________________
जंजीविया अभिधानराजेन्डः।
उक्काप तनिकेपो तथा "अम्मा बंचं विहं, दव्ये भावे य होश ना- मित्यन्ये । का० १० अ० "उकं च णं बजातिणा" वसतेन्धिायव्वं । दव्वुरणेगविहं योगरिसीणं मुणेयव्वं" व्या द्वि०१० दिना कचवरनिष्काशनमिति संभाव्यते । निचू०५०। १०। (एतव्याख्या श्रमायउंग्अनिग्गह शब्द) गमवा-उरण-उत्कन्छन-न० दएमकोपरिकम्बीनां बन्धनरूपे वसभम् । अल्पाल्पगृहीते भैदये, प्र०१द्वा० । अज्ञातपिएमोञ्चसू- | तिपरिकर्मणि, ग.१ अधिक। धकत्वादेतत्पदस्य" समिति छुमपुष्पिकाऽध्ययने,द०१अनकंग-उत्कएग-स्त्री."अणनो व्यञ्जनो"।१।२५। जंछजीविया-नजीविका-स्त्री० एषणायाम्, स्था० ग. | इत्यनेन णकारस्यानुस्वारोवा । प्रा। वर्गेऽन्त्यो वा ॥१॥३०॥ जंछजीवियासंपन-नन्छजीविकासम्पन्न-त्रि० एषणानिरते,
| इत्यनेनानुस्वारस्य णकारो वा।प्रा० । श्ष्टनानाय कामासहनस्था०४ग।
रूपे औत्सुक्ये, २ वाच। जंछवित्त-जवत्ति-त्रि०कणश आदानरूपण बछेन जी
उक्रांपिय-उत्कम्पित-त्रि० चञ्चत्रीकृते, कल्प। विकावति, तत्पुत्रो नारदस्तेषामुञ्चवृत्त्या च भोजनम् । तद-उकंबण-उत्कम्बन-न० दएमकोपरि कम्बीनां बन्धनरूपे यसप्येकान्तरं ते चाऽशोकाधो नारदं सुतम् । आ० ० । आव०
। तिपरिकर्मशि, वृ०१ 101 ग । नि००। जंजण-नजन-न० उत्सेचने, “ण जिजा ण घाट्टज्जा, णो उकंबिय-उत्कम्बित-त्रिवंशादिकम्बानिरवबके,आचा०१श्रुग णं णिवावए मुणी" द०००।
नकच्छिया-औपकच्छिकी-स्त्री०कक्कायाः समपिमुपकतं तत्र जंजायण-नञ्जायन-पुं० वाशिष्ठगोत्रे ऋषिनेदे, तत्प्रवर्तिते- भवा औपकक्विकी। अध्यात्मादित्वादिका प्रत्ययः । साल्युगोत्रजे च । स्था० ७ ग०।
पकरणभेदे, वृ०३ स. । साप्येवंविधा स्यूता समचतुजंडिया-नकिका-स्त्री० अनिनषनगरादेर्निवेश्यमानस्य योग- रना सार्कहस्तमाना चतुरानागं दक्विणपाच पृष्टं चाच्याबभूमियोग्यनार्थायामकरसहितमुखायाम, वृ० १००।
यति । वामस्कन्धे बामपावं च वीटकप्रतिबका परिधीयते । चंडी-उएकी-स्त्री० पिएड्याम, झा० ३ अ० । वृ० ।
यमुक्तम् "गए ३ अणुकुश्य उरोरूहे कंचुओ असीवियो ।
पमेव य नक्कच्छिा सा नवरं वाहिणे पासे त्तिाध०३अधि। जंडेरिय-नएमेरिक-न तिकुट्टिकया अर्चनीये स्वादिमभेदे,
वेगक्रिया उपज्जे कंबुकमुत्कट्टियं च गदोत।संघाममोउचउरो यदीप्सितं लप्स्यामहे तदा तोमेरकादि दास्यामः । स्था०४
तत्थ दुहत्थान वसधीयत्ति । वृ०३ १०। ग० प्रा०म०६०।
नक्कट्ठि-नत्कृष्टतम-अध्य० उत्कर्षवशेनेत्यर्थे, सू०प्र०१९ पा० जंपुर-(रू) उन्दर (रू) पुं०-स्त्री अन्द उरु मूषके,
नक्कड-उत्कट-त्रि० प्रकर्षपर्यन्तवर्तिनि, प्रश्न १ वाण । तीये, प्रा०म०प्र० । संपुरो वा लालं सुत्तमुक्कं वा मुंबज्जो ।
आचा० । उहते, कल्प० । प्रचुरे, आव० ५ प्राकमुषत्वे, नि० चू० ११ १०।
व्य०२ खं०५०।उक्कमफुमकुमिन जमुखकक्खमवियम्फमा संपुरक-उन्दुरक-म० देवतादि पुरतो वृषभगर्जितादिकरणे,
मोयकरणदच्छ । उत्कटो बनवतान्येनाध्वंसनीयत्वात् स्फुटो ग०२ अधि।
व्यक्तप्रयत्नविहितत्वात् कुटिलो वस्तत्स्वरूपत्वाजटिलः स्कबंदर (रू) माला-नन्दुर (रू) माला-स्त्री० मूषकनजि,
म्धदेशे केसरिणामिवाहीनां केसरसद्भावात् कर्कशो मिष्तुरोउपा०१०।
बनवत्वात् विकटो विस्तीर्णो यः स्फटाटोपः फणासंरम्भ: जंदुरमालापारणकमुकयचिएह-जन्दरमालापरिणछसुकृतचि तत्करणे दको यः स तथा तम् । न०१५ २०१०।रक्तेको, है-त्रि० नन्पुरमालया मूषकस्रजा परिणकं परिणतं सुकृतं सुष्टु
शरे च । पुं० विषमे, त्रि० सेंहीतायां च स्त्री० । वाच । रचितं चिह्न स्वकीयमानं येन तत्तथा तास्मन् ।चपा०१अण नकडगंधविवित्त-उत्कटगन्धविज्ञप्त-त्रि तीवपुर्गन्धव्याप्ते, नं० उंचर-लम्बर-पुं० उमित्यव्यक्तशब्दं वृणाति वृ० अन्न-वारो- नकत्त नत्कृत्त-ति० शरीराहरी कृतचर्मणि, "कप्पिो फाखि
चंकाष्ठे, वाच० । देहल्याम, २ आ० म० द्वि । आव० ।। ____ओ निमो उक्त्तो य अगसो" उत्त० १६०। गन्धर्वभद च वाच।।
नक्कडुग-नुत्कर्तक-पुं० चौरजेदे, ये गेहाद ग्रहणं निष्काशयन्ति नंज-नम्न-धा-स्वा-प. पूरणे, प्रा० महि।विशे०। । प्रश्न ३द्वा०। मकुक्कर-नत् स्था-धा० ( उठना ) स्थित्थाधारादूर्ध्वपतने सद | | जकत्ति-मुत्कर्तित--त्रि० धूतादित्वात् र्तनागस्य नमः। एकुकरी जवा१७ इति उत्पूर्वस्य स्थाधातोः कुक्कर इत्यादेशः।। उच्चिन्ने, प्रा० । नकुकर नत्तिष्ठति । प्रा०।
नक्कप्प-नुत्कल्प-पुं० ऊर्व कल्प उत्कल्पः समैषणोत्पादनाउक्क-नत्क-त्रि० उद्गतं मनोऽस्य उद् नि कण्वाच० उत्क- शुद्धसमाचारे, । पं. भा। "उक्कप्पो उ दाणे, नकं कप्पादि गिरते," अपक्कसाई अप्पिच्छे अमाएसी अलोलुए" उत्त। होति प्रोकप्पो । अहवा विधिमकप्पो, उक्कप्पो प्रहनकंचण-उत्कश्चन-न० शूखाद्यारोपणार्थमूलकुञ्चने, सूत्र०५ वण अवेत्तो ॥ उग्गमनप्पायणए-सणेसुणिक्खो कंदमुनफले श्रु०५अकाउत्कोचायां च ।दशा०अ० ।तच हीनगुणस्य गिहिये पावमियासु य,प्रोकप्पं तं वियाणाहि॥णामणिथंभणि गुणोत्कर्षप्रतिपादनम् । हा०२० । दीनानूर्व दण्डयतः लेसणि, वेताली चेव अस्वेताली । आदाणपाउणेसु य, अ भ०११ २०११ ०। मुग्धवञ्चनप्रवृत्तस्य समीपवर्तिविद- एडेसु य एवमादीसुतसागिदियमुण-संसझमच्छणाम ग्धरकणाकणकणमव्यापारतयाऽवस्थानम् । उपा०१०। भियोगेारोदार थन्वण तहवंत, दमयन य अगिणस्स । णाऔ० । मूर्ख प्रति तत्प्रतिरूपदानादिकमसद्व्यवहारं कर्तु माणिरुक्षफलाएं, परिमाणं देउमाणथूभादि । थंभणिपदम प्रवृत्तस्य पार्श्ववर्तिविचकणमयात कणे पत्तदकरणमुत्कुश्चन
मिण चमति, सणि सेचि अंगाएं । विहिट्ठाण य आणणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org