________________
उउ
अन्निधानराजन्धः। ( रविसहियमित्यादि ) रविसहितमिति रात्रं किमुक्त पञ्चोत्तराएयंशोनामिति अयं ध्रुवराशिबाकव्यः । एष च जवति । रविमासनिपाद्यमानतुंचिन्तायां तस्मिन् तृतीयादौ धुवराशिरेकादिद्युसरगुण ईप्सितेन ऋतुना एकादिना त्रिंशवर्षाकासादिसंबन्धिनि पर्वणि तत्र सूर्यर्तुपरिसमाप्ती कर्म- त्पर्यन्तेनाधुत्तरेण एकस्मादारज्य तत ऊर्ध्वमुत्तरवृझेन गुमासापेक्कया एकैकोधिकोहोरात्रःप्राप्यते इति शशिसहित- एयतेति गुणो गुणितः कर्तव्यस्ततोऽस्मात् शोधकानि शोधमषमराचं चमनिपादितास्तिथीरधिकृत्य कर्ममासापेकया | यितव्यानीति प्रतिपादनार्थमाह। विवक्तितं तृतीयादि पर्वहीनरात्रं जवतीत्यर्थः । सम्प्रति येषु सत्तट्टि अकृखेत्ते, पुगतिगगुणियासमेदिवखित्ते । मासेषु सूर्यर्तुपरिसमाप्तिचिन्तायां पूर्वपूर्वसूर्यर्तुगततिथ्य
अट्ठासीई पुस्से-सोज्का अनिइम्मि बायाला ।। पेक्कयाधिकोहोरात्रः परिवते तान् प्रतिपादयति । प्रासाद
श्ह यत्र अर्क केत्र तत्र सप्तपष्टिं शोभ्यानि च सप्तषष्टिः बहुसपके तथा जाबपदमासे बहुसपके एवं कार्तिके पौषे
समे समक्षेत्रे विगुणिता सती शोध्या एकोसरे शते तत्र फाल्गुने वैशाखे चातिरात्रं बोरव्यम् । पूर्वपूर्वसूर्य गति
शोध्ये इति भावः । इह सूर्यस्य पुच्यादीनि नक्षत्राणि शोभ्यानि तिथ्यपेक्षया एतेषु षट्सु मासेषु अधिकोऽहोरात्रो कातन्यो
चन्छस्याभिजिदादीनि तत्रसूर्यनक्कत्रयोगचिन्तायां पुष्ये पुण्यन शेषेषु मासेषु । एतदेव सविशेषमाह ।
विषया अष्टाशीतिः शोभ्यानि चन्धनकत्रयोगचिन्तायामभिएकंतरिया मासा, निही य जासु ता उऊ समप्पंति । जिति चिचत्वारिंशत् ।। असाढाई मासा, जहवयाइ तिहि सव्वा ॥
एयाणि सोहइत्ता, जं संतं तु होइ नक्खत्तं । इह सूर्य चिन्तायां मासा आपाढादयो इष्टव्याः आषाढ- रविसोमाणं नियमा, तीसाए उउसमत्तीसु ॥ मासादारज्य ऋतूनां प्रथमतः प्रवर्तमानत्वातू तिथयः सर्वा
एतानि अनन्तरोदितानि अर्धकेत्रद्वयर्धकेत्रविषयाणि शोधअपि भारुपदादिषु मासेषु प्रथमादीनामृतूनां परिसमाप्तत्वात् । तत्र येषु मासेषु यासु वा तिथिषु ऋतवः प्रावृमादयः
कानि शोधयित्वा यदुक्तप्रकारेण नक्षत्रं शेषं भवति सर्वापरिसमाप्नुवन्ति ते आषाढादयो मासास्ताश्च तिथयो नाप
त्मना शुझिमश्नुते तत्र केत्र रविसोमयोः सूर्यस्य चन्मसश्च दादिमासानुगताः सर्वा अपि एकान्तरिता वेदितव्याः। तथा
नियमाद् ज्ञातन्यम् । क इत्याह त्रिंशत्यपि ऋतुसमाप्तिषु एवं
करणगाथात्रयाकरार्थः । संप्रति करणनावना क्रियते तत्र हि प्रयम ऋतुः भाषपदे मासि समाप्तिमुपैति तत एको मास
प्रथम ऋतुः कस्मिश्चन्द्रनको समाप्तिमुपैतीति जिज्ञासायामश्व युगलकणमपान्तराले उक्तः । कार्तिक मासे द्वितीय ऋतुः
नन्तरोदितः पश्चोत्तरत्रिंशत्प्रमाणो धुवराशिधियते स एकोपरिसमाप्तिमिति । एवं तृतीयः पौषमासे, चतुर्थः फाल्गुने,
नगुणितस्तदेव भवतीति ततोऽनेनधुवराशिर्जातस्तत्राभिजितो पञ्चमो वैशाख, षष्ठः आषाढे, एवं शेषा अपि ऋतवः षट्सु
द्वाचत्वारिंशत् शुका स्थिते पश्चाद् द्वेशते त्रिषष्ट्यधिक(२६३) मासेष्वेकान्तरेषु परिसमाप्तिमाप्नुवन्ति नाशेषेषु मासेषु ।
ततश्चतुस्विंशेन शतेन श्रवणः शुरुःशेषजातमेकोनत्रिंशच्चतं तया प्रथम ऋतुः प्रतिपदि समाप्तिमेति कितीय तृतीयस्यां,
(१२५) तेन च धनिष्ठा शुद्ध्यति तत आगतमेकोनत्रिंशं शतं तृतीयः पञ्चम्यां,चतुर्यःसप्तम्यां पञ्चमो नवम्यां, षष्ठः एकादश्यां,
चतुस्त्रिंशदधिकशतं नागानाम् धनिष्ठासक्तमषगाह्य चन्द्रःप्रथमे सप्तमस्त्रयोदश्यामष्टमः पञ्चदश्याम पते सर्वेऽयि ऋतवो
सुर्यर्तुं समापयति । यदि द्वितीयसूर्य जिज्ञासा तदा सभ्रवबहुलपके ततो नवम ऋतुः शुक्लपक्के द्वितीयायां, दशमवतुर्थ्या
राशिः पञ्चोत्तरशतत्रयप्रमाण स्त्रिनिर्गुण्यते जातानि नव मेकादशः षष्ठयां, द्वादशोऽष्टम्यां, प्रयोदशो दशम्यां, चतुर्द
शतानि पञ्चदशोत्तराणि (ए१५) तत्राभिजितो वाचत्वारिंशत् शोद्वादश्यां पञ्चदशश्चतुर्दश्याम पते सप्त ऋतवः शुक्लपक्के ।
शुका स्थितानि शेषाएयष्टौ शतानि त्रिसप्तत्यधिकानि (७३) एते ऋतवः शुक्लपकेनाविनः। पञ्चदशापि ऋतवो युगस्या
ततश्चतुर्विंशेन शतेन श्रवणझुम्मुिपगत स्थितानि शेषाणि जवन्ति । तत सक्तक्रमेणैव शेवा अपि पञ्चदश ऋतवो द्विती
सप्त शतानि पकानचत्वारिंशदधिकानि (७३९) ततोपि ये युगस्या जवन्ति । तद्यया-षोमशः ऋतुर्बहुअपके प्रतिप
चतुर्विंशेन शतेन धनिष्ठा शुरूा जातानि षट् शतानि पञ्योदि, सप्तदशः तृतीयाया-मष्टादशः पञ्चम्यामेकोनविंशति
तराणि (६०५) ततोपि सप्तषष्ट्या शतभिषक् शुका स्थितमः सप्तम्यां. विंशतितमो, नवम्या, मेकविंशतितम एका
तानि पश्चात्पश्च शतानि अष्टत्रिंशदधिकानि (५३०) तेदश्यां, द्वाविंशतितमः त्रयोदश्यां त्रयोविंशतितमः पञ्चदश्या
ज्यापि चतुर्विंशेन शतेन पूर्वन्नपदा शुकास्थितानि चत्वारि मतेषोमशादयत्रयोविंशतिपर्यन्ताः । अष्टौ बहुअपके ऋतवः
शतानि चतुरधिकानि (४०४) ततो घान्यां शतान्यामेकोशुक्लपके द्वितीयायां चतुर्विशतितमः पञ्चविंशतितमश्चतुर्थी, पट्त्रिंशत्तमः षष्ठया, सप्तविंशतितमोऽष्टम्याम अधाविंशति
सराज्यामुत्तरजापदा शुशास्थिते शेषे त्रिकोनसप्ततिचतुस्थि
शदधिकं शतं भागानामवगाह्य द्वितीयं सूर्यत्चन्छः परिसमातमो दशम्या, मेकोनत्रिंशत्तमो द्वादश्यां त्रिंशत्तमश्चतुर्दश्या
पयति । एवं शेषेष्वपि ऋतुषु भावनीयम्। संप्रति सूर्यनकषमेवमेते सर्वेऽपि ऋतवो मासेष्वेकान्तरितेषु तिथिष्वाप चैका
योगनावना क्रियते स एव पदोसरशतप्रमाणो ध्रुवराशिः न्तरितासु नवन्ति । सांप्रतमेतेषु ऋतुषु चन्द्रनकत्रयोगं च
प्रथमसूर्यर्तुजिज्ञासायामकेन गुएयते एकेन च गुणने तावानेप्रतिपादयिषुस्तद्विषयं करणमाह । तित्तिसया पंचहिगा, अंसाडेपी सयं च चोत्तीसं ।
व जातस्तत्र पुष्यसरकावष्टासीती गुका स्थिते शेषे द्वे शते
सप्तदशोत्तरे (२१७ ) सतः सप्तषप्ट्या अश्लेषा शुझा स्थितं एगा वि उत्तरगुणा, धुवरासीए स बोपन्या ।।
शेषं सार्कशतं ( १५० ) ततोऽपि चतुर्विंशच्छतेन मघा श्रीणि शतानि पश्चात्तराणि अंशा विनागाः किंरूपच्छेदकृता शुका स्थिताः षोमश श्रागतं पूर्वाफाल्गुनीनकत्रस्थ पोमश एते इत्याह च्छेदशतं चतुस्त्रिंशं किमुक्तं भवति चतुस्त्रिंश
चस्त्रिंशदधिकानि शतभागानवगाह्य सूर्यः प्रथमर्नु समापयदधिकशतच्छेदेन चिन्नं यदहोरात्रतस्य सतानि त्रीणि शतानि
ति। तथा द्वितीयसूर्यर्तुजिज्ञासायांध्रयराशिः पञ्चोत्तरशत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org