________________
माउसंत अभिधानराजेन्द्रः।
भाएजवक श्रायुष्मत-त्रि० श्रायुरस्यास्तीति । दशा०१०। दश०1 पाउहघरसाला-पायुधगृहशाला-खी०। प्रहरणगृहशालाजीवति, (प्राणधारणधर्मवति ) स्था० १ ठा० । चिरजीवि- याम् , जं. ३ वक्षः। नि, उत्त०२० श्रायुः-जीवितं तत्संयमप्रधानतया प्रश-
या प्रश- आउहपरिय-आयुधगृहिक-पुं० । श्रायुधाध्यक्ष, । “तए ण
A mAtometrend स्तं प्रभूतं वा विद्यते यस्यासावायुष्मान् । स्था०१ ठा० ।। चिरप्रशस्तजीविते , भ०१६ श०६ उ० । चिरायुः-(दीर्घायुः)
से पाउहरिए " (सूत्र-४३+) ततः-चक्ररत्नोत्पत्तेरनन्तरं प्राचा) १ थु०१ अ० १ उ०। लक्षणगुणयति च शिष्यादी,
सः-आयुधगृहिको यो भरतेन राक्षाऽऽयुधाध्यक्षः कृतोस्था० १ ठा० । सकलगुणाधारभूतत्त्वेनायुश्च प्रधानो गुणः |
स्तीति गम्यम् । जं० ३ वक्षः। सांत तस्मिन्नव्यवञ्छित्तिभावात। दशा०१०। दश०। आउहागार-आयुधागार-नगा षष्ठी ६तामहरणशालायाम. एतच शिष्यामन्त्रणे पुत्रादरामन्त्रणे च प्रयुज्यते । उत्स० २ ० | शा०। (प्रहरणकोश), स्थाठा०३ उ० । तर अ० । दश । दशा० ।"अयमाउसो" ( सूत्र-१०७+)। राज्ञां प्रहरणस्थापनार्थ गृहम् । वाचः। आयुष्मन्निति पुत्रादेरामन्त्रणम् । भ०२ श०५ उ० । दशा०। आउहि (न्)-आयुधिन्-त्रि०। प्रायुधं प्रहरणमस्त्यस्य । परार्थप्रवृत्त्यादिना प्रशस्तमायुर्दारयति न तु मुक्तिमवाप्या- शस्त्रधारके, बाच० । विशे० १८६६ गाथा। पि तीर्थनिकारादिदर्शनारपुनरिहायातेनाभिमानादिभावतो आऊसिय-आयुषित-त्रि० । श्रा-यूष्-क्क। बाच० । प्रविष्ट, उप्रशस्तमिति । तीर्थकरे , पुं० । उत्त०२० दशा । स्था।
"श्राऊसियवयणगंडदेसं" (सूत्र-६६x)'श्राऊसिय' तियथोच्यते कैश्चित्-"ज्ञानिनो धर्मतीर्थस्य , कर्तारः परमं
प्रविष्ठी वदने गण्डदेशो-कपोलभागौ यस्य तत्तथा । संपदम् । गत्वा गच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः॥१॥"
कुचिते, ज्ञा० १ श्रु०८०। "पाऊसियअक्खचम्मोहएवं घनुमूलितरागादिदोषत्वात्तदचसोऽप्रमाण्यमेव स्या
गंडदेस" 'आऊसिय'त्ति-संकुचितं यदक्षचर्म जलापनिःशेषोन्मूलन हि रागादीनां कुतः पुनरिहागमनसम्भवः ।
कर्षणकोशस्तद्वत् ' उट्ट' त्ति-अपकृष्टौ-अपकर्षयती संकुस्था० १ ठा०। “सुयं मे आउसंतणं भगवया एवम
टितौ गण्डदशौ यस्य स तथा तम् । शा०१७०८१०। खायं" (सूत्र-१४)। प्राचा०१०१०१उ० । स०।
पाम्रषित-त्रि० । संकुटिते, "पाऊसियअक्स्वचम्ममोहदश० । दशा० । विष्कुम्भावधिके तृतीये योगे, पुं० ।
गंडदसं" अन्ये त्याहुः-आमूषितानि-संकुटितानि अक्षाणिविष्कुम्भः प्रीतिरायुष्मान् । ज्योति० । वाच ।
इन्द्रियाणि चर्म ओछी च गएडदशीच यस्य स तथा तम्। पाउसुह-आयुःशुभ-न । तीर्थकरादिसम्बन्धिनि शुभे पा
ज्ञा०१ ध्रु०८०। युष्कर्मणि, दश० १ अ०।
गाहाभाउसोय-अपशौच-न० । अद्भिः शौचमप्शौचम् । प्रक्षा- रक्खाभूसणहेउं, भक्खणहेउं च मट्टियागहणं । लनात्मक शौचभेदे, “ जलशौचं तु पञ्चमम्" इति । स्था० दीहाहिभक्खइए, इमाए जतणाए णायव्वं ॥ १७०॥ ५ ठा० ३ उ०।
दीहादिणा खइए मंतणाभिमंतिऊण कडगबंधेण रक्खा कश्राउस्सिय-आवश्यक-न० । अवश्य भावः मनोशा० । खुश् । ज्जति, मट्टियं वा मुहे घ.दृडंको श्राऊसिजति-आलिप्पति अवश्यंभावे, प्रज्ञा० ३६ पद । श्रा० म०।
वा । नि० चू०१ उ०।
श्राए(दे) ज-श्रादेय-त्रिक। श्रा-दा-यत् । आकाक्षणीथाउस्सियकरण-श्रावश्यककरण-न० । आवश्यकेन-अबश्यंभावन करणमावश्यककरणम् केवलिसमुद्घातात्पूर्व केव
ये, जं०२ वक्षः । उपादेये, जी०३ प्रति०४ अधि०। प्राह्य, सू.
१०१ श्रु. १४ १०। “आएजलढविभत्तजायसोयसोलिनामवश्यकर्त्तव्ये व्यापारविशषे, तथाहि-समुद्धातकेऽपि कुवन्ति कचिच्च न कुर्वन्ति इदञ्चावश्यककरणं सर्वेऽपि के
भत्तरुइलरामराई" । श्रादया-दर्शनपध्रप्राप्ता सती उपादेयावलिनः कुर्वन्तीति (अत्र विशेषः ‘आउज्जीकरण' शब्दे -
सुभगा। जी०३ प्रति०४ अधिक। आदेया-दर्शनपथमुपस्मिन्नव भागे गतः।) प्रशा० ३६ पद । श्रा०म० । वाचः।
गता सती पुनः पुनराकाङ्क्षणीया । जं० २ वक्षः।
आए (दे)ज्जवक-श्रादेयवाक्य-पुं० । प्रायवाक्ये , सूत्र पाउह-पायुध-न० । आयुध्यतऽनेन । रा०। जी०। प्राय करणे घन कः । वाच० अक्षेप्येऽस्त्रे च । औ०। शा०। प्रहर
से सुद्धसुते उवहाणवं च , ण. विशे० १८६६ गाथा । "गहियाउहप्पहरणाणं"(३१ सूत्र-)|
धम्मं च जे विंदति तत्थ तत्थ । गृहीतान्यायुधानि खदादीनि प्रहरणाय यैस्ते तथा तेषाम् । आदेजवके कुसले वियत्ते, अथवा-आयुधान्यक्षेप्याणि, प्रहरणानि तु क्षेप्याणीति वि- स अरिहइ भासिउं तं समाहि ॥ २७॥ शेषः । श्रौ । ज्ञा० । शस्त्रमात्रे, तस्य भेदाः समासतस्त्रिधा
स-सम्यगर्दशनस्यालूपको यथावस्थितागमस्य प्रणेताऽनुप्रहरण-हस्तमुक्त-यन्त्रमुक्तभेदात् । तत्र हस्तस्थितैः प्रहियते |
विचिन्त्य भाषकः शुद्धमवदानं यथावस्थितवस्तुप्ररूपणतो तानि प्रहरणानि यथा खड्गादीनि, हस्तमुक्तानि चक्रादीनि,
अध्ययनतश्च सूत्र-प्रवचनं यस्यासी शुद्धसूत्रः । तथापयन्त्रमुक्तानि शरादीनि, तेषां सर्वेषां युद्धसाधनवादायुध
धान-तपश्चरणं यद्यस्य सूत्रस्याभिहितमागमे तद्विद्यते यत्वम् । वाच०।
स्यासावुपधानवान् , तथा धर्म श्रुतचारित्राख्यं यः सम्यक श्राउहघर-आयुधगृह-न०। प्रहरणशालायाम् , जे० ३ वक्ष०।। पेत्ति बिदन्ते वा सम्यक लभते तत्र तत्रेति य श्राक्षाग्राह्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org