________________
(४७) पाउबहुलकंड अभिधानराजेन्द्रः।
पाउयबंध __तत्प्रमाणादि
गइनामनिहत्ताउए२,ठिइनामनिहत्ताउए३,प्रोगाहणानामआउबहुले णं कंडे असीइजोयणसहस्साई ८००००
निहत्ताउए४,पएसनामनिहत्ताउए५,अणुभागनामनिहत्ता. वाहल्लणं पहलते । ( सूत्र-८०)
उए६, दंडो जाव वेमाणियाणं । (सूत्र-२५०+) रत्नप्रभाया प्रशीत्युत्तरयोजनलक्षबाहल्यायास्त्रीणि कायडानि भवन्ति । तत्र प्रथम रत्नकाण्डं षोडशविधरत्नमयं
(जाइनामनिहत्ताउय त्ति १) जातिरकेन्द्रियजात्यादिः प. षोडशसहस्रबाहल्यम् , द्वितीयं पङ्ककाण्डं चतुरशीतिस- श्वधा, सैयं नाम इति-नामकर्मण उत्तरप्रकृतिविशेषो जीवप हस्रमानम् । तृतीयमबहुलकाण्डमशीतिर्योजनसहस्राणी- रिणामो वा तेन सह निधत्तं-निषितम् । भ०६ श०८ उ०। ति । स.८० सम०।।
अनुभवनार्थ बह्वल्पाल्पतरक्रमेण व्यवस्थापितं(स०)(यद्भ०) पाउन्भेय-आयुर्भेद-पुं०। प्रायुषो-जीवितस्य भेद-उपक्रमः य आयुस्तजातिनामनिधत्तायुः ( स०-१५४ सूत्रटी०) निषे
कश्च कर्मपुद्गलानां प्रतिसमयमनुभवनार्थ रचना । भ०६ आयुभेदः । स्था०७ ठा०३ उ० । प्रायुष उपधाते, प्रा.
श०८ उ० । उक्त च-"मोत्तूण सगमवाई, पढमाए ठिई' चू०१०। आ० म०। (तन्निमित्तानि ' श्राउ ' शब्दे
बहुतरं दव्वं । ससे विससहीणं , जावुक्कोस्संति सव्वासिं" स्मिन्नेव भागे गतानि)
॥१॥ इति । स्था०६ ठा०३ उ० । (गइनामनिहत्ताउएत्ति २)स च सप्तविधनिमित्तत्यात्सप्तविधः
गतिः-नारकगत्यादिभेदाश्चतुर्धा-तल्लक्षणं नाम कर्म तेन सत्त विहे आउभेदे पण्णत्ते, तं जहा
सह निधत्तं निषिक्तमायुतिनामनिधतायुः । स०१५४सम " अज्झवसाणनिमित्ते, आहारे वेयणा पराघाए । (ठिइनामनिधत्ताउत्ति ३-स्थितिरिति यत्स्थातव्यं केनचिफासे आणापारणू , सत्तविधं भिजए आऊ॥१॥" द्विवक्षितभवे जीवेनायुःकर्मणा वा सैव नाम परिणामो
धर्मः स्थितिनामस्तेन विशिष्टं निधत्तं यदायुदलिकरूपं (सूत्र-५६१)
तस्थितिनामनिधत्तायुः । अथवा-इह सूत्रे जातिनामगतिअध्यवसानं-गगस्नेहभयात्मकोऽध्यवसायो निमित्तं दण्डकशाशस्त्रादीति समाहारद्वन्द्वस्तत्र सति श्रायुभिद्यत
नामावगाहनानामग्रहणाजातिगत्यवगाहनानां प्रकृतिमात्रइति संबन्धः, तथा आहारे-भोजनेऽधिके सति, तथा ये
मुक्तं , स्थितिप्रदेशानुभागनामग्रहणात्तु तासामेव स्थित्यादय दना-नयनादिपीडा पराघातो-गर्तपातादिसमुत्थः, इहापि
उक्नाः ,ते च जात्यादिनामसम्बन्धित्वान्नामकर्मरूपा एवेति, समाहारद्वन्द्व एव तत्र सति, तथा स्पर्श-तथाविधभुजङ्गा
नामशब्दः सर्वत्र कर्मार्थों घटत इति , स्थितिरूपं नामकदिसंबन्धिनि सति, तथा ' आणापाणु' त्ति-उच्छासनिः
मस्थितिनाम तेन निधत्तं यदायुस्तत्स्थितिनामनिधत्ताश्वासौ निरुद्धावाश्रित्येति-एवं च सप्तविधं यथा भवति
युः । स्था०६ ठा० ३उ०। यत्-यस्मिन् भवे उदयमागमनमवतथा भिद्यते श्रायुरिति । अथवा-अध्यवसानमायुरुपक्रम
तिष्ठते तद्गतिजातिशरीरपञ्चकादिव्यतिरिक्त स्थितिनामावकारणमिति शेषः, एवं निमित्तमित्यादि यावत् 'श्राणापाणु'
सेयमिति भावः , गत्यादीनां वर्जनं तेषां स्वपदैः 'गइनामति-व्याख्ययं, प्रथमेवकचनान्तत्वाद् अध्यवसानादिपदाना
निहत्ताउए' (१४५+ सूत्रटी०) इत्यादिभिरुपात्तत्वात्। मेवं सप्तविधत्त्वादायुमदह तूनां सप्तविधं यथा भवति तथा
प्रशा०६ पद । (ोगाहणानामनिधत्ताउए ति४)। अवभिद्यते प्रायुः । स्था०७ ठा०३ उ० ।
गाहते यस्यां जीयः सा अवगाहना-शरीरम् औदारिकादि आउय-आयुष्क-न० । जीविते, उत्त०३ अ० । संथा। प्रा०
तस्या नाम औदारिकादिशरीरनामकर्मेत्यवगाहनानाम । म० । भवस्थिति हेतौ, कर्मपुद्गले च । प्राचा० १ श्रु०२०
(अवगाहनारूपो बा, नामः परिणामोऽवगाहनानामः) तेन १उ०।
सह यन्निधत्तमायुस्तदवगाहनानामनिधत्तायुः। (पएसनातो अहाउयं पालेंति, तं जहा-अरहंता, चक्कवट्टी,
मनिहत्ताउए ति५)-प्रदेशानाम्-श्रायुःकर्मद्रव्याणां नाम
तथाविधा परिणतिः प्रदेशनाम, प्रदेशरूपं वा, नामकर्मवलदेववासुदेवा। ३१॥ (सूत्र-१४३४) स्था०३ ठा०१०
विशेष इत्यर्थः, प्रदशनाम । भ०६ श०८ उ० । प्रदेशाः कर्मश्रायुषा कायति , के। आयुषा प्रकाशमान प्रशस्तायुष्के ।
परमाणवस्ते च प्रदेशाः सक्रमतोऽप्यनुभूयमानाः परिगृह्यन्त, चाच०।
तत्प्रधानं नाम प्रदेशनाम, किमुक्तं भवति-यत् यस्मिन् श्रावक-पुं०। अवति-रक्षति। अव-धा। उण संज्ञायां कन् ।
भवे प्रदेशतोऽनुभूयते तत्देशनामति अनेन विपाकोदयनाट्यानी, जनक , वाच । स्था०२ ठा०३ उ०।
मप्राप्तमपि नाम परिगृहीतम् । प्रज्ञा० ६ पद । प्रदेशानां आउयपरिहाणि-आयुष्कपरिहानि-स्त्री०। प्रतिक्षणायुष्क- प्रमितपरिणामानामायुःकर्मदलिकानां नामपरिणामो यः क्षये, पञ्चा० १ विव०।
तथाऽऽत्मप्रदेशेषु सम्बन्धनं स प्रदेशनामो जातिगत्यवगापाउयबंध-आयुष्कबन्ध-पुं० । आयुषो बन्ध इति । स्था०६ हनाकर्मणां वा यत्प्रदशरूपं नामकर्म तत्प्रदशनाम । ठा०३ उ० आयुषा निषके, सा सच प्रतिसमयं बहुहीनही
स. १५४ समः । तेन सह यन्निधत्तमायुस्तत्प्रदेशनानतरस्य दलिकस्यानुभवनार्थ रचना । स० ।
मनिधत्तायुरिति । ( अणुभागनामनिधत्ताउए ति ६) । तद्भेदाः
अनुभाग आयुर्द्रव्याणामेव विपाकः । भ. ३ श० ८ उ० ।
तीवादिभेदो रसः । स० १५४ सम० । तल्लक्षण एव नाम । कइबिहे गं भंते! आउयबंधे पएणते?, गोयमा! छब्बि
परिणामोऽनुभागनामोऽनुभागरूपं वा नामकम्र्मानुभागनाम । हे आउयवंधे पएणते, तं जहा-जाइनामनिहत्ताऽऽउए १, भ०६ श०८७० । स चह प्रकर्षप्राप्तः परिगृह्यते तत्प्रधानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org