________________
(७२०) नग्गतव अभिधानराजेन्द्रः ।
नग्गम उग्गतव-उग्रतपस्-त्रि० ग्रमप्रधृष्यं तपोऽनशनादि यस्य स पुनरवश्य ज्ञानदर्शनाविनाभाविस्वरूपेणापि वानिनथकोतथा । रा० । वि०।०। तीव्रतपसि, संथा। यदन्येन पादाननिषेधपूर्वोपार्जितकापगमकरणस्वरूपम् ततस्तत्वप्राकृतम पुंसा न शक्यते चिन्तयितुमपि मनसा (तेन)वि- धानंमोकस्याङ्ग तत्प्रधानानुयायिन्यश्च प्रेवावतां प्रवृत्तयः । विधेन तपसा युक्ते, रा० उत्त० । स्था० । ज्ञा० । नि०।। ततोत्र चारित्रोमेन प्रयोजनम् । सरकादेरित्यत्रादिशब्देन उग्गतेय-नग्रतेजस-त्रि० ६ ब० । तीव्रप्रभावे, तीव्रविषे,
बब्धं ज्योतिरुमादिरूपं व्योमं विवरीतुमाह ॥ "प्रासीविस लम्गतेयकप्पा" प्रश्न० १ ० ० |
जोइसतणोसहीणं,मेहरिणकराणमुग्गमो दवे । जग्गपव्वश्य-जग्रमवाजत-पुं० उग्राः सन्तः प्रवजिताः । दीका सो पुण जत्तो य जया, जहा य दब्वग्गमो दन्शे ॥७॥
माश्रितेषु, आदिदेवनारककत्वेन नियुक्तानां वंशजेषु, औ०। ज्योतिषां चन्प्रसूर्यादीनां तृणानां दर्भाणामौषधीमंशाव्यानग्गपुत्त-उग्रपुत्र-पुं०६ त. सग्राणां पुत्राः । अन्नाणां कुमारेषु, दीनां जीमूतानां ऋणस्य उत्तममी यदा तव्यस्य कराणां कत्रियजातिविशेषषु, सूत्र०२६० १३ अ० भ० ॥
राजदेयभागानाम् । उपनक्कणमेतत् । अन्येषामाप व्याणां जग्गपुरिस-जयपुरुष-पुं० उग्रपुरुषविशेष, स्था० । (व्याख्या
य अझमः स व्यसंबन्धी वेदितव्यः । स पुनव्योमो यतो पुरिसशब्दे-)
यस्मात्सकाशात्स यदा यस्मिन् कासे यथा च येन प्रकारेण
प्रवति तथा वाच्यः । तत्र ज्योतिषां मेघानां च आकाशदेशात् जग्गम-उसम-० उद्गमनमुभमः पिएकादेः प्रभवे,
तृणानामौषधीनां च भूमेळणस्य व्यवहारादेः कराणां नृपतितत्युग्गमोपसूई, पनओ एमादि होति एगट्ठा ।
नियुक्तपुरुषादेः तथा यदि ज्योतिषां मध्ये सूर्यस्थ प्रभाते शेसो पिंकस्सिह पगओ, तस्स य दोसा इमे होंति ॥
षाणां तु कस्यापि कस्यांचिद्वेलायां तृणादीनां प्रायः श्रावणातत्रेत्युममोत्पादनैषणासु मध्ये उम्मनमुझमः । प्रसवनं दौतथा यथेति ज्योतिषां मेघानांचाकोशे प्रसरणेन तृणानामौप्रसूतिः । प्रभवनं प्रजवः (पमात्ति) पवमादयः आदिश-| षधीनां च नूमी स्फोटयित्वा ऊवं निस्सरणेन रणस्य पञ्चमाझ्यादिपरिग्रहः नवन्ति स्युरेकार्थाः । अनन्याभिधेयाः कशतादिवर्द्धनरूपेण कराणां प्रतिवर्ष गृहस्य उम्मघ्यादिग्राशव्दा ति गम्यम् (सोत्ति) स चोजमा सचेतनाचेतनमि- ह्यमित्येवंरूपेण । एवं शेषाणामपिल्याणां यतो यदा यथा च भक्षिपदादिजव्यविषयत्वेन बहुविषयोपिसन् पिएमस्य नैय- यथासंजवमुझमो भावनीयः । इह प्राक “दचम्मिमगार" स्थाधिकृतः प्रस्तुतः । इह पिएमाधिकारे दोषा दूषणानि तस्य श्त्युक्तं तेन च सकप्रियकुमारकथानकं सूचितमतस्तदेवेपिएमोक्रमस्य श्मे वदयमाणा जयन्ति वर्तन्ते । ये हिसाध्व- दानी गाथात्रयेणोपदर्शयति । थे पाकस्थापनप्रकाशनादयो भक्तादिवस्तुनो भक्तस्थापित
वासहरा अणुजत्ता, अत्थाणी जोग्गकिमुकाले य । स्वप्रकटत्वादिरूपेण भवनलकणमुझमे दूषयान्त ते उमदोषा इति गाथार्थः । पंचा०१३ विव० । तत्र प्रथमत उमस्य
घडगसरावेसु कया उ, मोयगा अगपियस्स ॥४॥ पकार्थिकानि नामानि नामादिकांश्च भेदान प्रतिपादयति ॥ जोग्गा अजिप्ममारुय, निसमुन्नवो सुइसमुत्थो । उग्गम उग्गोवण मग्गणाय एगट्ठियाणि एयाणि। आहारुग्गामचिंता, असुइ ति उहा मनप्पनवो ॥५॥ नाम ग्वणा दविए नायम्मि य उग्गमो होइ॥ . तस्सेवं वेरुग्ग-ग्गमेण सम्पत्तनाणचरणाणं । उझम फोपना मार्गणा च एकाथिकान्येतानि नामानिस च
जुगवंकमुग्गमो वा, केवलनाणुग्गमो जाउ ॥६॥ उसमश्चतुर्दा भवति तद्यया (नामंति ) नामोधमः यत् उफ
वासगृहात् वासन्नवनात् अनुयात्रानिर्गमः । तत श्रास्थान्य म ति नाम अथवा जीवस्य अजीवस्य वा यदुभम ति
योग्या क्रीमा सा व्यधीयत । ततः काझे भोजनवेसायां तस्य नाम स नामनामवतारभेदोपचारात् । यद्वा नाम्ना उमा
सड़कप्रियस्य मोदकप्रियस्य कुमारस्य योग्या घटेषु सरानामझिम इति व्युत्पत्तीमोमः स्थापनोम उमः स्थाय
वेषु च कृत्वा मोदका जनन्या प्रेषिताः । ते च परिजनेन सह मानो व्ये न्यविषयोनावेनाव विषयः। तत्रव्योमो द्विधा
खेच्चं तेन नुक्तास्ततो नूयोपि योग्यक्रीमानिरीक्षणासक्तचिप्रागमतो नो आगमतश्च । नो आगमतोपि विधा । इशरीर
ततया तस्य रात्री जागरणनावतस्ते मोदका न जीतास्ततोऽ नव्यशरीरतद्व्यतिरित्तभेदात् । तत्रागमतो नो अागमतश्च
जीर्णदोषप्रभावतोऽतीय पूतिगन्धिमारुतनिसर्गोऽभवत् । तत शरीरजज्यशरीररूपी व्यगवेषणावत् नावनीयौ। इशरी
आहारोझमचिन्ता जाता। यात्रिसमुस्था घृतगुमकणिक्कारभव्यशरीरव्यतिरिक्तं तु व्योमम् ॥
समुद्भवा पते मोदकास्ततः शुचिसमुत्थाः। सूत्रे च जातातथा नो आगमतो भावोजवं च प्रतिपादयति ।।
वेकवचनम् । केवलं द्विधा मनप्रभवोऽयं देहस्ततस्तदवम्मिलागाई, नावे तिविहोग्गमो मुणेययो॥
संपर्कतोऽशुचयो जाता इत्येवं तस्य धैराभ्योऽमेन कानदर्शन दसणनाणचरित्ते, चरितुग्गर्मणेत्थ अहिगारो॥ ३॥ चारित्राणां युगपक्रमेण वा उमो जातस्ततः केवमहानोम जय जव्यविषये उनमो बड़कादौ बकादिविषयो बडूका- इति गाथाकरार्थः । भावार्थस्तुकथानकादवसयस्तश्चेदम । देः संबन्धी वेदितव्यः । अत्रादिशब्दाज्योतिरादिपरिग्रहः। श्रीस्थलकं नाम नगरं तत्र राजा जानुस्तस्य भार्या रुषिमणी तथा जावे नायविषये त्रिविधात्रप्रकारो ज्ञातव्यः । तद्यथ, तयोः सरूपनामा तनयः स च यथासुखं पञ्चभिर्धात्रीनिः दर्शने दर्शनविषयो झाने ज्ञानविषयभारित्रे चारित्रविषयः। परिपाट्यमानः प्रथमसुरकुमार श्वानेकसुजनहरयानिनन्दिन अत्र तु चारित्रोझमेनाधिकारप्रयोजनम् चारित्रस्य प्रधानमो- कमारनावमधिरुरोह । ततः शुक्लपक्कचयिम्बमिव प्रतिदिक्वाङ्गत्यात् । तथाहि ज्ञानदर्शने सती अपि न चारित्रमन्तरण घसं कसानिरनियमानः क्रमेण कमनीयकामिनीजनमनः कर्ममतापगमाय प्रभवतः श्रेणिकादौ तथापनम्नात् चारित्र प्रसादकारिणी यौवनिकामधिजगाम । तस्मै च स्थानायत एष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org