________________
माउहि अभिधानराजेन्द्रः।
प्राउट्टीकम्म बरसे उ मुहुत्ते, जोइत्ता उत्तरासादा उ । एकं च अहो- शेषास्तिष्ठन्ति विंशतिः २०, प्रामतं पुनर्वसु नक्षत्रे सर्वारत्त, पविसइ अभितरे चंदो ॥१॥" श्रधुना पुष्ये दक्षिषा, त्मना भुक्ने पुष्यस्य दशसु १० मुहूर्तेषु एकस्य च मुहूर्त.
आवृत्तयो भाव्यन्ते-यदि चतुस्त्रिंशदधिनायनशतेन सप्तष- स्य विशती सप्तपष्टिभागेषु भुक्तेषु सर्वाभ्यन्तरान्मएडपिश्चन्द्रस्य पर्याया लभ्यन्ते तत एकेनायनेन किं लभामहे ११, लाहिर्निष्कामति चन्द्रः । तथा चाह (चं० प्र०१२ पाहु०।)राशिवयस्थापना-१३४।६७।१। अत्रान्त्येन राशिना एकक दस १० य मुहुत्ते सगले,मुहुत्तभागे य वीसई २०चेव लक्षणन मध्यमस्य राशः सप्तपष्टि ६७ रूपस्य गुपनं जाताः
पुस्सस्स विसयमभिगमओ, बहिया अभिनिक्खमइ चंदो सप्तटिरेव ६७, तस्याः ६७ चतुस्त्रिंशदधिकशतन१३४भाग.
।। २५३॥ हरणं लब्धमकम पर्यायस्य तव सप्तपष्टिभागरूपाणि नव शतानि पश्चदशोत्तराणि-६१५, तत एकविंशतिः २१ अभि
दश १० च सकलान्-परिपूर्णान् मुहूर्तान्-मुहूर्तभागन जितः संबन्धिनः समष्टिभागाः शोध्यन्त स्थितानि पश्चाः।
सप्तपष्टि ६७ रूपान् विंशतिः२० पुष्यविषयमभिगतः सन् दौ शतानि चतुर्नवत्याधिकानि-८१४ तेषां सप्तपटया सर्वाभ्यन्तरान्मण्डलाहिनिष्कामति चन्द्रः । ज्यो० १२ भागो हियते लब्धास्त्रयोदश १३ तैश्च त्रयोदशभिः १३ पुन- पाहु० । सू०प्र०। वस्वन्तानि नक्षत्राणि शुद्धानि,शेपा तिष्ठति त्रयोविंशतिः२३, आउट्टि(न)-आकुट्टिन-त्रिका यो हि जानन्-अवगच्छन् प्राणियते च किल सप्तपरिभामा अहोरात्रस्य ततो मुहूर्तभाग- नो हिनस्ति साकुट्टी । 'कुट्ट' छदने । श्राकुट्टनमाकुट्टः स करणार्थ त्रिशता गुण्यन्ते जातानि षट् शतानि नवत्य- विद्यते यस्यति । छेदनभेदानादिव्यापारवति, सूत्र० । “जाधिकानि-६६० । तेषां सप्तषष्टया ६७ भाग हृते लब्धा दश णं कायणऽणाउट्टी" (२५ x गाथा)। सूत्र०१ श्रु०१ १०२ १० मुहूर्ताः, शेषास्तिष्ठन्ति विंशतिः सप्तषष्टिभागास्तत उ० शानपूर्वकव्यापारवति, । अनापद्यप्यकार्यकारके च। इदमागतं पुनर्वसुनक्षत्रे सर्वात्मना भुक्ते पुण्यस्य च दशसु "आउट्टियाए पाणाइवायं करेमासे सबले ॥ १२॥" 'श्रा. मुहर्तध्ये कस्य च मुहूर्तस्य विंशती सप्तपष्टिभागेषु भुक्रषु उट्टीति '-यो जानन् करोत्यापद्रहितो वा करोति । दशा. सर्वाभ्यन्तरान्मण्डलादहिनिष्कामति चन्द्रः एवं सर्वाण्यपि २१०। सूत्र। दक्षिणायनानि भावनीयानि , उक्त च ("ज्यानिष्करए हके
आवर्तिन-त्रि। आ+वृत्-णिनि । पुनः पुनर्वर्तनशीले, द्वादशे १२ प्राभृते)-"दस १० य मुत्ते सगले, मुहुत्तभागे य
वाच०। वीसई चेव । पुस्लत्रिसयमइगो, बाहया अभिमिक्खमा
| उदिऊण आवर्त्य-अव्य० । श्रावयेत्यर्थे , व्य० १० उ०। चंदो" ॥ २५३ ॥ च०प्र०१२ पाहु०॥ साम्प्रतं येन नक्षत्रेण युक्तश्चन्द्रमा अभ्यन्तरं प्रविशन् | माउट्टिजमाण-कोट्यमान-त्रि० । संकोच्यमाने , सत्र. बहिर्या निष्कामन् श्रावृत्तीः करोति तत्प्रतिपादनार्थमाह- | २ श्रु०१०। चंदस्स विनायचा, आउट्टीओ जुगम्मि जा दिहा। | ग्राउट्टित्तए-आउट्टितुम्-अव्या कारयितुमित्यर्थे, 'अाउट्टि' अभिईए पुस्सेण य, निययं नक्खत्तसेसेणं ।।२५२॥ ।
पताश पवायं धातुस्सैद्धान्तिकः करणार्थः । कल्प. १
अधिक्षण । यस्मिन्नेव नक्षत्रे वर्तमानस्य चन्द्रमसोऽपि नक्षत्रशेषण
आउट्टिम-आकोट्टिम-न। उत्की, “श्राउट्टिम उक्लिन" बक्षत्रार्द्धमासेन या उत्तराभिमुखा श्रावृत्तयो युगे दृष्टास्ता |
(१६७४) आकाटिम जधा रूयो हेट्टा वि उवरिं वि मुह नियतमभिजिता नक्षत्रेण युग द्रष्टव्याः, याश्च युगे दृष्टा
काऊण पाउट्टिजति । दश २ अ० दक्षिणाभिमुखा श्रावृत्तयस्ताः पुष्येण योगे, तत्राभिजित्युत्तराभिमुखा श्रावृत्तयो भाग्यन्ते-यदि चतुप्रिंशद- आउट्टिय-आउट्टित-त्रि० । कृते , कल्प०३ अधिक क्षण । धिकनायनशतेन चन्द्रस्य सप्तषष्टिनक्षत्रपर्याया लभ्यन्ते ? याकद्वित-त्रि० । छिन्ने, सूत्र. १ श्रु०११०२ उ०। शानततः प्रथमे अयने किं लभ्यते?, राशित्रयस्थापना-१३४ ।
पूर्वककृते, दशा.२ अ० । ६७।अत्रामस्यन राशिना एककरलक्षणन मध्यमस्य राशः
आउदिया-याउद्विका-स्त्री० करणे, कल्प०१ अधि०६ क्षण। सप्तषष्टि६७लक्षणस्य गुणनम् , जाना सप्तषष्टिरेव ६७,
श्राकृद्धिका-स्त्री०। छेदनभेदनादिव्यापारे, सूत्र०१ श्रु० १ तस्याः ६७ चतुर्विंशदधिकशतेन भागहरणं लब्धमेकमई पर्यायस्य, तश्च सप्तषष्टिभागरूपाणि नव शतानि पश्च
श्र०२ उ० । शानपूर्वकव्यापारे, दशा० २१०। जीत० ।. दशोत्तराणि-( ६१५ ) तत एकविंशतिः २१ अभिजितः
स०। प्रव० । आभागे , नि० चू०१२ उ०। संबन्धिनः सपतषष्टिभागाः ६७ शोध्यन्ते स्थितानि पश्चा- आवृत्तिका-स्त्री० । समन्तात्प्रवर्तने, अभिलाषायां च । दष्टौ शतानि चतुर्नवत्यधिकानि-(८६४) तषां सप्त- प्राचा०२ थु० १ चू०१ अ०३ उ० । आराधनायाम् , पएमा ६७ भागो हियते लब्धाः प्रयोदश १३, तैश्च व्य. २ उ० । नि० चू० । आवर्जने , व्य० १० उ० । प्रयोदशभिः १३ पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, शेषा- अभिमुखीभूय वर्तने, नं. ३२ सूत्र । निवर्तने, सूत्र० १ स्तिष्ठन्ति त्रयोविंशतिः २३, एते च किल सप्तपष्टि- श्रु० १० अ०। भागा अहोरात्रस्य; ततो मुह भागकरणार्थ ते त्रिशता आउद्रीकम्म-आकुद्रीकर्मन-न। पाकुट्या कृतं कर्म प्रा३० गुण्यन्ते जानानि षट्शतानि नवत्यधिकानि-६६०
गमोक्तकारणमन्तरणापेत्य प्रारघुपमईनेन विहिते कर्मणि, तेषां सप्तपष्टया ६७ भागे हुते लब्धा दश १० मुहर्ताः, प्राचा।
ज्यन्ते-यदि च लभ्यन्त ? | आकुट्टित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org