________________
( ७१७ ) अनिधानराजेन्द्रः ।
उकालिय
उकालिय- उत्कालिक - ० कालात्पयत इत्युत्कालिकम् । दशयेका सिकादीनि स्था० कालवेला (पञ्चविवस्वान्यायिक) मात्रवर्ण्यशेषकाला नियमेन पठ्यमाने श्रुतविशेषे, अनु० पा० । " जं पुण कालवेलावजं पढिज्जर तं उकालियंति नं० ।” सेर्कितं कामिकामियं अणेगविंद पहाचा जहा दसवेयाक्षियं कप्पिया कप्पियं चुलकप्पसूयं महाकप्पसूर्य उक्वाइयं रायपसेणियं जीवाजिगमो पठारणा महाप-तांतर बधा पमायप्पमार्थ नंदी योगदाराई देविंदत्यमो तंदुअवेयामियं चंदाविज्जयं सूरपछाति पोरिसिमंम naraसो विज्जाचरण विनिच्छिओ गणिविज्जा का विवत्ती मरणविवती आवविसोही विवरागसूर्य संसेहशायं विहारकप्पो चरण विदी आहरपचवखाणं महापचक्खाणं एवमाइ सेतं उकालियं । नं० । पा० । अनु० आ० म० द्वि० ।
1
ठक्कावाय - उल्कापात-पुं० ६ त० । स्का आकाशजातस्यापात चल्कापातः । स्था० । व्योम्नि सम्मूर्च्छितज्वलनपतनरूपे लोकप्रसिके सादिपारिणामिकेऽर्थे, अनु० जी० । सरेने सोद्योते या तारकस्यैव पाते, २०३०६४०ापातादिदोषा वायव्यादिषु प्रयन्त शखानि पानिधायिनो भवन्ति । सूत्र० २ ० २ ० । उक्कास - उत्कास - पुं० अभिमानात्स्वकी यसमृद्ध्यादेः प्रकाशनरूपे मोहनीय कर्मभेदे, न० १२ श० ५ ० । उक्कासहस्स - उल्कासहस्र - न० अग्निपिएम सह से, स्पाण्णा । कि ( क ) ट्ठ उत्कृष्ट--- त्रि० कृषि विलेखने इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तस्येदं रूपम् । उत्-कृष-तदश १ ० । इत्कृपादी १२० इति त्वम प्रा० आयें तु"दासं । ऋत । । श्रार्षे घरमुति " प्राकृतरीच्या उत्कृष्ट १०० प्रधाने “धम्मो मखा संजमो तयो" दा० १० भ० । प्रशस्ते, जी ० ३ प्रति० । प्रव० । कर्षणयुक्त क्षेत्रादौ च । घाच० | सन्मुक्तकृष्टे, कृष्टं कर्षणं सज्यग्रहणायाः कर्षणम् जं० ३ चक्क० | उत्कर्षवति, वि० ३ श्र० । हर्षवशाज्जायमाने उत्कर्षे, आ० म० प्र० । कल्प० । गेरुयवसिय से ढिय, सोरट्टि fugeese r । मसंस, संसठे वेव बोधव्वे " दशब्देनापपादन] क्ष्णखानि भष्यन्ते । दश० १ अ० ।
-
उडिनाग - उत्कृष्टवर्णक-पुं० प्रधानचन्दनके, चकिया
गोपरि, समयसरणविरूपरस "पंचा० २ विष० । उकिडसं किलेस - उत्कृष्टसंक्लेश-पुं० इह सर्वोत्कृष्टस्थितिजनकानि चरमपनि दशितानि यानि स्थिति बन्धाध्यबसावस्थानानि तेषां मध्ये यश्चरममभ्यवसाय स्थानं तदुत्कृष्टसवेश उच्यते । अथवा चरम स्थितिबन्धाभ्यवसायस्थानमुत्कृष्टसं उयते इति परिभाषिते, कर्म० । फिसरी र उत्कृष्टशरीर त्रिपरी "कि afgसरीरे नविस्सर " वि० ७ भ० आ० म० । किडाडत्कृष्ट श्री० प्रशस्तायां गतः जी० ३ प्रति मनो रायां गतौ, कल्प० ।" उक्किठाए तुरियाए चंकाए चवलाप, जयfre der दिव्वाण देवगण " राय० ।
Jain Education International
लकुडुग अकिट्टि उत्कृष्ट स्त्री० हर्षविशेषप्रेरिते ध्वनिविशेषे भा० - म० द्वि० । श्रानन्दमहाध्वनौ, औ० । वि० । धकारपूर्वके कलकले, अत्र प्रायश्चित्तेन शुद्धि जीत उक्किठा - उत्कीर्ण - त्रि० चत् कृ क- नष्टे, श्रा० चू० १ अ० । श्र तीच व्यके, प्रज्ञा० शिलादिषु सत्ककृते नामकादिरूपे पदभेदे, दश० २ अ० । उद-कृ- कर्तरिश उम्लिखिते, कृतयेथे सर्ध्वक्विप्ते लिखिते च । वाच० ।
श्रतीव
उत्कीर्णन्तर- वि०६० अतीच व्यान्तरे, प्रज्ञा० । जी० to | वक्किणंतर विश्वलगंभीरखायफलिदा ( भसुरकुमारावासाः) की मनमुत्की पानी रूपं कृतमन्तरा ययो
उत्तरेत गम्भीरे बापरिखे येषां तानीर्णान्तर विपुल गम्भीर खातमध उपरि च समम्परिखा उपरि विशाला अधः संकुचिता तयोरन्तरेषु पाली अस्तीति भावः । स० । उत्तण- उत्कीर्तन- - न० उत्कृत् ल्युट् संशब्दने, विशे० । भा
व० । आ० म० द्वि० । व्य० । अनु० । नत्त्वा जिनं प्रवक्ष्यामि पोत्कीर्त्तनं मुदा०रू०| देवनामादेरुचैः कीर्तने च । वाच० उत्तणाची उत्कीर्चनानुपूर्वी० उत्कीर्तन सं
मनिघानोच्चारणं तस्यानुपूर्वी अनुपरिपाटिः । मानुपूर्वीभेदे
अनु० ॥
उजिय-उत्कीर्तितत्रि० कथिते ०२ पाहु । किरिमाण उत्कीर्यमाण ० रिकादिनित्कारिकया भिद्यमाने ० १ ० फोटुपुमाण वा करिज्माणा ण व विक्करिज्जमाषाण वा । आ० म० प्र० । जी० ॥ उकीरमाण- उत्कीरत्-वि० बेचनकेन विकिरति, बेखम्यादिना मृष्टं कुर्वाणे, तं च केश नक्कीरमाणं पासिता वपज्जा कि जब नक्कीरसि, अनु० | कर्म० ॥
- कूज् क उजिय-उत्कृजित १०० नावे परि मिति करणे, वरित्ति करणं कुज्जियं । नि० ० | कर्तरि कः कृताव्यक्तमहाभ्वनौ, प्रश्न० १ द्वा० ॥
उत्कुब्ज्य - श्रव्य० ऊर्ध्वं कायमुन्नम्य ततः कुन्जीनूयेत्यर्थे, "असंजय भिक्खू परियाए कुजिया श्रावतकुजिया" घाचा० २ ० १ ० ७ ० 1
उक्कुट्ट - उत्कुष्ट - न० पीलुपर्णिकादेरुदूखल्ल चूर्णिते आईपर्ण
. आचा० २ ० १ अ० ६४० । सचित्तवणस्स ३ बुझा ठक्कुठो भए । नि० चू० ४ उ०। ठकुट्टो णाम सचित्तवणस्स पतला या सेति नि० पू० १० ।
।
उक्कुलग उत्कुटुक १० ययास्थानमनवस्थिते, जे०२०। यथास्थानमनिविटे, प्र० ७ ० ६ ० । आसने, पुतालगने झा० १ ० । भूमावन्यस्तपततयोपविष्टे, प्रव० ६७ द्वा० पंचा० । “आगम्मुकुक्कुरुओ संतो पुच्डेजा यंजलिको " गुरोः समीपमागत्य उत्कुटकोन्मुक्तासनः कारणतः पादपुचनादिस्थः सन् शान्तो वा । उत्त० १ अ० । ० म० । यथा कुकु किया पादं पसारी तु बहुं चैव । ऊटिति एवं साहु जाहे परिततो ताहे भूमि अच्छितो पसारेति बहुं वा उट्ठेतं संथारपहर ग्वेति । श्र० चू० ४ ० । “ठक्कमे वा जाव पलाले वा तस्स लाभे संवसेज्जा तस्स श्रमाने उक्कुरुप वाणे सज्जिए व विहरेज्जा बड्डा उग्गहपरिमा" आचा० २३० २ ० १ ० जन प्रतिपचः पुनर्नियमानुकः । पृ० १४० ।
For Private & Personal Use Only
www.jainelibrary.org