________________
उरणा अभिधानराजेन्द्रः।
नईरणा जाते द्वे शते त्र्यशीत्यधिक (२०३) ते द्वाज्यां गुण्यंत जाता- युगादितः पद पर्षापयतिक्रम्य तृतीयायां तिथौ द्वितीय तुः नि पञ्च शतानि पपश्याधिकानि ( ५६६) तान्यकाटिस- समाप्तिमुपागमत् । तथा तृतीये ऋतौ कातुमिच्छति त्रयों हितानि क्रियन्ते जातानि पद शतानि सप्तविंशत्यधिकानि भियन्ते । द्वाज्यां गुण्यन्त जाताः षट् ते रूपानाः कृताः सन्तो (६२७) तेषांद्वाविंशन शतेनन्नागो दियते लब्धाः पञ्च पश्चाद जाताः पञ्च ते नृयो र्गुिणयन्त जाता दश ते प्रतिराशीशाउदरन्ति सप्तदश तेषाम सन्धाः साझा अष्टौ । आगतं नांचा सन्धाः पञ्च । श्रागतं युगादित प्रारज्य दश पर्वापञ्च ऋतवोऽतिकान्ताः षष्ठस्य च ऋतोः प्रवर्तमानस्याची एयतिक्रम्य पञ्चम्यां तिथौ तृतीय ऋतुः समाप्तिमियाय । दिवसा गताः नवमा वर्तते । तया युगे द्वितीये दीवास्तव तथा षष्ठ ऋतौ ज्ञातुमिच्चति षट् स्थाप्यन्ते । ते द्वाभ्यां केनापि पृष्टं किगन्त ऋतवोऽतिक्रान्ताः को पा संप्रति व
गुपयन्ते जाता द्वादश रूपोनाः सन्तो जाता एकादश से संते । तत्रतावति काले पापयतिकान्तानि एकत्रिंशत्पञ्च
द्विर्गुणयन्ते । जाता द्वाविंशतिः । सा प्रतिराशि तयोश्चाई दशभिर्गुण्यते जातानि चत्वारि शतानि पञ्चपटपधिकानि क्रियते । जाता एकादश । प्रागतं युगादितो द्वाविंशतिपर्धा(४६५) अधमरात्रातावति काने व्यतिक्रामत्यप्टी तताए पपतिक्रम्य एकादश्यां तियौ षष्ठ ऋतुः समानोति । तथा प्टी पात्यानि शेषाणि चत्वारि शतानि सप्तपश्चाशताधिकानि युग नवमे ऋतौ कातुमिच्छता नव स्थाप्यन्ते ते पायां (४५७) तानि द्विगुणोक्रियन्ते जातानि नवशतानि चतुद- गुण्यन्ते जाता अष्टादश ते रूपोनाः क्रियन्ते । जाताः शोत्तराणि (१४)तथैकपष्टिप्रोपे जातानि नव शतानि
सप्तदश ते नूया विर्गुपयन्ते जाताश्चतुर्विंशत् । संप्रतिराश्यते पञ्चसप्तत्यधिकानि (ए७५)एतेषांद्वाविंशत्यधिकशतेन भाग
तस्या अर्क क्रियते जाताः सप्तदश भागतं युगादितश्चतर्विहरणं, सम्धाः सप्त उपरिष्टादशादुघरन्ति एकविंशतितं
शत्पण्यतिक्रम्य द्वितीये संवत्सर पौषमासे शुक्लपक्के द्विती( १११ ) तस्य द्वाज्यां भाग त सम्धाः षष्टिलार्मः
यस्यां तियौ नवम ऋतुः परिसमाप्ति गच्चति तथा त्रिंशत्तम सप्तानां च ऋतूनां षभिर्नागे हते अब्ध एककः : एक उप- ऋतो जिज्ञासति त्रिंशद् धियते सार्गुिण्यते जाता पहिसा रिष्टान्न तिष्ठन्ति आगतमकसंवत्सरोऽतिक्रान्तः । एकस्य रूपाना क्रियतं जाता एकोनषष्टिः सा नूयो द्वाज्यां गुण्यते च संवत्सरस्योपरि प्रथम ऋतुः प्रा.नाम निर्गतो किती
जातमष्टादशोत्तरं शतं तत् प्रतिराश्यते तस्यार्द्ध क्रियत जाता यस्य च षष्टिदिनान्यतिक्रान्तान्येकषष्टितम वर्तते इति एव
पकान राष्टिः । आगतं युगादितोऽष्टादशात्तरपण्यतिक्रम्य मन्यत्रापि भावना कार्या ।
एकोनषष्टितमायां तियौ । किमुक्तं जवति । पञ्चमे संवत्सरे सांप्रतममूनामृतूनां नामान्याह ।।
प्रथमे आषाढमासे शुक्लपके चतुर्दश्यां त्रिंशत्तम ऋतुः समापानस वासारत्ता, सरओ हेमंत वसंत गिम्हो य । प्तिमुपायासीत् व्यवहारतः प्रथमाषाढ परयन्त इत्यर्थःमप्रति एए खानपिनन, जिणवरदिहा मए सिहा ।। घर्षाकाले शीतकाले प्रीष्मका झेषु चतुर्मासप्रमाणेषु यस्मिन् प्रथम ऋतुःप्रावृहनामा द्वितीया वर्षारात्रा तृतीया शरच.
पर्वणि कर्ममासापेक्याधिकोहोरात्रः सूर्यतपरिसमाप्ती भवति तुर्थों हेमन्ना, पञ्चमो वसन्तः, षष्ठो ग्रीष्मः । पते पमपि तत्प्रतिपादयन्नाह ॥ ऋतवः एवं नामतो जिनवररष्टाः सर्पहाटा मया शिष्टाः वत्यम्मि ज कायत्त, अतिर सत्तम पञ्चम्मि। कथिताः । साम्प्रतमेतेषामृतूनां मध्ये क ऋतुः कस्यां तिथों
वासहिमागम्हकाने, चाउम्मासे विहीयते ।। समाप्तिमुपयातीति परस्य प्रश्नमाशक्य तत्परिकानाय
वर्षाहिमन्त्रीष्मकामेषु प्रत्येकं चतुर्मासेषु चतुर्मासप्रमाणेषु करसमाह।
पृथक प्रतिरात्रा अधिका अहोरात्रा विधीयन्ते तद्यथा पकाइच्छाउ गणितो, रूबोणगणिोउ पवाणि।
तृतीयपण्यपरा सहिमपर्वणि । श्यमत्र नावना । सूर्यचितस्सर्फ होइ तिही, जत्तसमत्ता उक तीस ।। न्तायां कर्ममासापेकया वर्षाकाले भाषणादौ तृतीये पवणि यस्मिन् ऋतौ ज्ञातुमिच्या स ऋतः प्रियते तत्संख्याधियते गते कोऽधिकोहोरात्रोडितीयः सप्तम पर्वाण हेमन्तकासेपि इत्ययः ततः स द्विगुणितः सन् रूपोनः क्रियते । ततः पकस्तृतीये पर्वणि द्वितीयः सप्तमे प्रीष्मकापि पकस्तृतीये पुनरपि स हाज्यां गण्यते गुणयित्वा च प्रतिराश्य पर्वणि द्वितीयः सप्तमे । अत्राह पूर्वपूर्वावमरानसहितमुक्तम् । तद्विगुणितश्च सन् जषान्त तावन्ति पर्याणि कष्टव्यानि तस्य दानी त्वधिकरामोपेतमिति किमत्र पर्वकरणमत आहे ॥ च प्रतिराशि तस्याक्रियते । ततश्चार्धे यावत् भवति ताव- उनसहियं अतिरतं, जुगसहियं होइ अउमरत्तं तु । त्यस्तिथयःप्रतिपत्तव्याः । यासु युगभाविनीस्त्रिशदपि ऋ- रविसहियं अश्रतं, सहितहियं अमरत्तं तु ।। सवः समाप्ताः समाप्तिमैयरित करणगाथा करायः । स
इद पर्वतुसहितं विवकते तदा विवक्तितं तृतीयादिकंम्पति करण जावना विधीयते । कित प्रथम ऋतु तु- वर्षकासादिसम्बन्धि तिरात्रमधिकरात्रम् । सूर्यर्तुपरिसमामिष्टो यया युगे कस्यां तियो प्रयमतः प्रास्त्रकण ऋतुः तिचिन्तायां तस्मिन् विवक्ति तृतीयादौ पर्वणि कर्ममासासमातिमुपयातीति । तत्र एकका प्रियते स द्वाज्यां गुण्यत पक्ष्याधिकोऽहोरात्रो भवति । तथाहि कर्ममासरित्रंशता दिनैः जाते द्वे स्वरूपानः क्रियते । जात एकक एवं स नूयोप 6ि सूर्यमासविंशता मासयात्मकश्च ऋतुः। ततः सूर्यपरिसगुण्यते के रूप प्रतिराश्यते तयोर जातमक रूपमागतं । माप्तौ कर्ममासापेक्कयैकोधिकोहोरात्री जयतीति । तथा युमं युगादौ द्वे पर्वणी अतिक्रम्य प्रथमायां तिथा प्रतिपाद प्रथमः चन्द्राभिवतिरूपं संवत्सरपञ्चकान्ते व पञ्चापि संवत्सराप्रावृानामा अतुः समापत् । तथा स्तिये ऋतौ ज्ञातुाम मासापकया ततो यदि पर्वयुगसहितं चन्मासोपेतं जाति द्वौ स्थापितौ तथा धान्यां गुणने जाताश्चत्वारस्ते रूपो. विवक्ष्यत तदा विवकिन पर्वतृतीयादिकं वर्षाकामाईसनाः क्रियन्ते । जातात्रयस्ते नूयो द्विर्गुण्यन्त जाताः षट् ते म्बन्धे अधमरात्रोपेतं जयति कर्ममासापेकया तस्मिततीयादा प्रतिराश्यन्ते प्रतिराशीनां चार्कः क्रियते जातामय आगतं । पर्वणि नियमादेकोऽहोरात्रः पततीति भावः । एतदेवाद
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org