________________
उग्गढ़
( ७४७ ) अभिधान राजेन्द्रः ।
एतदिति है तुम्हे व गुणासि सत्यासी ॥ तुशब्दस्य विशेषणार्यतया यो वाताहृतो यशःकी त्योरपि अ शायकः स पृणे प्रगति अमुकदिने प्रतिपदादी अमुमिका मार्गशीर्वाद मासे दीोिऽहमेतेः दी कानन्तरं च गृणोमि । यथा स्वयमपि तत्रासीन्निति ।
I
मेन य जसकी जाते जदा तदा जाणाति । सवित पुच्छा, पाचयणिश्रो वा जहा जातो ॥ एवमेव वास्तव्यो ऽपि यो यशः कीर्ति जानाति तस्यापि तथैव स्नानादी यदा पृच्छा कृता भवति तदा जायते । यदा वा असौ प्राचनिको बहुतो जातस्तदा स्वयमेव जानाति नाइममीषामाभाव्यः । एवं तावत् सचित्तविषयो विधिरुक्तः । अथाचित्तादिविषयं तमेव निर्दिशन्नाह । अनियम्मि ममते देव ।
मे
"
पुच्छा अपुण्यमुहं दट्टू अन्जु पूयाणं । एवमेते अचि विविधे ओघोपग्रहोपधिभेदादू द्विप्रकारे उप श्री मिश्रकेोधविधिः कथं पुनरसायाभाव्यो वा ज्ञायते इत्याह । अपूर्व सारतरमुपधिं दृष्ट्वा अनृजुभूसानां पामन्ति पृच्छा भवति विकेर कदा पुत्र पा गृहीतमेवं ते प्रष्टव्या इति भावः । एवं वामावासे व पंथे अत्यया जाति सव्वत्थ वा होति उग्गहो, कोर्स वि पदीवदितो ॥
वर्षायामासह दिवसपञ्चकं पूर्वावग्रह इति । पयि वा व्रजतो यत्र क्वापि आचार्यस्तिष्ठति तत्र स. तमो योजनवग्रहो भवति तत्राप्येवमेताना मानाव्यानानाव्यधिधिरव सातव्यः । केषांचिदाचार्याणामयमऽभिप्रायः मार्गे गच्छतां पृष्ठतो नास्त्यवग्रहः ॥ अयं वा नादेशः कुत इत्याह प्रदीपरान्तोऽत्र भवति । यथाहि प्रदीपः सर्पतः प्रकास्यात नैकामपि दिशं प्रकाशशून्यां करोति पवग्रहो सर्वतो भवति न कुत्रचिन्न जचत्यपीति । एवं तावत् क्षेत्रे सचित्तादिविषयो विधिरुक्तः । अवाक्षेत्रे तय निर्दिशति ।
क्विनची जाणरिए वि एमेव ।
उज्जुग था, सो चैव गमो हव तस्य ॥ अादि नगरादी रुकोश योजनमप्रदो भवति किं तु तत्र यस्यां वसतौ यः पूर्वस्थितस्तस्यां सचिसादितस्थाजयतन पश्चादागतानां
य एव क्षेत्रे गम उक्तः स एव सर्वोऽपि ज्ञापके ज्ञापिते च ऋजुके अनुजुके च वक्तव्य इति । अथ कथं कल्पोऽनिधार. णीय इति निर्वचन्नाह । प्रणिदिधि गहिनागढ़िए सच्छंदो । लिगिसहितो, सभी तस्सेव एस्सस्स ॥ अनिधारणं प्रव्रज्यार्थमाचार्यादे मनसा संकल्पनम् तश्च द्विधा अनिर्दिष्टं निर्दिष्टं च अनिर्दिष्टं नाम धारयन् कमप्याचार्य विशेषता नसिव अनिधारको द्विधा
पुनको द्विधा पुगृही सर्वो बोधतः सामान्येाचार्थविशेषमनिर्देश्य प्रयजन स्वच्छन्द आभाव्यो नवति यस्यानि प्रति तस्यैवासी शिष्य इत्यर्थः । निर्दिएं पुनरभिचारणं तमुच्यते यत्रामुकस्याचार्यस्य समीपे प्रप्रजियामीति निर्देशं करोति एषोऽपि द्विधा
Jain Education International
उग्गह
ही की च य पर्कको द्विधा विदितो बिद तश्च । तत्र ब्रिङ्गसहितः संज्ञी यमाचार्यमभिधार्य गच्छति । विपरिणतोऽपि तस्यैवासौ भवति नान्यस्य ।
निविसी, गढ़ियागहिए य अगहिए सम्पी | तमेव अपरिणतो, परिणतेजस इच्छाया ॥ असंही नाम गृहीतलिङ्गोऽगृहीतलिङ्गी वा जवतु । यस्तु संदीपक सोऽपि प्रयोऽप्यपरिणते भाव निर्दिष्टमाचार्यमनिधार्य गच्छन्ति तस्यैव भवन्ति । अथ तं प्रति प्राचो विपरिणतस्ततो यस्य सकाशे प मिच्छा तस्यैव ते शिष्याः ॥
अथ किंकारणं लिङ्गसहितो व्रजतीत्याह ॥ वारसमुदाणा, तेण व गिनन्ति धम्ममा वा । एएहि लिंगसहितो, सम्पी व सिया असटी व ॥ यारको दरिकस्तद्विपाशा मा हिति युद्ध गृहित्वा प्रजति तथा समुदान किं तद ि
निकामात स्वायायान्तराने गृहि त्या तिष्ठन्ति पते कारण ही या अ संज्ञी सत्धुसमाचारीनिपुण सहित स्थादिति यो निर्दिशन् प्रव्रजति एकमनेकान् वा निर्दिशेत् तत्र योऽनेकान् निर्दिशति स एवं संकल्पयति यो मे प्रतिज्ञाषिध्यते तस्य सकाशे प्रजयामि तद्विषयं विधिमाह ।
गेगा उदिस्स गतो, झिंगेणं फायितो तु एकेां । द व चक्रस, रिट्टिणं गतो तस्स ।। ' अनेकाना यार्याद्दिश्य नि सहितानां बहूनां निर्दिष्टानामन्तिके गतस्तत्र चैकेना स्फालितः सादरमाभाषितो यदि तमयुपगतस्तदा तस्यैवासौ शिष्यः । श्रथानापितोऽपि तमचकुप्यमनिर्दिष्टं दृष्ट्वा निर्दिष्टमेव कमप्यन्यमुपगतस्तदा तस्यानवति । इदमेव सविशेषमाह ।
निमिनिदिनुसंगिनोस
अथो । लिंगी व लिंगी वा सच्देव आणि दिहो । निर्दिष्म निर्दिष्टं वा याचार्थमाङ्गसदितः यमाचार्यमन्युपगतस्तस्यैवान पति नेवान्यस्तं लजते । यस्त्वनिर्दिष्टो नाद्यापि कमप्यज्युपगतः स लिही वा जवतु लिङ्गी वा स्वच्छन्देन यमनिलपति तस्यानवति । एमेव सिह सम्मी, णिदिट्ठस्वगतो ए अम्मस्स । अनुवगतो विससिहो जस्सच्छति दो सी
सहितः सह निर्दिष्टानां बहूनां मध्ये यमेवागतस्तस्यैवाभवति एवमेव शिक्षाको सही बसून निहिंश्यागतो वा यस्यैव निर्दिष्टस्यान्तिके उपगतः प्रब्रजितुं परिणतस्तस्यैवासी शिष्यो नवति नान्यस्य यस्तु सशिखाकः संज्ञी स कमप्यन्युपगतोऽपि यदि पश्चाद्विपरितस्तदा यस्यान्ति के प्रजितुमिच्छति तस्यानयति दोहसम्मति) ही वाशिकी पूर्व कंचना गतौ पचाद्विपरिणतौ स्वच्छन्देन यदुपकने प्रव्रजतस्तस्याभाग्यो। अस्यार्थस्य सुखावबोधाय भङ्गकानाह । निस्सिमात्र, नेतरा जिंगो जंगा । एमसि विमसि वि, असली | कमव्याचार्य निर्दिश्य गत निर्दिष्टः संज्ञी नायकः अन्य
For Private & Personal Use Only
www.jainelibrary.org