________________
(१८) उकुडया अभिधानराजेन्डः ।
नक्खा नक्कुसुया-नत्कुटुका-स्त्री०आसनासम्नपुतः पादाज्यामवस्थितः र्षक:"उत्कृष्ट, तताणं च उत्तमकरूपत्ते उसए अट्ठारसमुउत्कुटुकस्तस्य या सा उत्कुटुका । निषद्यानेदे, स्था० ५ ग०
हस्ते दिवस भव'चंड १ पाहु। सु०प्र० । आव०। प्रा० म०वि०।
नक्कोसहिश्य-उत्कर्षस्थितिक-पुं० उत्कर्षा उत्कर्षवत्संख्याउक्कुमुयासण-नत्कुटुकासन-न०पीगदौपुतानगनेनोपवेशने,
समयापेकया स्थितियेषां त तथा । तेषामसंख्यातसमयस्या० ५ ग० वृ०।
स्थितिकानामित्यर्थः । तेषु, स्था० ११ गा नक्कुसुयासणिय-उत्कुटुकासनिक-पुं० उत्कुटुकासनं पीगदौ उक्कोसपएसिय-उत्कर्षपदेशिक-पुं० उत्कर्षन्तीत्युत्कर्षाः उत्कपुतालगनेनोपवेशनरूपमाभग्रहतो यस्यास्ति स उत्कुटुका
पवन्तः उत्कृष्टसंख्याः परमाताः प्रदेशा अणवस्ते सन्ति सनिक मत्कुटुकासनेनैवोपविशामीत्यभिग्रहधारिणि साधी येषान्त उत्कर्षप्रदेशिकाः । तेषु, स्था०१ ग०। सत्कुटुकासनिकत्वमन्यनुज्ञातं तीर्थकृता कायतशाख्यतपो- उकासपद-स्कृष्टपद-नसत्कृष्टत्वे, "कासपदे अट्ट अरिभेदे एषः । स्था५ ग०।
हंता" उत्कृष्टतोऽष्टावर्हन्तो भवन्ति स्था०ग। जक्कुरुम-उत्कुरुट-पुं० श्षकाकाष्ठादिराशिम्पेर्थे कचवरपुजे | उक्कोसमयपत्त-उत्कर्षमदमास-त्रि० उत्कर्षेण मदं प्राप्त नत्क"जिमी पखवाया तणपुंजपलानगुम्मनक्कुरमे " वृ० १ जवान
बमदप्राप्तः । उत्कर्षतो मत्ते, जी. ३ प्रतिः। नामा० म० द्वि०।
उक्कोसिय-नत्कौशिक-पुं० गोत्रविशेषप्रवर्तके ऋषिभेदे, जक्कुस-गम-धा० गती, न्वादि." गमेर अच्छाणु वजाव
___“थेरस्स एं अजमश्रसेणस्स बकोसियगोतस्स" कल्प। सज्जोक्कसे०७।४।६१ इति सूत्रेण गमधातोरुक्सादेशः नकोसिया-उत्कर्षिका-स्त्री० उकर्षवत्याम्, पञ्चा०० क्वि०। उकसर गच्छति । प्रा।
उत्कृष्टायाम, सू० प्र० १ पाहु । नकर-उत्केर-पुं० उप्पको उप्पीलो सकेरो पहयरोगणो पयरो
जक्ख-उद-पुं० सम्बन्धे, नं0 । प्रा० म०प्र० । परिधानवस्त्र प्रा० को। उत्पीमने, उत्कारिकानेदेन लिने, “दुवंभिसमा
स्यैकदेशे, आह चनिशीथचूर्णिकृत् । परिधानवत्यस्स अम्भिरोहे भेप उक्कारिया य उकेरे" सूत्र०१०१०००
तरचुसाए उपरिकोणाभिहेका सक्खो भणइ एस संयतीनां उक्कोमलंग-नरकोटलङ्ग-पुं० खोटभङ्गशब्दाये,"खोमभंगो त्ति
जवति वृ०१० । नि० चू। अवसेक्तरि, सिक्ते,वाच । घा एग" व्य. प्र.१०।
नक्ख ( खा) अ-उत्खात-न. उत्-खन् क्त. आत्वम् । वा उक्कोमा-नत्कोटा-स्त्री० उत्कोचायां सञ्चायाम, औप० झा। यज्योत्खातादावातः ८।१।६७ इत्यनेनादेरफारस्यात्ववि"उकोमाहि य पराजयहि य दिजोह य' वि०१०।
कस्पः । ऊर्ध्वमवदीर्णे, प्रा०! उकोमानंचणपसमग्गणपरायण-उत्कोटामचनपामार्ग- उखन-उत्तम्न-पु० मत-स्तम्न-घ उत्प्रावल्पेन स्तम्भने.संथा.। णपरायण-त्रिनुत्कोटाअञ्चयोद्रव्यबहुत्वतरत्वादिभिर्लोक
उक्खंनिय-उत्तम्निक-त्रि उत् प्रावल्येन स्तम्भनमुत्तम्लः प्रतीतनदयोः पाश्र्वात् गुप्तिगतनरसमीपादुन्मार्गणं याचनं
उत्तम्न एव मुत्तम्निकः स्वार्थे इकण प्रत्ययः। अवष्टम्भनके; तत्परायगस्तनिष्ठाः । चौर्यविशेषतत्परेषु, (" उक्कोमाझंचण- प्रतिस्तम्नवहकादी, उत्सम्यते स्थिरीक्रियते जीयो मुक्तिपास मग्गणपरायणेह मोम्मिगन हिं" प्रभ०३ छा० । कारणेषु यनोत पर्यन्ताराधने, “भणकरिसस्सनपिओसंधारो उकोमिय-उत्कोटिक-त्रि० उत्कोटा उत्कोचा सञ्चेत्यर्थः। तया
केरिसे वो गासे” संथा। य व्यवहारन्ति श्रौत्कोटिकाः । सञ्चया ऽसव्यवहारिषु,
उक्खममा-दशी-पुनः पुनः शब्दार्थे, उक्तं "चलखम्मत्ति औ०। झा।
वा तुज्जो नुज्जोत्तिवा पुणो पुणोत्ति वा एगटुं" व्य० दि०१० नक्कोया-नुत्कोचा-स्त्री० मचायाम, मूर्ख प्रति तत्प्रतिरूप
उक्रवणण-उत्खनन-न उत्पाटने, प्रश्न० १ द्वा० । दानादिकमसव्यवहारं कर्तुं प्रवृत्तस्य पाइर्ववर्तिविचकण
उक्खणिकण-जतलाय-अन्य० उत्खन-व्यप् उत्पाट्येत्यर्थे, जयात् विचरण यसदकरणम् । शा० १० अ० ।
__ अप्पणो अच्छी जलीय उपखपिकण सिवगस्स लापति" उस्कोस-उत्कर्ष-पुं० उत्कृप्यत इत्युत्कर्षः । उत्कृष्टे, "एसा खमु |
नि० चू० १००। गुरुजत्ती उक्कोसो एस वा ण धम्मो उ" पञ्चा विव० । चं० नक्खनंपिय-उत्खय॑-अव्य० कएलयनं कृत्वेत्त्यर्थे, प्राचा. प्रव० । गुणाभिमाने, स्था०४०। सूत्र आत्मनः परस्य
२श्रु० १ ० ६००। वा मानास्क्रियोत्कृष्टताकरणे, ज०१२ श०५० तत्स्वरूपे मोहनीयकमर्णि, । स. ५२ साप्रकर्षे, तद्योगात्कर्पतीति
उक्खाग-नदुखा-न० (ओखनी) इति प्रसिके कएमनोवा व्युत्पत्तः । उत्कृष्टे, " तो वियमदत्सीओ पझिगाहित्तए
पकारिणि गृहोपकरणे," को संयमो चमेहाए सुथ्युक्स मंग तंजड़ा उभोसा मन्किमा जहमा" स्था० ३ ठग
च स्वारं गावणं च" सुत्र०११० ४ अ० । उत्कृष्ट-त्रिक नातू कष् क्त क्तेमाप्फुसादयः । ४ । ५६ | उक्खनिया-उत्वान्नका-स्त्रा० स्यात्याम, उषखालया थाना जा रति उत्पूर्वस्य कृष् धातोःक्तसहितस्य सकोसादेशः। उत्कर्ष- | साधुणिमित्तं सा अहाकस्मिया" नि००१०। बति, प्रा।
नक्सवितु-उदिप्य-अव्य-उत किए ल्यप् उक्षिप्त्वेत्यर्थे, तं उत्क्रोश-पुं० कुररे, प्रभा द्वारा उचैःऋन्दिनि, त्रिशतत |
लक्खवित्तु न णिवखवे आसम्मउन्डए" दश० ५ ० । चतुराम् उत्करा उत्क्रोशीयः तत्सन्निहिते देशादौ, वाच.
नक्खा-खा-स्त्री० स्वाट्याम, पिम० एगाओ क्वातो पनक्कोसंत-नक्रोशत्-त्रि० क्रन्दात, प्रश्न १ द्वा।।
रिए सिजमाणे पहाए एकस्मात्पिनरकातू गृहीत्वा कुरादिउकोमग-उत्कर्षक-पुंग उत्कर्षतीत्युत्कर्षः । उत्कर्ष एवोत्क- । कम् आचा.२६०१ अ०१न।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org