________________
पाउलि अभिधानराजेन्द्रः।
पाउसंत स्मकता प्रोक्ताऽस्ति तदनुसारेण वदरीबलबूलयोरपि षद्स्वपि तानां रोगाणां श्रवणवदननयनघ्राणादिसमाश्रितानामुपशम. स्थानच्यसंख्याता जीवाः संभाव्यन्ते; नतु न्यूनाधिकजीवाः
नार्थमिति३। शल्यस्य हत्या-हननम्-उद्धारःशल्यहस्या तत्प्र. ॥४१॥ सेन।
तिपादकं तन्त्रमपि शल्यहत्येत्युच्यते,तद्धि तृणकाष्ठपाषाणपां पाकुलि-पुं०। मा कुल इन् । व्याकुलत्ये, वाच०।
सुलोहलोष्ठास्थिनखप्रायोऽङ्गान्तर्गतशल्योद्धरणार्थमिति ।
'जागौली'ति-विषविघाततन्त्रम् ; अगदतन्त्रमित्यर्थः। तद्धि याउलीकरण-पाकुलीकरण-न० 1 प्रचुरीकरस्ये , भ०।
सर्पकीटलूनादष्टविषविनाशार्थ विविधविषसंप्रयोगोपशम. जीवानां संसाराकुलीकरणकारणम् लघुत्वकारणम्प्रतिपा
नार्थ चेति ५। भूतादीनां निग्रहार्थ विद्यातन्त्रं भूतविद्या योक्तम्
साहि देवाऽसुरगन्धर्वयक्षराक्षसपितृपिशाचनागग्रहाद्युपकह णं भंते ! जीवा लहुयत्तं हव्वमागच्छंति ?, गोयमा!
सृष्टचेतसां शान्तिकर्मबलिकरणादिग्रहोपशमनार्थमिति ६। पाणाइवायवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं ए- क्षारतन्त्रमिति-क्षरणं क्षारः शुक्रस्य तद्विषयं तन्त्रं यत् वं खलु गोयमा! जीवा लहुयसं हव्वमागच्छंति एवं सं-]
तत्तथा, इदं हि सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते । स्था० सारं पाउलीकरेंति.। (सूत्र-७२४)
८ ठा० ३ उ० । तथा च विपकश्रुते-धन्वन्तरिवर्णने
" अटुंगाऽऽउवेदपाढए- तं जहा-कोमारभिश्चं १, सा'एवं आउली करेंति' ति-इहैवंशब्दः पूर्वोक्ताभिलापसं
लागे २, सल्लगहत्त ३, कायतिगिच्छा ४, जंगाले ५, भूयसूचनार्थः, स चैवम्-“कहं णं भंते ! जीवा संसारं पाउली
वेपजे ६, रसायणे ७, वाजीकरण ८ । (सूत्र-२८+)। विपा० कति !, गोयमा ! पाणाइवाएणमि" त्यादि , । एवं उत्त
१श्रु०७०। अवाजिनो वाजीकरण रेतोवृद्धया अश्वस्येव रत्रापि, तब 'आउलीकरैति' त्ति-प्रचुरीकुर्वन्ति; कर्मभि
करणमित्यनयोः शब्दार्थः सम एवेति तत्तन्त्रं हि अल्पतीरित्यर्थः । भ०१०६ उ०।।
णविशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजनना. आउलीभूय-श्राकुलीभूत-त्रि० । प्रा-कुल-च्चि । भूतेक ।
थमिति ७। रस:-अमृतरसस्तस्यायन-प्राप्ती रसायनं तद्धि स्वयं तथाभूते , वाच० । प्रा० म० १०।।
वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थ च तत्प्रतिपामाउवञ्जिय-आयुर्वर्जित-त्रि० । आयुष्कर्मविरहिते, पश्चा०
दकं शास्त्रं रसायनतन्त्रमिति । कृतरसायनश्च देववनिरुपक१६ विव।
मायुर्भवति ८ स्था०८ ठा०३301 पाउविजा-पायुर्विद्या-स्त्री०। वैद्यके पापश्र्तविशेषे, आ. पाउस (स्स)-आक्रोश-पुं० । "मृतोऽसि त्वम्" इत्यादिभिव०४०।
रसभ्यवचनरूपः शापैरभिशापे, " अप्पगइए पाउसिाहिति। माउविवागदसा-आयुर्विपाकदशा-स्त्री०। प्रतिसमयभोग- (सूत्र-५५६+) आक्रोशान्दास्यति, भ०१५शा "भंते ! अहं स्वेनायातीत्यायुः विपनं विपाकः, श्रायुषोऽपरिहाणिरि
णं पुरिस पाउसेज्जा वा" (सूत्र-४२४) 'पाउसेज्जा व'तित्यर्थः । अनुभागेन युक्तो विभागो दशा इत्युच्यते श्रायुर्वि
आक्रोशयामि वा-मृतोऽसि त्वमित्यादिभिः शापैरभिशपामि। पाकस्य दशा आयुर्विपाकदशा । आयुर्विपाकविभागे, “जं
उपा० ७ अ० । दण्डमुष्टयादिभिहननन्यापारे च । सूत्र। जम्मि काल आउयं उक्कोसं दसधा विभत्तं दस पाउवि
परतीथिकानुद्दिश्योलमबागदसा भवन्ति " ततो य दसाओ दसवरिसपमाणातो
रागदोसाभिभूऽयप्पा, मिच्छत्तेण अभिद्रुता । बरिससयाउसो भवन्ति । नि० चू० ११ उ०। (दशाभेदा- आउस्ससरणं जंति, टंकणा इव पब्वयं ॥ १८ ॥ दिकम् 'दसा' शब्दे चतुर्थभागे वक्ष्यते)
'रायदोस्सा' इत्यादि , रागश्च प्रीतिलक्षणो द्वेषश्च तद्विपभाउब्वेय-आयुर्वेद-पुं०। प्रायुः-जीवितं तद्विदन्ति-रक्षितु- रीतलक्षणस्ताभ्यामभिभूत प्रात्मा येणं परतीथिकानां ते मनुभवन्ति चोपक्रमरक्षणन विदन्ति वा लभन्ते यथाकालं
तथा मिथ्यात्वन विपर्यस्तावबोधनातस्वाध्यवसायरूपेणातेन तस्मात्तस्मिन्येत्त्यायुर्वेदः । चिकित्साशास्त्रे, स्था०८ ठा०
भिता व्याप्ताः सयुक्तिभिर्वादं कर्तुमसमर्थाः क्रोधानुगा प्रा. ३ उ० । वैद्यकशास्त्रे, विपा० १ श्रु०७०।
क्रोशान्-असभ्यवचनरूपांस्तथा दण्डमुटयादिभिश्च हननतथाऽविधम्
व्यापारं यान्ति-आश्रयते । अस्मिन्नेवार्थे प्रतिपाचरणम्त
माह-यथा टङ्कणा-म्लेच्छविशषा दुर्जया यदा परेण बलिना अविहे भाउव्वेए परमत्ते, तं जहा-कुमारभिच्चे १. का
स्वानीकाविनाभियन्ते तदा ते नानाविधैरप्यायुधैर्योइमसयतिगिच्छा२, सालाइयं३, सल्लहत्ता ४, जंगोली ५, भूय- मर्थाः सन्तः पर्वतं शरणमाश्रयन्त्येवं तेऽपि कुतीथिका वाविजा६, खारतंते७, रसायणे ।(सूत्र-६११) दपराजिताः क्रोधाधुपहतरष्टय आक्रोशादिकं शरणमाश्रय'कुमारभिच' ति-कुमाराणां-बालकानां भृती-पोषण सा- न्ते । न च ते इदमाकलय्य प्रत्याक्रोएब्याः , तद्यथा-"अकाधुः कुमारभृत्यं तद्धि तन्त्रं कुमारभरणक्षीरदोषसंशोधनार्थ सहणणमारणधम्मभंसाण यालसुलभाण । लाभं मन्नइ धीदुएशून्यनिमित्तानां व्याधीनामुपशमनार्थ चेति १। काय- रो, जहुत्तराणं अभावमि" ॥१॥ सूत्र०१श्रु०३१०३ उ०। स्य ज्वरादिरोगग्रस्तस्य चिकित्साप्रतिपादकं तन्त्रं काय- पाउसंत-आजुषमाण-त्रि० । प्राकृतस्वेन तिव्यत्ययः । प्रीचिकित्सातन्त्रं तद्धि मध्याह्नसमाश्रितानां वरातीसाररक्क- तिप्रवणमनसि , स०१ सम० । “सुयं मे पाउसंतण" शोषोन्मादप्रमहकुष्ठादीनां शमनार्थमिति २। शलाकायाः श्रवणविधिमर्यादया गुरूनासेवमानेन । स्था० १ ठा। उत्ता कर्म शालाक्यं तत्प्रतिपादकं तन्त्रंशालाक्यं तद्धि ऊर्धमनुग- | दशा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org