________________
( ७२१ )
अभिधानराजेन्द्रः ।
उग्गम
रोयन्ते मोदकास्ततो मोके तस्य मोदकप्रिय इति नाम प्रसि किमगमत् । स च कुमारोऽन्यदा वसन्तसमये वासनवना. त्प्रातरुत्थाय आस्थानम एक पिकायामाजगाम । तत्र च निजश.
वणिमापकृतसुरसुन्दरी रूपा हं कारमनोहरविलासिनीजमगीतनृत्यादिकं परिभावयितुं प्रावर्त्तत । तत्र च स्थितस्य जोजनायामागतायां भोजन निमिष्ठं जननी प्रधानसराव पुरेषु शेषपरिजननिमित्तं घटे हत्या मोदकादी ततस्तेन परिजनेन सह मोदका यथेच्छं बुभुजिरे । ते च राप्रायपि गीतनृत्यादिव्याक्तिचितथा जागरणाचतो न
स्तोम नावतो याचातोशीय प्रतिगन्धिर्मि गाम । तन्धपुलाच सर्वतः परिभ्रमन्तस्तन्नासिकां प्रविधिशुः । ततस्तथारूपं पूतिगन्धमाघ्राय चिन्तयामास । यथामी मोदका घृतगुरुकणिकादिनिष्पधास्ततः समुत्या म यो देहो जननी शोषितजनकरूपी विधा महमनवायादविरुपतापयतविरूपा इन्कर्पूरादयोऽपि पार्थः स्वरूपतः सुरभिगन्धयोऽपि देदसंपर्कतः क्षणमात्रेण दुरभिगन्धयो जायमानाः कृणान्तरे शरीरगन्धीय प्रत्यात्मकस्योपासत इत्यमशुचिरूपस्यानेकपावशतसंकुद्धस्य शरीरस्यापि हते ये गृहमासाद्य नरकारितिथिनिपालकारीणि पापकर्माणि ते अपि मोमयनिपतविवेक तनावादचेतना एव परमार्थतोताः पपि च तेषां शास्त्रादिपरिज्ञानं तदपि पर मार्थतः शरीरायासफलम् । यहा तदपि पापानुबन्धिकर्मादयतस्तथाविधक्का योपशम निबन्धनत्वादशुभकर्मकायैवेति तत्वचेदिमामुपेहास्पदम् । विद्वता हि सा तत्यवेदिन प्रशंसादो या यथावस्थितयस्तुविविधदेयोपादेयानोपादानचिफलायां तु सकलजन्माभ्यासप्रवृत्त्या कथमपि परिपाकमागतापि सती संदैव तथाविधपापकर्मोदयवशत एका
किष्यप युवतिजनपद नजघन कोद्रादिशरीरावयदेषु रामणियकव्यावर्णनफला सा इह लोकेपि शरीरायासफला परलोके च कुगति विनिपातहेतुरित्युपक्की या ये पुनः परमर्षयः सर्वदैव सर्वज्ञमतानुसारितकगमशास्त्रायात विदितथा स्थित यो वास्तव
-
स्याविरुपतां परिज्ञान्य युवतिकतेवरेषु नाभिरज्यन्ते नापि कर्मादि स्वशरीरकृते पापानि समाचरन्ति किंतु शरी रादिनिस्पतया निरन्तरं सम्यकशाखान्यासतो -
निमासममिषयः परीषादिभी रक्षा सकलकर्मनिनाय यतन्त धन्यास्ते तत्ववेदिनस्तान नमस्करोमि । तदनुष्ठितं च सर्वमिदानीमनुतिष्ठामि इत्येवं तस्य मोदकप्रियस्य कुमारस्य वैराम्योमेन सम्यर्शनज्ञानचारिषाणामुमो रूपतः केवलज्ञानोप्रति तदेयसुकं मोकप्रियकुमारकथानक संप्रति पचरित्र प्रमेनाधिकार इति तत्र चारित्रोमेनाधिकारः शुकस्य अष्टयो माशुकस्य अनुस्य मोह कृण कार्य संपादकत्वायोगाव न खलु वीजमुपहतमङ्करं जनयति । सर्वत्राप्यनुपहतस्यैव कारणस्य कार्यजनकत्वात् चारित्रस्य च शुरू कारणं द्विधा तद्यथा । भ्रन्तरं बाह्य च । ते द्वे अपि प्रतिपादयति । दंसणनाणप्पजवं, चरणं सुसु तेसु तस्सुद्धी । चरण कम्मसुखी, उग्गमसुफी चरणसुद्धी य ॥ इह यतो ज्ञानदर्शनप्रभवं चारित्रं ततस्तयाः सुरूयोस्तस्य चारिस्वति नान्यथा तस्मादवश्यं चारिषशुद्धिनिमि
Jain Education International
उग्गम
चारित्राणां सम्यग्ज्ञानसम्यग्दर्शने च यतितव्यम् । यतश्चनिरन्तर सद्गुरुचरणकम पर्युपासनापुरस्सरं सर्वमतानु सारितर्कागमशास्त्राज्यासकरणम् । एतेन चारित्रशुकेरान्तरं कारणमुक्तम् । अथ चारित्रशुद्ध्यापि किं प्रयोजनं येनेत्यं तच्छु किरन्वेष्यते । अत भइ । "चरणेकम्मसुद्धी" चरणेन विशुद्धेन कर्मणा ज्ञानावरणीयादिकस्य झुकिरपगमो भ यति । तदपगमे चात्मनो यथास्थित मो
स्ततो मोक्काfर्थना चरणशुरिपेक्ष्यते तथा न केवलयोरेव शानदर्शनी चारिषक कम्मरशुद्धिरेतेन वाह्यं कारणमुक्तम् । ततश्चरणगुद्धिनिमित्तं सम्यदर्शनज्ञानवतापि नियमत उम्मदोषपरिक भाहारो महा
मदोषाः पोका सानेव नामतो निर्दिशति । आहाकम्मुद्देसिय, पृकम्मे य मीसजाए य । उशा पाहुरियार, पाऊपरकीयपामि || परिवट्टिए अनिमे अनि माओहमेई । अच्छिज्जे अणि सिडे, कोयरए य सोलसमे ॥ (पतन्याख्या अाकम्म शब्दे दर्श००यू०प० haroseदश मन्यन्ते ते चैवं व्याख्यानयन्ति नतु चामी पोश रायन्ते "रोमी सजादोपको " चाकर्मादीनां व्याख्या अन्यत्र महाकम्मादिदेषु विशोधि कोट्यविशोधिकोटिविनागः ।
संगत्येतेषामेव विभागमा ॥ एसोसोलस ओ छुड़ा कीर लग्गमो । एगा विसोहिकोमी, अविसेही न वावर ॥ बोमशभेद उमः सामान्येन द्विधा तद्यथा एकाविशोधि कोटिः एको नेदोविशोधिकोटिरूपः । श्रपरा चाविशोधिकोटिरविशोधिकोटिरूपः । द्वितीयो फ्रेद इत्यर्थः । तत्र या दोष5 बजे तामात्रे अपनी सति दोष कल्प्यते स दोषो विशोधिकोटिः शेषस्त्वविशोधिकोटिः ।
तत्र प्रथमतोऽविशो धिकोटिमाह । आहाकम्मुदेसिय चरमतिगं मी सजाए य । वायरपामिया विय, अज्जोय र परिम॥ प्रधामंत्री शिकस्य विभागौदेशिकस्यान्यनेयं तथा पूर्तिभक्तं पानरूपं मिश्रजातं पाषशिक गृहमिश्ररूपं साधु दमिधरूपम्। चानृतिका मध्ययपुरकस्य च चरमद्विकं स्वगृहपाच एक मिश्रस्वगृहसाधुरूपम् । पते चमदोषा अविशोधिकोटिरूपाः अनया चाविशोधिकोट्या स्पृष्टं शुद्धं प्रतम । यद्दोषपुष्टं भवति तद्दोषमाद
उमकोमी अवयव - लेवालेवे य कयए कप्पेकंजिय यामगवाउ, लोय संस
मकोय मदोषरूपया अविशोधन शुष्क सिक्तादिना तथा लेपेन तक्रादिना अलेपेन घलचनका दिना संसृष्ट तद्भक्तं तस्मिन्नुज्जितेपि कृते अकृते कल्प्ये । अकृतकत्रयेत् पात्रे यत्पश्चात्परिपूरितम गन्तव्यम् । श्ह कश्चित् मतिदौर्बल्यादित्थं विकल्पते । यथा तदेव साधनाधाय निर्वर्तितं तदेवैकमोहनमाधाकर्म भवान न शेषमवश्रावणका ज्जिकादि तत्संसृष्टं पूति न भवतीति ततस्तदभिप्राय निराकरणार्थमाद ( कंजिएत्यादि ) ह
For Private & Personal Use Only
www.jainelibrary.org