________________
उग्गह
अनिधानराजन्छः।
उम्गह
मच्चू अकबुणहियो, न ह दीसति आवयंतो वि ॥ यदा दीवाग्रहणादिकार्य कल्ये द्वितीयादने नरेण कर्त्तव्यं तदद्यैष कर्नु बरं प्रशस्यं यतो मृत्युरकरुणहृदयः स्वनाबादेय कगेराशयस्तथा कयमप्यापतति । यथा आपतन्नपि न दृश्यते उक्त "स्वकार्यमथ कुर्वीत पूर्वायत्परासिकम् । को हित-। त्ति कस्याध, मृत्युसेना पतिष्यति ।” तथा । तुरहा धम्म काउं, मा हु पमायं खणं पि कुव्वीथ ।। बहुविग्यो दुतो मा, अवरम पमिच्छावि ।। जव्यास्त्वरध्वं धर्म कर्ते मा कणमपि प्रमादं कुरुभ्यं कुत इत्याह । बहवश्वनविषविश्वविकाशमुपघाताग्निदाहादिनेदादनेके बिना जीवितान्तरायाः । यस्मादसौ बहुविघ्नो हुशब्दो यस्मादर्थे अपिशब्दस्य पानुक्तस्यापि गम्यमानत्वात् । यस्मान्मुहत्तोऽपि बहुयिनः आस्तां प्रहरदिवसादिरतो महाभाग मा प्रवज्याग्रहणे अपराकमपि प्रतीक्विष्ठाः। एवमेव कृत्वा चतुनिनयकैस्तथैव प्रेषणीयम् । गतं पुणो दाईति द्वारम् ।
अथ यावज्जीवपराजितद्वारमाह। बहुसो उवहिपस्सा, निम्या उहिति जज्जियति जोमि ।
सासणपञ्चवणा, एगा य जावसमुमुयरे ॥ केत्रिकाणां गमनवृत्तान्त झात्या कोऽपि शैको यादहुशोऽमेकशः प्रवज्याग्रहणोपायस्थितोऽहं परं वारं वारं विना नवनवा उत्तिष्ठन्ति अतो यदयं जायजीवमहं तैर्विर्जितोऽस्मि यदेते साधवो विहसवन्तः अतः परं तेषु समागतेषु प्रव्रजिप्यामि। पर्व मुवावस्यानुशासनं कर्तव्यम् । भए ! साप्रतं तव चारित्रावारकाणामनुदयो वर्त्तते अतो मा प्रमादीः को जानाति नूयोऽपि तेषामुदयो भवेत् । आवश्यकादिनिहितधर्मवमरधान्तस्तत्पुरतःप्ररूपाणीयः। एवमनुशिष्य प्रस्थापनं कर्तव्य तत्र च तथैव मुहिमतेन तयोः प्रत्येकं चत्वारो नवका जयन्ति । एवं प्रथमद्वितीयदिवसयोरव्याहतादीनां कल्पो विधीयते । अथ झापिते कथं कल्पो वास्तव्ये वाताहतेऽपि वेठि द्वारमाह। वाताहते वि णवगा, ताहव जाणाविए अइयरे य । एमेक्य वत्थवे, णवगाण गमो अजाणते ॥ वाताहतो विधा ज्ञापित इतरश्च । यः केत्रिकाणां यश-कीतिमपि न जानाति स आगन्तुकसाधुनिस्त्वमस्माकंन भवसि ये गतास्तेषामेवाभवसीति सद्भावावगम कारितो हापित उच्यते । इतरो नाम यश-कीर्तिइस्तत्र ज्ञापिते इतरस्मिन् वाताले प्रत्रजितमाबाते तथैव चत्वारो नवका भवन्ति । वास्तव्योऽपि शक्कोऽयं केत्रिकाणां यशःकीर्तिमापि न जानाति तत्रापि नवकानां गम एवमेव मन्तव्यः । अथ वास्तव्यो वाता हतो वा यः कीर्तिमपि न जानाति स कीशो नवेदुच्यते । वत्यब्बे वायाहम, सेवगपरतिस्थिवणियएए य । सले ते उज्जुगाअ-पिणाश्मेनाइ वा जत्य ॥ वास्तव्यो वा याताहतो वा यो राजकुलसेवको यो वा परतीर्थको यश्च वणिक् पते असन्निहितत्वेन यशाकीर्तिमपि गुरूणां न जानीयुः परं प्रथमद्वितीयदिवसयोःप्रवजितुमायःतास्तेऽपि केत्रिकाणामानाव्याः । अथ ऋजुअनृजुद्वारचिन्ता क्रियते । य आचार्य ऋजुर्नवतिस सर्वानप्येतान् केत्रिकाणाभर्पयति। यत्र वा केनिका नवन्ति तत्र संघाटकादिभिः प्रकारैः प्रेषयित्वा वी सह मीबयति ।
माइझे वारसगं, जाणगजाणं वि एय चत्तारि । पच्चव्वे वायहमे, ण बनत चउरो अणुग्घाया ।। यस्तु मायावी अनृजुः सन् प्रेषयति तत्रच प्रकाराणां द्वादशकं जवति । तानेवाग्रे वक्ष्यति । तथा झापके ज्ञापिते च समुदिताश्चत्वारः प्रकारा जवन्ति । तद्यथा ज्ञापकं प्रथमदियघसे न प्रेषयति । १हितीये तमेव न प्रेषयति । एवं ज्ञापितस्यापि द्वौ प्रकारौ एतैवदयमाणैश्व प्रकारास्तन्यं वाताहतं वा अप्रेषयतश्चत्वारोऽनुराता मासाः नच तान् शिक्वान् बनते कुप्रस्थविरादिनिवेत्रावेत्रिकाणां दाप्यते इत्यर्थः ।।
श्रथात्रैव प्रायश्चित्तवृतिमाह सत्तरत्तं तवो होति, ततो च्छेदो पहाई । देण निहापरियाए, ततो मूलं ततो दुगं ।।
प्रागिव पटव्यम् प्रकारकादशकमाह । तरुणे मज्मियेरे, तद्दिणवितिए य नक्कगं इक। एमेव परग्गामे, उकं एमेव इत्थीम् ।। पुरिसित्ति गाण एते, दो वारसगा उ मुंगिए होति । एमेव व ससिहम्मि य, जाणगजाणविए जयणे ।। तरुणमध्यमस्थविरान्प्रत्येक तहिवसे द्वितीयादिने वा प्रेषयत एक प्रकारषटकंजवात पतच स्वग्रामविषय परग्राम पवमेव प्रकारषदकं सर्वेऽप्येते द्वादश प्रकाराः पुरुषेषु जणिता एवमेव च स्त्रीस्वपि प्रकारवादशकं जपति । पते द्वे हादशके पुरुषत्रीणां मुषिमतविषये भवतः। पवमेव च शतकेऽपि शौकवादशद्वयं तदेवं ज्ञापिते च प्रत्येकं (भयणत्ति) भक विकल्पास्तेषां चत्वारि द्वादशकानि जवन्ति । अथया ।
अव्याहायपुणोघात, जावजीवपराजिया । तदिणेपेसणीया- सग्गामे पकारवारसहा।। अव्याघातपुनरागतप्रवाजितयावज्जीवपराजिताधेति प्रयः शैक्काः । एतान् तद्दिने वा प्रेषयन प्रकारषट्कम् । पतश्च स्वग्राम श्तरस्मिन् वा परप्रामे जवतीति कृत्वा द्वाज्यां गुणितं द्वादशधा नवति । अथ ऋजु अनृजलकणमाह । जाणंतमजाणते, णाइवायसेवाअमाइयो। सो चेव उजुओ वसु, अणुजुओ जाण अप्पति ।। जानतोऽजानतो वा शैकान योमायावी सकेत्रिकाणां ममीपे स्वयंयाति परहस्तेन वा प्रेषयति स एष ऋजुक च्यते । अनजस्वसौ अभिधीयते यो न समर्पयति न वा प्रेषयति । अथते वास्तव्यवाताहता जानन्तोऽजानन्तो वा अनजनिःप्रवाजितास्ते स्वयं पश्चात्पारसायन्ते । चस्यते ततोऽनुयानादिषु यत्र मिलितास्तत्र केत्रिकैः कश्चिदनृजः प्रवजितो वातावृतः पृष्ठः कथं नवान्प्रवजितः सनणति । तुज्के वि य नीमाए, अहमागतो विश्विनो बसेहि। अम्हे किं न पवइया, पुट्ठावणते परिकहेसुं ॥ युष्माकमेव निश्रया अहमागतः । अमीनिः स्ववलादीक्वितः मया नृशममी पृष्टास्तत एभिराख्यातं यये किं प्रपंर्जिता न भवामो यदेव तान्मार्गयासि।यद्वान पृथाःसन्तः किमाप व्याख्यातवन्तः । एवं रूपशदे यशःकीर्तिको वक्ति । यस्तुकीर्तिमापि न जानाति स ब्रूयात् । वायादमो तु पुट्ठो, जणाइ अमुगदिण अमुगकाझम्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org