________________
आयबंध
(४८) अभिधानराजेन्द्रः ।
नाम अनुभावनाम यत् यस्मिन् भवे तीव्रविपाकं नामकर्मानुभूयते यथा नारकामुषि शुभ गन्धरसस्पर्शोपघातानादेयदुः स्वरा यशोकीर्थ्यादिनामानि तदनुभावनाम । प्रशा० ६ पद | अथवा - गत्यादीनां नामकर्म्मणामनुभागबन्धरूपो भेदोsनुमागनाम । स० १५४ सम० । तेन सह. निधनं यदायुस्तदनुभागनामनिधत्तायुरिति । अथ किमर्थे जात्यादिनामकर्मभिरायुर्विशिष्यते ?, उच्यते श्रायुष्कस्य प्राधाम्योपदर्शनार्थे यस्मान्नारकाद्यायुरुदये सति जात्यादिनामकर्म्मणामुदयो भवति । भ० ६ ० ८ उ० । नान्यथेति भवत्यायुषः प्रधानता । प्रज्ञा० ६ पद ।
नारकादिभयोपग्राहकं चायुरेव यस्मादुक्तमिहैव"नेरइए णं भंते ! नेरइएसु उववज्जर, अनेरइए नेइसु उषवजह ?, गोयमां ! नेरइए नेरइएसु उववज्जर, नो अनेरइए नेरइसु उववज्जर " त्ति । एतदुक्तंभवति - नारकायुः प्रथम समय संवेदन एवं नारका उच्यन्ते तत्सहचारिणाच पञ्चेन्द्रियजात्यादिनामकर्म्मणामप्युदय इति । इह चायुर्वन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः पद्विधश्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्वन्धस्यैव चायुर्व्यपदेशविषयत्वादिति । 'दंडओ ' ति-नेरइयाणं भंते ! कविहे श्राउयबंधे पन्न इत्यादिः वैमानिकान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह - जाव वेमाणियाणं ' ति । भ० ६ श० ८ उ० २५० सूत्रटी० । प्रशा० स० । स्था० ।
अथ कर्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां द्वादशदण्डकानाह
जीवाणं भंते! किं जाइन मनिहत्ता, ०जाव अणुभागनामनिहत्ता १, गोयमा ! जाइनामनिहत्ता वि ०जाव अणुभागनाम निहत्तावि, दंडओ ०जाव वेमाणियाणं | जीवाणं भंते 1 किं जाइनामनिहत्ताउया ०जाव अणुभागनामनिहत्ताउया ?, गोयमा ! जाइनामनिहत्ताउया वि ०जाव अणुभागनामनिहताउयावि, दंडओ ०जाब वेमाणियाणं । एवं एए दुवाल १२ दंडगा भाणियच्वा । जीवा णं भंते । किं जाइनामनिहत्ता १, जाइनामनिहत्ताउया २, जाइनामनिउत्ता ३, जाइनामनिउत्ताउया ४, जाइगोयनिहत्ता ५, जाइगोयनिहत्ताउया ६, जाइगोयनिउत्ता ७, जाइगोयनिउत्ताउया ८, जाइनामगोयनिहत्ता है, जाइनामगोयनिहत्ताउया १०, जाइनामगोयनिउत्ता ११, जाइनामगोयनिउत्ताउया १२, ०जाव अणुभागनामगोयनिउत्ताउया ? | गोयमा ! जाइनामगोयनिउत्ताउयावि ०जाव अणुभागनाम गोयनिउत्ताउयावि दंडओ ०जाव वेमाणियाणं । ( सूत्र - २५० + )
'जाइनामनिहत्त' त्ति-जातिनाम निघतं निक्लिं विशिष्टबन्धं या कृतं यैस्ते जातिनामनिधताः । एवं गतिनामनिधत्ताः । यावत्करणात् -" ठिइनामनिहत्ता, श्रोगाद्दणानाम निहत्ता, परसनामनिहत्ता, अनुभागनामनिहत्ता " इति दृश्यम् । व्या या तथैव नवरं जात्यादिनाम्ना या स्थितिर्ये च प्रदेशा य
Jain Education International
For Private
आउयबंध
श्वानुभागस्तत्स्थित्यादिनाम अवगाहनानाम शरीरनामेति । श्रयमेको दण्डको वैमानिकान्तः, तथा - 'जाइनाम निहाउस' त्रि | जातिनाम्ना सह निघमायुर्यैस्ते जातिनामनिधयुषः एवमन्यान्ययि पदानि श्रयमन्यो दण्डकः २, एवमेते 'दुवालल दंडग' चि श्रमुना प्रकारेण द्वादश दरुङका भवन्ति, तत्र द्वावाद्यों दर्शितावपि संख्यापूरणार्थे पुनर्दर्शयति-जातिनामनिधता इत्यादिरेकः, 'जाइनामनिहाउया' इत्यादिर्द्वितीयः, जीवा गं भंते! किं जाइनामनिउच्च इत्यादिस्तृतीयः, तत्र जातिनामनियुक्तं नितरां युक्तं सम्बद्धं निकाचितं वेदने वा नियुक्तं यैस्ते जातिनामनियुक्क्तः, एवमन्यान्यपि ५, 'जाइनामनिउउया' इत्यादिश्चतुर्थः । तत्र जातिनाम्ना सह नियु
निकाचितं वेदयितुमारब्धं वाऽऽयुर्वैस्ते । तथा एवमन्यान्यपि ५ 'जांइगोयनिहता' इत्यादिः पश्चमः । तत्र जातेरेकेन्द्रियादिकाया यदुचितं गोत्रं नीचैर्गोत्रादि तज्जातिगोत्रं तशिधतं यैस्ते जातिगोत्रनिद्यत्तायुष एवमन्यान्यपि ५ ' जाइगोनिया' इत्यादिरष्टमः, तत्र जातिनामगोत्रं च निधत्तं यैस्ते तथा एवमन्यान्यपि ५, ' जाइगोयनिहत्ताउया इत्यादिः दशमः । तत्र जातिनाम्ना गोत्रेण च सह निघत्तमायुस्ते तथा एवमन्यान्यपि ५, 'जाइनामगोयनिउत्ता' इत्यादिरेकादशः । तत्र जानिनामगोत्रश्च नियुक्तं यैस्ते तथा एवमन्यान्यपि ५, 'जीवा णं भंते! किं जाइनाम गोयनिउत्ताउया' इत्यादिद्वीदशः । तत्र जातिनाम्ना गोत्रेण च सह नियुकमायुर्यैस्ते तथा एवमन्यान्यपि ५, इह च जात्यादिनामगो
योरायुवश्च भवोपग्रहे प्राधान्यख्यापनार्थे यथायोगं जीवा विशेषिता वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । भ० ६ शु० ८ उ० ।
अथ जात्यादिनामविशिष्टमायुः कियद्भिराकर्षैर्बध्नातीति जिज्ञासुर्जीवादिदण्डकक्रमेण पृच्छति अल्पबहुत्वं चजीवा गं भंते ! जातिनामनिहताउयं कतिहिं श्रगरिसेहिं पकति ?, गोयमा ! जहभेग एक्केण दोहिं वा तिहिं वा उको अहिं, नेरइया गं भंते ! जातिनाम निहत्ताउयं कतिहि गरिमेहिं पकरंति ? गोयमा ! | (सूत्र - १४५ + ) प्रज्ञा० ६ पद । सिय १ एके सिय २|३|४|५|६७ सिय ८अहिं, नो चेवं नवहिं । (सूत्र १५४) स ० १५४ सम० । जहनेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसणं अट्ठहिं । ( सूत्र - १४५ x ) प्रज्ञा० ६ पद | स० | एवं ०जाव वेमाशिया । एवं गतिनामनिहत्ताउए वि । ठितिनामनिहत्ताउ वि । ओगाहणानामनिहत्ताउएवि । पदेसनामनिहत्तउए वि । अणुभावन मनिहत्ताउए वि । एतेसि णं भंते ! जीवा जातिनामनिहत्ताउयं जहां एको वा दोहिं वा तिहिं वा उक्कोसे अहिं श्रगरिसेहिं पकरेमाखा गं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?, गोयमा ! सव्वत्थोवा जीवा जातिनामनिहत्ताउयं अहिं आगरिसेहिं पकरेमाणा, सत्तहिं आगरिसंहिं पकरेमाणा खेजगुणा एएहिं श्रगरिसेहिं पकरेमाणा संखेखगुणा, एवं
Personal Use Only
www.jainelibrary.org