________________
भाउयबंध अभिधानराजेन्द्रः।
माउरचिन्न पचहिं संखेजगुणा, तिहि संखेजगुणा, चउहि संखेजगुणा, आउयसदव्यया-आयुस्सद्रव्यता-स्त्री० । आयुः-प्रदेशकर्म दोहिं संखेजगुणा, एगेणं आगरिसणं पकरेमा संखेज- तस्य द्रव्यैस्सह मानता-आयुस्सद्व्यता । जीवस्यायुष्कर्मगुणा। एवं एतणं अभिलावणं जाव अणुभावनिहत्ताउयं ।
द्रव्यसहचारितायाम् , “ आउयसदबयभव ओघो"। श्रा
युस्सद्रव्यता-मोघजीवितं सामान्यजीवितमिदं च सकलएव एते छप्पि अप्पा-बहुदण्डगा जीवादिया भाणियब्या।
संसारिणामविशषेण सर्वदाभावीति । श्रा० म०१०। (सूत्र--१४५+)
आउयाय-अपकाय-पुं० । एकेन्द्रियसंसारसमापन्नजीववि'आगरिसेहिं पगरंती' त्यादि, अाकर्षों नाम तथाविधन
शेष, प्रचा० १ पद । भ० । (पतस्य वक्तब्यता' आउक्काय' प्रयत्नेन कर्मपुरलोपादानं यथा गौः पानीयं पिबन्ती भयेन पु.
शब्देऽस्मिन्नेव भागे गता) नः पुनराघोटयति एवं जीवोऽपि यदा तीव्णायुबन्धाध्य- पाउर-अातुर-त्रि। ईषदर्थे, श्रा-अत्-उरच् । वाच । घसायेन जातिनामनिधत्तायुरन्यद्वा बध्नाति तदा एकन । ग्लाने, (रोगिणि) स्था० १० ठा० ३ उ० । वृ० । विविधदुः प्रक्षा० ६ पद । मन्देन द्वाभ्यामांकर्षाभ्यां मन्दनरेण त्रि. खोगद्वते, (रोगादिपीडिते) ०१ उ०२ प्रक० । उत्त० । भिमन्दतमेन चतुर्भिः पञ्चभिः षभिः सप्तभिरष्टाभिर्वा वुभुक्षादिभिः पीडिते, शा०१ श्रु०१ अ० । अस्वस्थमनन पुनर्नवभिरेवं शेषाण्यपि 'श्राउगणि'त्ति-गतिनामनिध. सि, “तत्थ तत्थ पुढो पास श्रातुरा परितावंति"'तत्थतायुगदीनि वाच्यानि यावद्वैमानिका इति अयञ्चैकाद्याक- तत्थे' त्यादि-तत्र तत्र तेषु तेषु कारणेषूत्पन्नेषु वक्ष्यनियमो जात्यादीनां कर्मणामायुर्वन्धकाल एव । स० १५४ माणेषु शरीरचर्मशोणितादिषु च पृथग्विभिन्नषु प्रयोजनेषु समाआयुषा सह बध्यमानानामवसातव्यो न शेषकालं का- पश्यति शिष्यचोदना किं तत्पश्यति दर्शयति-मांसभक्षणासांचित्प्रकृतीनां ध्रुवबन्धिनीत्वादपरासां परावर्तमानत्वात् । दिगृद्धाः श्रातुरा:-अस्वस्थमनसः परि-समन्तात्तापयन्तिप्रभूतकालमपि बन्धसम्भवेनाकर्षानियमात् । प्रशा०६ पद । पीडयन्ति । आचा। किंकर्तव्यतामूढे, "पासिय आतुरए
आयुर्बन्धपरिसमाप्तेरुत्तरकालमपि बन्धोऽस्त्येवैषां ध्रुवब- पाणे अप्पमत्तो परिव्वए" (सूत्र १०६ +)।'पासिय' इधिनीनाञ्च ज्ञानावरणादिप्रकृतीनां प्रतिसमयमेव बन्धनि- त्यादि, स हि भावजागरस्तैर्भावः जागरस्वापजनितैः शावृत्तिर्भवत्येनास्तु परावृत्यावध्यन्ते । स० १५४ सम० । रीरमानसैर्दुःखैरातुरान्-किंकर्त्तव्यतामूढान् दुःखसागराव(नारक-तिर्यय-मनुष्य-देवायुर्वन्धकारणानि बहुप्रकारेण गाढान् प्राणान्-भेदोपचारात् प्राणिनो दृष्ट्रा ज्ञात्वा अप्रमत्तः 'बन्धहेउ' शब्दे पञ्चमभाग विस्तरतः प्रतिपादयिष्यते) परिवजेत्-उद्युक्तः सन् संयमानुष्ठान विध्यात् । आचा० तथा देवनैरयिकैरपि यदि षण्मासे शेषे आयुर्न बद्धं तत १ श्रु० ३ १०१ उ० । श्राकुलतनी, उत्त०२ ० । क्वचिश्रात्मीयस्यायुषः परमासशेषं तावत्संक्षिपन्ति यावत्सर्व- दपि स्वास्थ्यमलभमाने सत्याकुले, जी०३ प्रति०१ अधिक। जघन्य अायुर्वन्ध उत्तरकालश्चावशेषोऽवतिष्ठते । इह परभवा उत्सुके, वृ०१ उ०३ प्रक० । व्याकुले, शा० ११० १ युर्देवनैरयिका बध्नन्तीत्ययमसंक्षेपकाल इति श्रीस्थानांग- श्च० "श्राउर लोयमायाए" (सूत्र-१८१ +) | 'भाउरं" षष्ठाध्ययनवृत्त्युपान्ते प्रोक्नमस्तीति "परं बंधति देवनारय- इत्यादि, लोकं मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुअसंखतिरिनरछमाससेसाउ" इत्यादिवचसा कथं संवाद
पणतया वियोगात्कार्यावसादेन वा । यदि वा-जन्तुलोकं काइति प्रश्ने, अत्रोत्तरम्-'बंधंति देवनारये' त्यादिवचनं प्रा
मरोगातुरमादाय ज्ञानेन परिगृहीत्वा परिच्छिद्य । श्राचा० यिकं तेन केषांचिद्देवनारकाणां शेषेऽन्तर्मुहूर्तेऽप्यायुर्वन्धो
१ श्रु०६ अ०२ उ० क्लिष्टे, " केषाश्चिद्विषयज्वराकुलमहो" भवतीति मतान्तरमवसीयते इति न कोऽपि विसंवाद इति ।
केषाश्चिजीवानां चित्तं-मनः विषया-इन्द्रियाभिलाषा एव ॥ ३१ ॥ सेन०। (श्रायुषो बन्धकान् 'कम्म' शब्दे तृती
ज्वरस्तेन श्रातुरं-क्लिष्टं मनो यस्य । अष्ट०३२ अटका दुःस्थे, यभागे दर्शयिष्यते)(श्रायुर्बन्धकानां कर्मप्रकृतिबन्धः क
भ०१६ श०४ उ०प्रथमद्वितीयपरीषहाभ्यां जिते, (तुम्मपडि' शब्द तृतीयभागे दर्शयिष्यते) (आयुर्वन्धस्थि
त्पिपासापीडिते)चिकित्साक्रियाव्यपते, मरणचिहान्युपलविरायुर्वन्धकानां कर्मवेदना श्रायुर्वेदकानां कर्मप्रकृति
भ्याकुल च। नं०। व्य० । पा० । “अाउराण य अपंपगइबन्धश्च 'कम्म' शब्दे तृतीयभागे दर्शयिष्यते)
याणं मच्छमंसाई उपदिसइ” (सूत्र-२८x) 'श्राउराणं' ति
चिकित्सायामविषयभूतानाम् । विपा० १ थु० ७ अ० । आउयसंवट्टय-आयुष्कसंवर्तक-पुं० । संघर्तनम्-अपवर्तनं
(एतस्य बहुवक्तव्यता 'गिलाण' शब्दे तृतीयाभागे कसंवतः स एव संवर्तकः; उपक्रम इत्यर्थः, श्रायुषः रिष्यते) अातुरत्वे च । (क्षुत्पिपासाव्याधिभिरभिभूतत्वे) संवर्गक प्रायुःसंवर्तकः । श्रायुष उपक्रम, स्था० ।। "संकिर सहसागारे, उभयाउरे श्रावतीसु य" (१००४) (श्रायुःसंवर्तकमाह )
भावप्रधानश्चायं निर्देशस्ततोऽयमर्थः । व्य०१ उ० । 'संभमदोएह आउयसंवट्टए परमते, तं जहा-मणुस्साणं चव, भयाउराव''आउर' त्ति-भावप्रधानत्वान्निर्देशस्यातुरपंचिंदियतिरिक्खजोणियाणं व २४ । (सूत्र-८५)
पीडितत्त्वं क्षुत्पिपासाद्यैः । जीत० । लुप्तभावप्रत्ययत्वा
द्वा । स्था०६ ठा०३ उ। कार्याक्षम, वाच० । अशक्नुस्था०३ ठा०३उ०।
वति, व्य०४०। आउयसंवेदन--अायुःसंवेदन--न० । श्रायुःकर्मोदयविपा- आउरचिन्न-धातुरचीर्ण-त्रि० । आतुर:-चिकित्साया अविकाऽनुभयन, भ० ३५ श० ।
षयभूतो रोगी तस्य मतुकामस्य पथ्यापथ्याविषकन दीय
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org