________________
(५०) माउरचिन्न अभिधानराजेन्द्रः।
पाउलि माने मनोशाहारे, उत्त०८०। ('उरम' शब्दे भावयिष्यते)। संकीर्णे च । “किमिजालाउलसंसत्ते" (सूत्र-६७+) कामपाउरपच्चक्खाण-आतुरप्रत्याख्यान-न०। आतुर:-क्रियातीतो। जालैराकुल:-व्याकुलैराकुलं वा संकीर्णे यथा भवतीत्येवं सं. ग्लानस्तस्य प्रत्याख्यानमातुरप्रत्याख्यानम् । चिकित्सकक्रि
सक्तं यत्तथा । झा० १ थु०८ अ०। "अट्ठारसवंजणायाव्यपतस्य ग्लानस्य प्रत्याख्याने,नं०। श्रातुरः-चिकित्स्यकि
उलं" (सूत्र-१०६४) चं० प्र०२० पाहु०। राजगृहाहणजनाकुयाव्यपतस्तस्य प्रत्याख्यानं यत्राध्ययन विधिपूर्वकमुपधार्यते लवदाकुलः । भावस्कन्धविशेष च । अनु०। तदातुरप्रत्याख्यानम् । उत्कालिकश्रुतविशेषे च । विधिश्चातु- आउलतर-आकुलतर-त्रि०ा अतिशयेनाकुले , तथा च षष्ठरप्रत्याख्यानदानविषये चूर्णिकृतैवमुपदर्शित:-" गिलाणं पृथिवीनरकापेक्षया सप्तमपृथिवीनारकाणां वर्णनमुपक्रम्योकिरियातीय नाउँ गीयत्था पञ्चक्खाति दिणे दिणे दब्यहासं क्रम्-" णो आउलतरा चेव" (सूत्र-४७५४ ) 'श्राकरत्ता अंत य सब्बदव्यदायणाए भत्तंबरगं जाणि (ण) उलतरा चेव' त्ति-अतिकर्तव्यतया ये आकुला-नारकत्ता भत्ते वि (नि) त्तिरहस्स भवचरिमपञ्चक्खाणं कारबैं- लोकास्तषामतिशयेन योगादाकुलतराः। भ्रष३ श०४ उ॥ ति" नं०४३ सूत्र । पा० ।
आउलमण-आकुलमनस्-त्रि० । आकुराव्य मनः-अन्त:आउरपडिसेवणा-भातुरप्रतिसेवना-स्त्री०। प्रतिसेवनाविशेषे, करणं यस्य स तथा । व्यग्रान्तःकरणे, "तप्पडियाराउलमण“दप्प-पमायऽणाभागे, पाउरे श्राईसु य" । प्रातुरे-ग्लाने
स्स" तत्प्रतीकारे-वेदनाप्रतीकारे चिकित्सायामाकुल-व्यग्रं सति तत्पतिजागरणार्थमिति भावः, । अथवा-श्रात्मन एवा
मनो यस्य स तथा । श्राव.४० । तुरत्वे सति लुप्तभावप्रत्ययत्वादयमर्थः-सुत्पिपासाव्याधि- पाउलमाउला-आकुलाऽऽकुला-स्त्रीशनिद्राप्रमादाभिभूतस्य भिरभिभूतः सन् यां करोति । उक्तं च-" पढमवीयदुवाहि- मूलगुणानामुत्तरगुणानां वा या नानाविधोपरोधक्रिया तदाश्रो व जं सेव ाउराए साइत्ति" । स्था०१० ठा०३ उ०।। त्मिकायाम् , अथवा-आकुल-नानाविधरूपं विवाहसंगमा(विशेषतः व्याख्या 'पडिसवणा' शब्दे पश्चमभागे द्रएव्या) दिषु दृष्टमाचरितं वा पुनरपि प्राकुलास्तादृशा बहवो दृष्टा
व्यापारास्तदात्मिकायां स्वप्नान्तिकक्रियायाम् , आव० । पाउरमेसजीय-आतुरभैषज्यीय-न। अवितर्कितसम्भवि
सुप्तस्य दैवसिकमतिचारमधिकृत्योक्तम्तुल्य यादृच्छिकन्याये, प्राचा०(यथा-अातुरभवनम्भैषज्योप
आउलमाउलाए सोयणवत्तियाए इत्थीविप्परियासिए कारश्चाबुद्धिपूर्थिकैव, नाऽऽतुरस्य बुद्धिरस्ति मह्यम्भैषज्यमुपकरिष्यति नापि भैषज्यस्यैतादृशी बुद्धिरस्ति श्रातुरायो
दिविविप्परियासियाए मणविप्परियासियाए पाणभायणपकरिष्यामीति, अथ तत्तथैव भवत्येवं सर्व जातिजरामरणा- विप्परियासियाए जो मे देवसिओ अइयारो को तस्स दिकं लोक यादृच्छिकमिति यदृच्छावादिनः)। प्राचा०१ श्रु० मिच्छामि दुक्कडं ॥(सूत्र) १०१उ०।
'श्राउलमाउलाए' त्ति-पाकुलाकुलया-ज्यादिपरिभोगआउरसरण-भातुरशरण-न० । दोषातुरस्याश्रयदाने , दश० |
विवाहयुद्धादिसंस्पर्शननानाप्रकारया स्वप्नप्रत्ययया स्वप्न३ अ०।
निमित्तया विराधनया योऽतिचारः । श्राव० ४ ० । आतुरस्मरण-न० । जुधाद्यातुराणां पूर्वोपमुक्तस्मरणे, दश "बाउलमाउलताए सोवणंतियाप निहप्पमायाभिभूतस्स "अाउरस्सरणारिण य" ॥६॥ तथाऽऽतुरस्मरणानि च
मूलगुणाणं उत्तरगुणाणं वा उवरोधकिरिया जा णाणावि. सुधाद्यातुराणां पूर्वोपभुक्तस्मरणानि च अनाचरितानि । श्रा- धा सोवणतिया सा पाउलमाउला॥अहवा-पाउल-गाणातुरशरणानि वा दोषातुराश्रयदानानि । दश०३ अारोगादि- विहं रूपं विवाहसंगमादिसु दिटुं पायरितं वा पुणो विश्रापीडितस्य हा तात! हा मातः! इत्यादिरूपे स्मरणे च । "श्रा
उला तारिसा बहवो वारा दिट्ठा एसा पाउलमाउला । केईउरे सरणं तिगिच्छियं च तं परिणाय परिब्बए स भिक्खू" पुण-आउलमाउलाए सोयरवत्तियाए एतं ालावगं एत्थ 'आउरे सरण' ति-सुव्यत्ययादातुरस्य रोगादिपीड- जातो सेसाओ पाउलमाउलाभो ॥ सोमणतियाओ इत्थी तस्य शरणं-स्मरणं हा तात! हा मातः! इत्यादिरूपम् । उत्त० |
विट्ठाओ निदापमादाभिभूतेण तस्स मिच्छा मि दुक१५०।
डंति पुब्वभणितं । प्रा० चू०४ १०। पाउल-आकुल-त्रि० । व्याप्ते, औ० । शा० । “कलुमाउखें | पाउलवाय-आकुलवाद-पुं० । परस्परसंकीर्णवादे, पाकुलचित्तं" कलुषयन्ति आत्मानमिति कलपा:-कपायास्तैराकु
। बाद इति । सदसत्त्वयोः परस्परसंकीर्णवादे, अने०१ अल-व्याप्तं यत्तथोच्यते । श्राव०४ अ०। जनाऽऽकीणे, वृ०
धि०। १ उ०। प्रचुरे, भ०१ श०६ उ०। क्षुब्धे, “जत्थऽस्थमिए अ. आउलि-आतुलि-स्त्री० पीतपुष्पके, (तडउडा) नामके वनणाउले (१४४)" भिक्षुर्यत्रैवास्तमुमैति सविता, तत्रैव का- स्पतिजातिविशषे, "तडउडाकुसुमेह वा"तडउडा-पाउली । कायोत्सर्गादिना तिष्ठतीति । यत्रास्तमितस्तथाऽनाकुलः-स. श्रा०म०१ १०। पाउलिविशेष इत्यर्थः । स्था०४ ठा०१ उ०। मुद्रवनक्रादिभिः परीषहोयसगैरक्षुभ्यन् । सूत्र० १ थु० १ एतत्काष्ठनिष्पादिते दन्ते दोषा भवन्ति । पाउलिसत्कदन्तअा अभिभूने , " तह तिब्बकोहलोहाउलस्स" तीबाबु- काष्ठ कचिद्वहु दोषं वदन्ति तत्सत्यमसत्यं वा तथा बहरीबस्कटौ च ती क्रोधलोभौ च ताभ्यामाकुलोऽभिभूतस्तस्य । बूलदन्तकाष्ठभ्य आउलिदन्तकाष्ठ जीवाः किमल्ला बहवस्तु. श्राव०४०। व्याकुले, (विह्वले) श्रा० म० १० । ल्या वति प्रज्ञापनायां प्रथमपदे गुच्छाधिकारे पाउलिसव्यग्रे, आव०४ अ० । व्याप्ते, सूत्र. १ श्रु०१०१ उ०। कमूलकन्दस्कन्धत्वकशाखापवालेषु प्रत्येकमसंख्येयजीवा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org