________________
भाउद्दीकम्म अभिधानराजेन्द्रः।
श्राउबहुलकंड आकुट्टीकृतकर्मणि तु यद्विधेयं सदाह
आउत्तं गमणं,आउत्तं ठाणं, आउत्तं मिसीयणं,आउत्तं जंबाउट्टीकम्मं,तं परिएणाय विवेगमेह । (सूत्र-१५८x) तयणं, उत्तं उल्लंघर्ण, आउत्तं पल्लंघणं, पाउत्तं सविं'जं आउट्टी' इत्यादि, यत्तु पुनः कर्माकुट्या कृतमाग
दियजोगजुजणया । (सूत्र-५८५४) मोक्कारणमन्तरेणोपेत्य प्राण्युपमर्दनेन विहितं तत्पग्विाय
आयुनं गमनम् आयुक्तस्य-उपयुक्तस्य संलीनयोगस्य। सपरिक्षया विवेकमेति-विविच्यतऽनेनेति विवेकः-प्रायश्चित्तं दशरविधं तस्यान्यतरभेदमुपैति तद्विवेकं वा-प्रभावाख्यमु
स्था०७ ठा० ३ उ० । भ० । समन्तादुपयुक्त, प्रा०म०१ अ०। पैति तत्कराति येन कर्मणाऽभावो भवति । श्राचा०२ ७०
प्रयत्नपरे,ओघ०८०७ गाथा। शिक्षित चात्रिका "असिकंटक५०४ उ०।
विसमादीसु, गच्छतो सिक्खिो वि जत्तणं । चुक्केर एमेव प्राउड-आवृत-स्त्री०। आ-वृत्-सम्प० किप् । आवर्तने, मुणी, छलिज्जती अण्णमत्तो वि"१०० सिक्खिो वि
पाउत्तो वि छलिज्जति । नि००१ उ०। संयमार्थिनि च । भ्रामणे , पुनः पुनश्चालने, पुनःपुनरेकजातीयक्रियाकरणे, आधारे किए। परिपाट्याम् , अनुक्रमे , इति कर्तव्यताप्रका
संजमटाए त्ति वा,पाउत्तो त्ति वा,अविधिपरिहारि ति वा, रे, संस्कारे, तूष्णीम्भावे च । कर्तरि विप् । श्रावर्तमाने,
एगट्ठा इति । श्रा० चू० १ अ०।श्रा युज कर्मणिः ।
सम्यगव्यापारिते, भाव क्तः । सम्यग्नियोजने,न। आयुक्तत्रि०वाच.
मनेन । इटा० इनिः। श्रायुक्ती । सम्यग्नियोजनकर्तरि, त्रिका आवृत-त्रिका श्रा-वृ-न । कृतावरणे,अप्रकाशावृते,आच्छा
स्त्रियां ङीप् । वाचः ।। दिते, स्था०३ ठा० ३३० । संकीर्ण वर्षभदे, पु०। स्त्री। स्त्रियां जातित्वात् डन । वाच०।
आउपरिणाम-आयुःपरिणाम--पुं। श्रायुषः-कर्मप्रकृतिविशेपाउडावेइत्ता-श्राखोटय-श्रव्य०। प्रवेशयित्वेत्यर्थे, विपा.१ षस्य परिणामः-स्वभावः। आयुषः स्वभावे,स्था०३ठा०१ उ। श्रु०६अ।
तस्य भेदाःजोत्रिका सम्बध्यमाने, जडे नवविहे पाउपरिणामे पहाते, तं जहा-गइपरिणामे,१गबन्धने इति वचनात् । भ०५१०४ उ. १८५ सूत्र। इबन्धणपरिणामे२, ठिइपरिणामे३, ठिइवन्धणपरिणामे४, पाकुटयमान-त्रि० । परस्परेणाभिहन्यमाने. भ० । “छ- उड्ढगारवपरिणामे ५ , अहेगारवपरिणामे६, तिरियंगारवउमत्थे ण भंते ! मणूसे आडेजमाणाई सद्दाई सुइ” परिणामे ७, दीहंगारवपरिणामे ८, हस्संगारवपरिणामे । श्राउडिजमाणाई' ति-जु बन्धने इति वचनात् , आजो
(सूत्र-६८६) ड्य पानेभ्यः-सम्बध्यमानेभ्यो मुखहस्तदए डादिना सह शङ्ख पटहझल्लयादिभ्यो वाद्यविशषभ्याकुट्यमानेभ्यो या, एभ्य
'नवविहे ' त्यादि, 'श्राउपरिणामे 'त्यादि. आयुषः-कर्मएव ये जाताः शब्दास्त आजोड्यमाना एव श्राकुट्यमाना
प्रकृतिविशेषस्य परिणामः-स्वभावः-शक्तिर्द्धर्म-इत्यायुःपएव चा उच्यन्ते, अतस्तानाजोड्यमानानाकुट्यमानान्वा,
रिणामः । तत्र गतिर्देवादिका तां नियतां येन स्वभावनायुशब्दान् शृपोति । इद च प्राकृतत्वेन शब्दशब्दस्य नपुंसक
र्जीयं प्रापयति स आयुषो गतिपरिणामः२, तथा-येनायुःस्वनिर्देशः,। अथवा-'आउडिजमाणा' इति-श्राकुट्यमानि
भावन प्रतिनियतगतिकर्मबन्धो भवति, यथा नारकायु: परम्परेणाभिहन्यमानानि । भ०५ श०४ उ० ।
स्वभावेन मनुध्यतिर्यग्गतिनामकर्म बध्नाति न देवनारकग
तिनामकर्मेति स गतिबन्धनपरिणामः२, तथा-आयुषो याs. आउडिय-आकुट्टित-त्रि० । अङ्किते; अनु० १४८ सूत्र।
न्तर्मुहर्तादित्रयस्त्रिंशत्सागरोपमान्ता स्थिति यति स स्थिआउडेमाण आकुट्टयत्-त्रि०। ताडयति, भ०६श १ उ०।
तिपरिणामः ३, तथा-यन पूर्वभवायुःपरिणामेन परभवायुषो आउडु-मस्ज-धा० । स्नान, तुदा पर० अकर्मक अनिट् । नियतां स्थिति बध्नाति स स्थितिबन्धनपरिणामः, यथा"मस्जेराउणिउड चुइ थुट्ट खुप्पा": ॥४१०१॥ इति हैम
तिर्यगायुःपरिणामेन देवायुष उत्कृष्टताऽप्यष्टादशसागरीप्राकृतसूत्रेण मस्जेः प्राउड इत्यादेशः । पाउड्ड । मज्जइ ।
पमाणीति, तथा-येन श्रायुःस्वभावन जीवस्योर्ध्वदिशि ग
मनशक्तिलक्षणपरिणामो भवति स ऊर्ध्वगौरवपरिणामः५,इह मजतीत्यर्थः । प्रा०।
गौरवशब्दो गमनपर्यायः। एवमितरौ द्वाविति ६७। तथा यत आउत्त-आगुप्त-त्रि० । संरक्षिते, स्था० ३ ठा० १ उ० । सं
आयुःस्वमावात् जीवस्य दीर्घ-दीर्घगमनतया लाकान्तात् यंत, पुं० । संयतसम्बन्धिनि गमनादौ च । त्रि.।" आउत्तं
लोकान्तं यावद्गमनशक्तिर्भवति स दीर्घगौरवपरिणामः८, एवं गमण" (सूत्र-८०२४) श्रागुप्तस्य-संयतस्य संबन्धि यत् च यस्मात् इस्वं गमनं स इस्वगौरवपरिणामः, सर्वत्र प्रानदागुप्तमेवेति । भ० २५ श० ७ उ० ।
कृतत्वादनुस्वार इति अन्यथाऽप्यामतदिति । स्था० ६ आयुक्त-न०। श्रा युज् न । उपयोगे, भ० । “आउत्तं वत्थ
ठा०३ उ०। पडिग्गहकंवलपायपुंछण गराहमाणम्स" । (सूत्र-१५३+) उ
आउबहुल-अब्बहुल-त्रि० । प्रचुरजलोपेते, स.८० समः । पयोगपूर्वकमित्यर्थः। भ० ३ श०३ उ०। उपयोगवति, स
"नो चेवणं श्राउबहुले भविस्सर" (सूत्र-२८८ +)। बहथा० । उपयुक्त, स्था०२ठा०१उ० । ध०। सूत्र०।
कायमित्यर्थः । भ०७श०६ उ० । प्रशस्तकायविनयभेदानुद्दिश्योक्तम्
आउबहुलकंड-अब्बहुलकाण्ड-न० । प्रचुरजलोपेते रत्न१-बुद्ध । २-थुङ । पुस्तकान्तरे पञ्चादेशाः । षट् वा।
प्रभायास्तृतीये काण्ड, स० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org