________________
(७१४ ) उऊंबरीय - अभिधानराजेन्द्रः।
ਰੰਗ उलंब (ब) रीय-नदुम्बरीय-पुं० प्रत्युउम्बरंरूपको दात- उज[3] संधि--ऋतुसन्धि-पुत्रातोः पर्यवसाने, आचा०५
व्य श्त्यवं सकणे करे, “जोयंत उबरीयस्स" ० ३ १०॥ श्रु०१०१०। उउ (3) परियह-ऋतुपरिवर्त-पुं० ऋत्वन्तरे, प्राचा०३ नजसंवच्चर--ऋतुसंवत्सर-- पुं० शतखो लोकप्रसिका सन्ताध्रु०१०१०
दयस्तत्प्रधानः संवत्सरः शतुसंवत्सरः । चन्ड०१पा। उजदेवी-ऋतुदेवी-स्त्री० वसन्तग्रीष्मवर्षाशरकेमन्तशिशिरो
त्रिंशदहोरात्रप्रमाणादशभिर्ऋतुमासैः श्रावणमासकर्ममासभिधानदेवतासु, पंचा०२ विव०।।
पर्यायैर्निष्पन्चेषष्टयहोरात्रशतत्रयमाने, स्था० ५ ग। सावन उउबक-ऋतुवक-पुं० शीतकाने, उष्णकालेच । औका अष्टौ संवत्सरपर्याये संवत्सरनेदे, तत्त्वं च यथा ।
विसमं पवामिणो परि-णमंति अणपुसदेति पुष्फफनं । मासा ऋतुबदसंज्ञका आचा०श्श्रु०१ अना०म०। उउमास-ऋतुमास-पुं० ऋतुः किल लोकरूख्या षश्यहोरात्रप्र- वासं ण सम्मवास, तमाहु संबच्चरं कम्मं ॥ 'माधो द्विमासात्मकस्तस्यामपि मासोऽवयवः समुदायोप- विषमेण वैषम्येण प्रवालं पल्लवाङ्करस्तविद्यते येषां ते प्रथाचारात ऋतुरेवार्धात्परिपूर्णत्रिंशदहोरात्रप्रमाणो मासत्रातु- लिनो वृक्का ति गम्यते । परिणमन्ति प्रवासवत्तासवणया मासः । कर्ममासापरपर्याये मासनेदे, एष एव ऋतुमासः । अवस्थया जायन्ते । अथवा प्रवासिनो वृताः परिणमन्ति कर्ममास इति वा व्यवन्दियते । नक्तंच "एसो चेव उसमासो अकुरो दावस्था यान्ति । तथा अनृतुषु अस्वकाले ददति कम्ममासो सावणमासो भम" इति । व्य०१खं०१०। प्रयच्चम्ति पुष्पफलं यथा चैत्रादिषु कुसुमादिदायिनोपि स्वरू"मासो तीसदिणो, पाश्चो तीस हो। अर्द्धच" ५ व्य० पेण चूताः मांघादिषु पुष्पादिप्रयच्छन्तीति यथा वर्षे वृष्टिं मघोन प्र०१०। नि०चूत।
सम्यग्वर्षति यति गम्यते तमाहुर्सवणतः संवत्सरं कार्मणं पंच संवरियस्स एं जुगुस्स रिजमासेणं मिज्जमाणस्स
यस्य स ऋतुसंवत्सरः सावनसंवत्सरश्चेति पर्यायौ । स्था०
५ गाजो॥ गसहि उऊमासा पमत्ता ॥
ता एएसिणं पंचएहं संबच्छराणं तय उनसंवच्चरस्स अयैकषष्टिस्थानकं तत्र पञ्चत्यादि पञ्चन्निः संवत्सरैर्निर्वृत
जसमासेति स तिमुटुत्तेणं अहोरत्तेणं गणिज्जमाणे केवमिति पञ्चसांवत्सरिकम् । तस्य णमिति वाक्याबकारे युगस्य
तिए रातिदियग्गेणं आहिताति वदेज्जा । ता तीसेणं राई- . कालमानविशेषस्य ऋतुमासेन चन्द्रादिमासेन मीयमानस्य एकषष्टिः ऋतुमासाः प्राप्ताः । श्ह चायं भावार्थः युग हि दियग्गेणं आहितेति वदेज्जा । ता से णं केवतिए मुडुत्तग्गेपञ्चसंवत्सरानिष्पादयति तद्यथा चन्पश्चन्डोभिवतिश्चे- पुच्छा ता णवमुहुत्तसताई णवमुहुत्तग्गेणं आहितेति वदेति। तत्र एकोनत्रिंशदहोरात्राणि हाशिच हिषष्टिनागा
ज्जा। ता एस णं अछावालसखुत्तकमा उउसंवच्चरे ना अहोरात्रस्येत्येवं प्रमाणेन श्ए। ३२।६३ कृष्णप्रतिपदामारज्य पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादशमासपरिमाणश्च
सेणं केवतिते राइंदियम्गेणं आहितति । ता तिमि सढे. मसंवत्सरस्तस्य च प्रमाणमिदम् । त्रीणि शतान्यहां चतुः रातिंदियसते राइंदियम्गेणं आहिताति वदेजा । ता से पश्चाशत्तराणि द्वादश च द्विषष्टिनागा दिवस्य ३५४।१२ णं केवतिते मुहुत्तग्गेणं आहिते ता दसमुहत्तसहस्सातिं ६२ । तथा एकत्रिंशदहामेकविंशत्युत्तरं च शतं चतुा
अ य मुहुत्तसताई मुहुत्तग्गेणं आहिता ॥ शत्युत्तरशतं जागानां दिवसस्येत्येवंप्रमाणोऽभिवर्शितमास
तृतीयं ऋतुसंवत्सरविषयं प्रश्नसूत्रं सुगमम् । नगवानाह। इति । एतेन ३१ । ११ । १२४ाच मासेन द्वादशमासप्रमाणोऽनिर्मितसंवत्सरो नवति स च प्रमाणेन त्रीणि शता
(तातीसणमित्यादि)ता इति पूर्ववत् त्रिंशमात्रिदिनानि (३०) नि अह्रां ध्यशीत्यधिकानि चतुश्चत्वारिंशच द्विषष्टिभागा दिव
रात्रिंदिवाण ऋतुमास पाण्यात इति वदेत । तथाहि ऋसस्य ३०३।१४। ६५ । तदेवं त्रयाणां चन्छसंवत्सराणं
तुमासयुगे एकषष्टिस्ततो युगसत्कानां त्रिंशदधिकानामहोराद्वयोवाजिवतिसंवत्सरयोरेकीकरणे जातानि दिनानां
त्राणामेकषष्टया भागो न्हियते बन्धाः त्रिंशदहोरात्राः (३०) त्रिंशत्रुत्तराणि अष्टादश शतानि अहोरात्राणाम् १८३० रुतु
(तासेणमित्यादि) मुहूर्तविषयं प्रश्नसूत्रं सुगमम् भगवानाह मासच त्रिंशताहोरात्रैर्भवतीति त्रिंशता नागहारे बन्धा एक
"ता नव मुहत्तसयाई" इत्यादि । नव मुहर्त्तशतानि मुहषष्टिःऋतुमासा इति । स०६१ स०।
ग्रेिणाख्यात इति वदेत् । तथाहि त्रिंशकात्रिंदिनानि ऋतु
मासपरिमाणमेकैकस्मिश्च रात्रिंदिवे त्रिंशन्मुहर्तास्ततः त्रिंशउनय-ऋतुज-त्रि०कालोचिते,"नयपिममनिहारिसगंधिपसु"
त्रिशता गुण्यते नव शतानि भवन्तीति । ( ता एएसिणामप्रश्न ५ द्वा।
त्यादि) प्राम्वद्भावनीयम् । चं०१२ पा०॥ ननमच्चि-ऋतुझदमी-स्त्री-ऋतुसंपदि, ज्ञा० ए अ०।
नउमुह-ऋतुसुख-त्रि ऋतौ कालविशेषे सुखः सुखहेतुःउनमच्छिसमत्थजायसोह-शतसदमीसमस्तजातशोज- ऋतुसुखः। कालोचितसुखप्रदे, "उनसुहसिवायसमणुवत्रिशतुबदम्येव सर्व ककुसुमसंपदा समस्ता सर्वा सम- केण"झतौ काविशेषे सुखा सुखहेतुः ऋतुसुखा शिवा निस्तस्य वा जाता शोभा यस्य स तथा । सर्वर्तुषु कुसुमस- रुपया गया आतपवारणबकणा तया समनुबकमनवच्छिन्नं म्पदा सामस्त्येन शोभमाने, "उनसच्चिसमत्थजाय सोहोप
___ यत्तत्तथा । तेन बत्रेण । औ०। इट्टगंधधूयाभिरामो' का० ९०।
ऋतुशुन-पुं० कालोचित्ते, प्रश्न हा॥ उजवास-ऋतुवर्ष-पुं-६० स० । ऋतुबहकालवर्षाकालयोः, ऊंच-च-न० उच्यते अल्पाल्पतया गृह्यते श्त्युचःगजक्त"उनवासे पणगचउमासे” प्रव० ७० द्वा।
- पानादौ, स्याग। जुगुप्सनीये भैक्ये, सूत्र० श्रु० ३अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org