________________
(७१६). नक्कम अभिधानराजेन्द्रः ।
उकारियानेय अहव णिमुक्कावणम्मि बेताली । उट्ठाऊण णिवातो, तक्ख-| बिका तत्समवायविशेषः । स्था० ३ मा० उत्कएगयाम, का णए सुरुवेताली । गम्भाणं आदाणं, करोत तह सामणं च मादिजातायां स्मृती, कोरके, हेसायां च । हेम। गन्नाणं । भनियोगवसीकरणे, विज्जा जोगादिहिं कुणति । नवनियावाय-नत्कानकावात-पुं० वायुकायावशेष, स्थित्वा विजिगमगिभमरे, मंजुक्के मच्छप तहा पक्खी । सम्मुच्ग ___ स्थित्वोत्कलिकानियों चाति स तत्कालिकावातः । आचा०१ वेमादी, जो जोणी पाहुमेणं च । पसुउद्दवियं जागं, पाहव्व
शु०१०७० उत्कलिकाभिः प्रचुरतरानिः सम्मिश्रीणं संतरोद्दकम्मेयं । कोहादिवंनदमो, यंभणिअगाणिस्समंतेणं पमादि अकराणज्ज, निकारणे जे करीत तू जिक्खू। सव्वो सो
यो वातः स सत्कलिकावातः। जोवा०९प्रतिसत्त०॥ उक्कापो,, दारं पं० ना०। पं० चू०॥
उकस-उत्कर्ष-पुं० उत्कृष्यते भात्मा दर्पामातो विधीयतेऽनेउक्कम-उत्क्रम-पुं० नत-कम-घञ्-प्रवृतिः। पश्चादानुपूर्वी
नेत्युत्कर्षः। माने, "कसं जनणं मान मज्जन्यच विगिचए" जवने, वि०७०। विशे। उत्क्रान्तौ ऊर्ध्वगती चा वाचा
सूत्र०१ श्रु०३ अानावे घञ् । प्राशस्त्ये, अतिशये, उत्कर्षा
विते, उत्पाटयकर्षणे, उकरणे, वाच । नक्कमंत-नक्रममाण-त्रि कच कामात,"उक्कमंतेसु पाणसु"
जकसण-उत्कर्षण-नम्नत्क्रमणे, निवर्तने, सदगतेण प्रेरणमुक श्रा० म०प्र०।
सणम् । नि० चू०१० उ०। गर्वकरणे, सूत्र १ श्रु०१३१०। नक्कमबोधिज्जमाणबंधोदया-उत्क्रमव्युच्छिद्यमानबन्धोदया
| उकस्स-उत्कर्षवत-त्रि० भष्टमदस्थानानामन्यतमेनोत्सकं कुर्वस्त्री० उत्क्रमेण पूर्वमुदयः पश्चाद्वन्ध श्त्येवं वकणेन व्यवच्चि
ति, सूत्र.१७०१०। द्यमानी बन्धोदयौ यासां ता उत्क्रमब्यवच्चिद्यमानधन्धोदयाः।
उकस्समाण-अपक()सत्-त्रि-हसति, स्था०५ ठा०। बन्धव्यवच्छित्तिपूर्वकोदबव्यवच्छित्तिमतीषु प्रकृतिषु,पं० सं० उक्कस्समाणी-अपक( सन्ती-स्त्री०पकपनको परिम्हसत्याम, नकमसेली-नत्क्रमशैली- स्त्री० विपरीतपरिभाषायाम, ७०
शिमगथे शिगंथी सेसंसिवा पंकसि वा पणगंसि वा उदगंसि उकमित्त-उपक्रान्त-त्रि० उपक्रमकारणैरुपान्ते की, "अ-| वा उकस्समाधि वा । स्था० ५ ग०। वृ०। हवा उक्कमित्तेभवंतिए" सूत्र० १ श्रु० अ० ।
नक्कसावंत-उत्कर्षयत्-त्रि० उत्क्रामयति, स्थानान्तरं नयति उकर-उत्कर-पुं० समूहे, कटप० । संघाते, आव०४०। णावं कसाव सावंतं वा साइज कसावेश स्थल उन्मुक्तकरे, करस्तु गवादीन् प्रतिवर्ष राजदेयं व्यम् । भ०
स्थाअले कारयात जलस्थानस्थले कारयति । नि०५०१०१० ११ श०११ २०। झा०। ।
नक्का-उल्का-स्त्री० उष् दादे, क नि षस्य सः । सर्वत्र सघराउक्करम-उत्करट- पुं० करटस्य सहाऽभ्यायिनि, आ. म. मचन्छे एति लुक । प्रा०। "अनादौ शेषादद्वि०। (तत्कथा वरकरण शद्धे)।
शयोर्फित्वम् । ०२८ए। इत्यनेन ककारस्य द्वित्वम् । प्रा०। उकरिजमाण-उत्कीर्यमाण-त्रि० रिकादिनिरुत्करिकया- चुकुख्याम, जी०१ प्रति।सा च सरेखा प्रकाशयुक्ता चल्का निद्यमाने, आ० म०प्र०।
व्य०वि०८०प्रव० । आव०। प्रशा० । नं० । उपरि नक्कयानेय-उत्करिकानेद-पुं० एरएमवीजानामिव वीजनेदे प्रकाशमधस्तादन्धकार ईक शिमलो दिग्दाह सहका भ०५ श०४३०।
श्रा० चू०नि००। “नक्कामइसरारेहा पगासकारिणी य
अहवा रेडा । विरहितो विष्फुलिंगो, पहासकरो" प्रा०० जकरिस-उत्कर्ष-पुं० उत्कर्षणे, उत्सेके, "अतसमुक्करिसत्य"
पानिपततो ज्योतिः पिएमस्य रेस्त्रायुक्तस्योस्केत्याख्या। सूत्र०१६०२०१०।
प्रो०।ये मुखाग्नितो वित्रुट्य वित्रुट्याग्निकणा: प्रसर्पन्ति ते उक्कल-उत्कट-त्रि० प्रकृष्टे, स्था०५ग
उल्का नच्यन्ते । जी०३प्रति । उल्का गगनाम्निः । दश० उत्कल-त्रि० वृष्मिति,।
अ०।उस्का अग्निपिएमः । स्था०००ा उद्योतो जमापंच उकसा पहात्ता तंजहा दमुक्कले रज्जुक्कले तणुकने
वप्रतिष्ठितो गगनतलवी दिग्दाह इति प्रसिक उस्का स्था० देसुक्कले सत्तुकले।
आव० उत्त० । शुष्कतृणवस्त्रादिवेष्टिते (मशाल इति
प्रसिके) दीपभेदे, ज्यातिषाक्ते नाकत्रिकदशाभेदे च । वाच। उत्कटा उत्कला वा तत्र दाम आज्ञापराधिदएमनं था
उकामह-उस्कामुख-पुं० अश्वकर्णनाम्नो ऽन्तीपस्य पूर्वोसैन्यं वा उत्कटः । प्रकृष्टो यस्य तेन वोत्कटो यः स दएमो
त्तरस्यां विदिशि अष्टौ योजनशतानि अतिक्रम्याष्टयोजनशस्कटो दएमेन वोत्कति वृकिं याति यः स दएमोत्कल तायामविष्कम्भे एकोनत्रिंशदधिकपञ्चविंशतियोजनशतश्त्येवं सर्वत्र । नवरं राज्यं प्रनुता स्तेनाश्चौरा देशो मएमबं परिक्केपे पावरवेदिकावनखएममएिमतपरिसरे जम्बूद्वीपसर्वमेतत्समुदयति । स्था०५ गा
वेदिकातोऽष्टयोजनशतप्रमाणान्तरे अन्तरद्वीपे, तास्तव्ये औत्कल-उत्कनाऽनिजनोऽस्य अण् श्रौत्करः । तद्देशानां
मनुष्ये च । स्था०२ ग० । ( अंतरदीप शब्द वर्णक उक्तः) राजनि, वाच० फाल्गुमत्या भ्रातरि कसिङ्गस्य सहोदरे पल्ली उल्केच मुखमस्य । प्रेतभेदे, जन्तुभेदे, स्त्री०डी वाच । वास्तव्ये, आचा०२ श्व०२१०११३० (सञ्जानिकेपेकथा)
| उकारियाजेय-उत्कारिकाजेद-पु० एरएमबीजानामिव पुत्रनक्कासिम-लत्कालिकाएम-न० लूतापुटाए अएमसी,कल्प. नेदे, स्वरूपं च॥ नकन्निा -नत्कालिका-स्त्री० लघुतरे समुदाये, औलाज। सेकिंत उकारियानेदे जाणमसयाण वा तिन्झसिंगाण श्रीन्जियजीवनेदे, (लूतेति संभाव्यते) प्रज्ञा० १ पद । जी। वा मंडूसाण वा मुग्गसिंगाण गा माणसिंगाण वा एरंका० । बहरी, देवोत्कलिकादेव बहरिः ति बहरिपरत्वेन स्वीयाण वा फुमिया उक्करियाए जवति सेत्तं जकारितरकनिकाशब्दस्थ व्याख्यानात स्था०४ग। अन्यत्र देवोत्क। यानदे। प्रज्ञा० ११ पद । स्था० ।
यानमाण वा फुमियासिंगाण ना माण वा तिमसिंगाण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org