ते एतेषु विधिमाह ।
मगंतो अमाखित्ते, अनिधारितो उजावतो तस्स । पढम विति ततिय पंच, सत्तम नवम तेरसेसु नंगेसु । खित्तिम्मि खित्तियस्स, वाहिं वा परिणतो तस्स ॥ विपरिणतो वि तस्सव, होइ सेसेसु सच्चंदो ।।
शैकः कंचिदाचार्य मार्गयन् व्रजति तस्य चान्यकत्रे परप्रयमद्वितीयतृतीयपञ्चमसप्तमनवमत्रयोदशेषु विपरिणतोऽ
कीयकेत्राज्यन्तरे पथि गच्छतः कश्चिकर्मकथी मिमितः स पियं निर्दिश्यागतोयं वा अन्युपगतस्तस्यैवाभवति शेषेषु चतु
यद्याकर्षण हेतोस्तस्य धर्म कथयति तदा यमाचार्यगनिधारयन् र्थषष्टाष्टमदशमैकादशद्वादशचतुर्दशादिषु चतुर्विंशतिषु स
व्रजति तस्यानवति । अथ जावतः स्वजावादेव कययति प्तदशसु भङ्गेषु स्वच्चन्दः स्वेच्छः यः प्रतिनावी तस्यैवाम
ततस्तस्य धर्मकथिकस्थानवति। तुशब्दो विशेषणे संचतद्विवतीत्यर्थः । इदमेव व्यक्तीकुर्वन्नाह।
शिनष्टि यदि केवाज्यन्तरे स्वनावतः कथयति ततः केत्रिपरिमव्यो जिंगी असिहो य, जावतो जस्स अब्लुवगतो सो।
•णतः प्रवज्यानिमुखीनूतः केत्रिकस्य जबति बदिस्तुपरिणतपिद्दिट्ठमानिंगी, तस्मेवाणन्नवगतोत्ति ॥
स्तस्य कथयत आभाव्य इति । श्दमेव ध्याचष्टे ॥ सर्वो लिङ्गी अशिखाकश्च श्रावको यस्यान्तिके उज्युपगतः
अनिधारित्तो वञ्चति, पुछित्तो साहुवचतो तस्स । स एव तं बनते। किमुक्तं भवति यो विङ्गसहितो ज्युपगतः परिसगतो व कहर, कट्टण हेउं न झनति ।। स निर्दिष्टोऽनिर्दिष्टो वा संझी असंही वा नवतु यश्वाशिखाकः कंचिदाचार्यमभिधारयन् शैको व्रजति तस्य कोऽपि साधुः श्रावको ऽन्यपगतःसोऽपि निर्दिष्टो वा भवतु एष सर्वोऽपि यमे
पथि गच्छन् मिनितस्तेन च प्रोऽमुक आचार्यः कुत्रास्ते चाज्युपगतो विपरिणतोऽपितस्यैवानवतिपतेन प्रथमतृतीयप- साधुराह किं तेन जवतः प्रयोजनम् । स प्राह । तस्यान्तिके
चमसप्तमनवमत्रयोदशभङ्गास्सूचिताः । तथा यो लिङ्गी नि- प्रवजितुकामोऽहं परं दृष्ट्वा तस्य व्रजत एवाकर्षणहेतोः( सादिएः संझी च स यद्यप्यमज्युपगतस्तथापि यमेव निर्दिश्या- हत्ति) धर्म कथयति या ग्रामे कापि पर्षदन्तर्गतस्य धर्म गतस्तस्यैवाभवति न पुनर्चिपरिणतोऽप्यन्यस्यानेन द्वितीयो न- कययत उपस्थितस्ततो बन्दित्वा तथैव स्वाभिप्राये कथिको गृहीतः । शेषेषु तुसप्तदशस्वपि गतेषु यत्रान्युपगतस्तत्रा- ते स आकर्षण हेतार्विशेषतो धर्म कथयति कथिते च यद्यविपरिणतस्तस्यैव विपरिणतस्तु स्वेच्छायां यत्र तु नान्युपगत- सौ प्रव्रजितुमभिवपति ततो न तं शैकं लभते । अनिधारितास्तत्र विपरिणतोऽविपरिणतो वा यथा स्वच्चन्दमानाव्य इति चार्यस्यैव स आभवति ॥ गतं कथं कल्पो ऽनिधारण शति द्वारम् ।
उज्जकहर परिणतं, अंतोखित्तस्स खित्तिोलन। अथैकग्रामे ति द्वारमाह । अमन्त्री नवसमितो अ-प्पणो इच्चीइ अत्यहिं तस्स । ।
खित्तबहिं तु परिणय, खनन जुकहीण खलु माई।। दहणं च परिणए, नवसमिने जस्स वा खेत्तं ॥
- अथासौ कथको धर्मकथी ऋजुकः सद्भावतः कथयति केनचिधर्मकथिना कश्चिदसंझी मिथ्यादृष्टिरुपशमितः प्र
नाकर्षणहेतोः स च प्रव्रज्यायां परिणतः केत्रान्तः परिणतेबज्याजिमुखीकृतः स यावाद्यापि सम्यक्त्वं प्रतिपद्यते ताव
केत्रिको बन्नते केत्राद्वाहः परिणतं तु ऋजुको धर्मकथी बनते
न खलु मायी मायावान् । प्रव्रजन केत्रिकस्यानयति । अथसम्यक्त्वं प्रतिपन्नस्तस्य केत्रमन्यस्याचार्यस्य सत्कं ततो ऽसावात्मन इच्छया प्रान्नवति
परिणम अंतरा अं-तरा य नावोणियत्ति तत्तो से । यदि केत्रिकस्योपविष्टतस्ततस्तस्यैव अथोपशामयत उपस्थित- खित्तम्मि खित्तियस्स, वहिं तु परिणतो तस्स ॥ स्तत्रोपशम यत् एव पती को मुक्त्वा अन्यस्य नाभवति (अन्न- अथ अन्तरान्तरा तस्य नावः प्रवज्यायां परिणमते निवर्त्तते हित्ति ) अयान्य केत्रावहिरुपशमितस्तदा तस्योपशमकस्या- वा ततः केत्र परिणतः क्वोत्रिकस्याभवति बहिस्तु परिणतभवति । अथ केनापि नो कथितः परमन्यं कमप्याचार्या- स्तस्य धर्मकथिकस्याभवतीति । गतमतिमन हारम् ॥ दिक हा स्वयमेव प्रवज्यायां परिणतस्ततोऽसौ केत्राद्ध
अथ द्विधा मार्गणा शिष्य एकविधा च प्रतिच्छके ति यदुनं हिरुपशान्त उपशामत आभवति । मूर्तिदर्शनकारेणोपशम. तत्र प्रतीच्छकविषयां तावदेकविधां केवलसझातीयविपयां नकारिण इत्यर्थः। अथ देत्रान्तरुपशान्तस्ततो यस्य सत्के मार्गणामाह॥ केनं तस्थानव्यः । अमुमेवार्य सविशेषमाह। .
माया पिया य जाया, नागिणी पुत्तो तहेव धुत्ताय । परखिते वसमाणो, अश्कमंतो वण बनति असमात्थि।
बप्पेते नालवच्चा, सेसेए जति पायरिया ।। दट्टण पुच्चसप्पी, गाहितसस्माति सा बनति ।।
माता पिता नाता नगिनी पुत्रस्तथैव ऽहिता वा पमप्यते अपर कंत्र मासकल्पे वर्षावासे वा वसन् अतिक्रामन् या पर केप्रमगतो गन्तमनास्तत्रावस्थितो ऽसीझनमप्रतिपत्रसम्यक्त्वं
नन्तरवसीमधिकृत्य नासबका मन्तव्याः। एते च अनिधारस्वयमुपदशमितमपि न लभते । अय कंचिन्मिथ्याष्टि सम्य
यन्तः प्रतीकस्याभवन्ति । उपसवणमिदं तेन परावल्लीपत्वमादिशब्दादधतानि वा गाहयित्वा कंत्रान्तरे गतः नू- बद्धा अपि वक्ष्यमाणाः षोडश जना अग्निधारयन्तस्तस्ययोऽयन्यदा तदेव केत्रमायातः सच प्रागपशामत दानी पूर्व । वाजवन्ति । शेपास्तु ये नामबघा भवन्ति तेषु प्राचार्याः
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org