________________
उक्खित अभिधानराजेन्द्रः ।
नग्गगंध नवित-उकित-त्रि सिक्ते, "चंदणोषिखत्तगाय सरीरे" सूत्र. पमाणेहि ) प्रकीर्षिकैरुरिकप्पमाणरित्यर्थः । प्रश्न ७४ द्वा०। २७० २ अ
उक्खिवंत-उत्क्षिपत-त्रि० सत् किम्-शत- । विपर्गुलु उत्क्षिप्त त्रित क्लिप-क्त कर्धमाकाशे किले, झा० १० भ०।। गुञ्चात्यंधावत्यं, ।४।४३ इत्यादिसूत्रस्य वेकल्पिकत्वाद जनाद्धृते, झा०१७ अकाउत्पाटिते, आव०१ अप्रथमतः गुझुगुञ्यादयः प्रेरणे, प्रा०। समारज्यमाणे गेयन्नेदे, रा० । जं० । नचाटिते च धुस्तूरे नक्खिवणा-जन्केपणा-स्त्री० उद्घाटनायां साधूनां संघादादः पुं० वाच ।
करणे, " अस्जिदो य उक्खवणा" वृ०१०। नश्वित्तकपणास-उक्किमकर्णनास-त्रि० ब० उत्पाटितकर्ण।
नवम-तुम्-धा० भेदे, तुदा० कुटा०पर. सक. सेट. (तुमेस्तो नासिक, वि० १ अ०।
टतुवखुमोक्खुमाल्लुक्कणिझुक्कलुयकोच्छूराः ८।४।१६। इति रक्खित्तचरग-उक्लिप्तचरक-पुं० स्वप्रयोजनाय पाकभाजना- तुमेरुमखुमादेशः नक्खुमस्तुमति प्रा। दुष्प्रतं तदर्थमभिग्रहविशेषाच्चरतितद्गवेषणाय गच्छत्युि- नक्खेव-नक्षेप पुं० उत्-विप-घ उत्पाटने, ओ० कर्तरि अच स्किप्तचरकः । स्था०५गदायकेन पूर्वमेव भाजनाद्धृत । बपकारके, त्रि. चाच. प्रारम्भ वाक्ये, निर । स्य गवेषक, प्रतिग्रहविशेषधारिणि, ध०३ अधि० । जिहा. उपक्रेप-.पोद्घातेः “उक्खेवो तश्यस्स" जपा०९भ. हस्ता चरकनेदे, औप० । पं० व.।
मुत्पाटने, ( उक्खेवणं देतिणिवावि उयणाति ) व्य. ३ ल उक्खित्तणाय-उदितकात-न० मेघकुमारजीवेन हस्तिभवे!
उक्खेवग--उत्ोपक--त्रि० उद्. जिप एवु ऊर्ध्वप्रकेपे, उरिकवर्तमानेन यः पाद उरिकप्तस्तेनोपबक्तितं मेघकुमारचरितमु.
प्याहारके चौरे च । वाचन वंशदादिमये मुष्टिग्राहदामरिकप्तमेवाच्यते । उरिकप्तमेव झातमुदाहरणं विवक्वितार्थसाधनमुक्किप्तहातम् । मेघकुमारचरितरूपे ज्ञाताधर्मकयाया:
मध्यभागे, वायूदीरणके वस्तुनि, भए श० ३३ मु०। झार। प्रयमाऽध्ययनोक्ते मेघकुमारचरिते, ज्ञातनावोऽस्येवं नाव
प्रश्न नीयोदयादिगुणवन्तः सहन्त एव देहकप्टमुरिकप्तकपादो | उक्खवण-उत्कपण--न० उत्-विप ल्युत् उत्स्वनने, समुहमेघकुमारजीवो हस्ती वेति । एतदर्थाभिधायके ज्ञाताधर्म
रणे, सूत्र. २ श्रु०१ अन्यायवैशेषिकप्रसिद्ध पञ्चानां कथायाः प्रयमे ऽध्ययने च । ज्ञा० १ अ० स० प्राव प्रश्न कर्मणामन्यतमस्मिन्, तश्च यदृर्वाधः प्रदेशाज्यां संयोगविउक्वित्तणिक्वित्तचरय-उत्क्षिप्तनिक्तिप्तचरक-पुं० पाकभा. नागकारणं कर्मोत्पद्यते । यथा शरीरावयवे तत्सम्बन्धे वा जनादुरिकप्य निक्किप्तं तत्रवान्यत्र च स्थाने यत्तन्किप्तान-1 मूर्तिमति मुसबादी द्रव्ये ऊर्ध्वभाजिराकाशप्रदेशाद्यैः संयोप्तिम् । अथवा नस्किप्त च निक्किप्तं च यश्चराति स तथोच्यते गकरणमधोदिग्भागावच्छिन्नैश्च तैर्विनागकारणं प्रयत्नवशाअनिग्रह विशेषधारणि निकाचरके, औ० । सूत्र० ।
द्यत्कर्म तत्केपणमुच्यते । सम्म।। उक्खित्तपसिणवागरण-उक्षिप्तप्रश्नव्याकरण-त्रि विप्ता- | उग्गफणग-उग्गाझफलक-न आर्यकप्रनृतीनांवच्या समानीवारिकप्तानि अविस्तारिरूपाणि प्रच्छनीयत्वात्पदनाच्या- गते चम्पकपट्टादिफाके, व्य.४०। क्रियमाणत्वाच्च व्याकरणानि यानि तानि तथा। संक्तिप्तप्रश्नो-नगाहया-नऊहिता-त्रि० पश्चम्यामनेषणायाम, भाचा०२० सरपु । ज०१६ श०५०।
१ अ. १०.उ.। नक्विवत्तपुधवसहि-नदिप्तपूर्ववसति-पुं०क०स० अस्यां
जग्ग-उद्-घट-धा. उद् घट चेष्टायाम, णि. उद् घरेहम्गः ॥ वसत यूय मिति साधूनामादौ दर्शितायां वसती, आचा०२ ४ । ३३ । उत्पूर्वस्त्र घटेपर्यन्तस्य उम्ग इत्यादेशः । अगर धु० २ ० ३१०।
उद्घटयति । प्रा। नविखत्त जत्त- कितनक्त न० पूज्य नक्ते, पूज्यभक्तमुक्तिप्त
नग्र-पुं० उन्. रक् गश्चान्तादेशः । कृत्रियादृढायां शूफायाभक्तं पट्टकभक्तमतान्येकार्थिकानि । वृ०५न ।
मुत्पन्ने संकीर्णवणे, मान० सदएका रिवादुनः कस्प नविखवत्तविग-नक्किमविवेक-पु० विमस्य गुष्कौदनादि
भा०म०प्र० । आदिदेवावस्थापिते आरक्वंशज क्वत्रियभेदे. भक्त निकितपूर्वस्याचामाम्बप्रत्याख्यानवतामयोग्यस्याव- झा० १ आ० । स्था। अचा। वृ० । कटप० । अनु० । श्रीर विकृत्यादिब्यस्य विवेको निःशेषतया पृथकरण मुकरण न । अष्टे, अतिजमा दमणिमम्मे आयरिया जग्गा उत्ति मुस्किप्तविवकः । आचामाम्बादिप्रत्याचशाणानां भोक्तव्य- घुसं जवति निश्च० । स्वभावत उदात्ते, न.१०४०। व्यस्याऽ कल्पनीयव्येण संस्पश तमुहरणरूप प्रत्याण्या प्रज्ञा तांबे, तं । अप्रधृध्ये,झार १ अ । रा। चं० । संस्था । नाकार, । "प्रायवित्रं पञ्चक्खाइ अपत्थणा भोगे णं सहसा- उत्करे, उत०२० अ०। गारं बेवावणं नक्खिस्तविवेगेणं" पंचा०५ विवाध०। उग्गकुन-उग्रकुन-न०६ स. आरशिकाणां कुठे, याचार आ० चू।
२ श्रु०१०२०। नक्वित्ताय-उकिप्तक-न. उत विप-क्त-ककारात्पूर्व दीर्घत्वं
नग्गच्च-नत्य-अन्य क्रमेण तत्रोद्गमनं कृत्वेत्यर्थ, न. प्राकृतत्वात- । प्रयमतः समारज्यमाणे गेबादी, ज० १ वक
श०१०। जी०। रासस्था० ।
उग्गगंध-नग्रगन्ध-पुं० उग्रः गन्धः पुष्पादावस्य चम्पके, कटउक्खिप्प-विष्ण-अव्य० उत् किए ल्यप् "ऊय वित्येत्यर्थे ।
फो, अर्जकर बनने, च । हिङ्गनि, न । नत्कटगन्धाको उक्स्विप्पपादं रीपज्जा" आचा २२२ अ ३ उ ।
त्रिः । यवान्याम, बनायाम, राजमोदायां, च । स्त्री० टापू जक्विपमाण-उत्क्षिप्यमाण-त्रि० उर्व विष्यमाण, (क्वि- मदिमी।
lain Education International
For Private & Personal Use Only
www.jainelibrary.org