________________
रिज्जमागा
मायुषमानुसारेणातीय सुखमनुभवन् जयप्रदेशोदी को भवति । तत्र प्रथमस्य नरक प्रमाणं जघन्यस्थितौ वर्तमानो नैरयिकः स हि शेषनारकापक्क्या अतिशयेन सुखी शेषाणां च तिर्यग्मनुष्यदेवायुषामु
स्पती वर्तमान किस हिरोपनारक: स्वस्पयोग्यतानुसारेण परमसुखिनो ययासंख्यतिक्रमनुष्यदेवा जय न्यप्रदेशोदीरणास्वामिनो वेदितव्याः । इति उदयोदी रणयोः स्वामित्वेन भेदो नास्ति ॥ बई (दी) रिजमा उदीयमाण ० --- शानच् । उदीरणानामनुप्राप्तं विरेशगामिना का दि तव्यं कर्म दत्रिकं तस्य विशिष्टा ऽध्यवसायलक्षणेन करणेनाकृप्योदयेषणं सा वाऽसंख्येयसमय तथा पुनरुदीरणया उदीरणाप्रथमसमय एव । भ० १ ० १४० । उदयमुपमाने महा० २३ पद "रिमाणो बड़ीभ० १ ० १ ० ।
( ७०७ ) अभिधानराजेन्द्र
-
रए
45
(दी) रिव-उदीरित भि० उत्प्राज्येने रितो जनितः। कृते, " ससदफासाफसाउदी रिया" मते, आया। महागुरूणिस्स यराब्दी रिता " उत्प्राबल्येनेरितः कथितः । प्रतिपादिते, 'धीरे धम्मे उदीरिए ' श्राचा० ७ ० ३ चू० । उत्प्राबल्येन प्रेरिते, राश्याणं वेश्याणं चालियाणं घट्टियाण खोभियाणं उदीरियाणं केरिसए सद्दे भवति । राज२ । जी० । उदयमुपनीते मा० २३ पद भी रितास्तु वा यतोऽनुदितान् पुरुशा समाप्ते कर्म कर
प्रविष्य यान् वेदयते इति तत्त्वम् । भ० १ ० १ ० । उई (दी) - उदीरपत्- वित्यन्तरं प्रेरयति, स्पा००। उ०ऋतुचिचादी १३ "ऋतु
इत्यादिषुरादेतद्भवस्थानविक श्रीणां रात्रयः षोमश स्मृताः इति मनूक्ते स्त्रीणां शोणितदशनयोग्यगर्भ धारण समर्थे काले । वाच० । नि० चू० । कळ्या पथहोरात्र्यमाणद्विमासामके विशेष व्य० १ च० | जी० । स्था० भ० जी० ।" दो मासा खऊ " । प्र० ६ श० ७ ० | अनु० । स्था० । ज्ञा० औ० । जं० ॥ ते चषद्- "तत्य खमु इमे व उऊ पाप्ता तंजा पाठ से १ वरिसारते २ सर ३ हेमन्ते ४ वसन्ते ५ गिम्हे ६ तास वि ये दुबे मासानि च उप्पर्ण माहापूर्ण गणि माणसातिरेगा एसट्ठि २ रातिंदिनाएं रातिदियगेणं हितेत्ति” । तत्राऽस्मिन् मनुष्यलोके प्रतिसूर्यायनं प्रतिचन्द्रायनं च खल्विमे षट् ऋतषः प्रज्ञप्तास्तद्यथा प्रावृद, वर्षा रात्रः शरदो, हेमन्तो, वसन्तो, ग्रीष्मः । इह लोके अन्यथाभिधाना ऋतवः प्रसिकास्तद्यथा प्रावृद शरद्, हेमन्तः शिशिरो, वसन्तो ग्रीष्मश्चेति । जिनमते तु यथोक्ताभिधाना एव ऋतवः । तयाचोक्तम् "पाउस वासारतो, सरओ हेमंत वसंत गिम्दोय । पप खमपि उऊ, जिणवरदिट्ठा मए सिड्डा " चं० प्र० १२ पाहू । सू० प्र० । स्था० । अं० । ऋतुपरिमाणविचारः ।
एतो उउपरिमाणं, वोच्छामि ग्रहाणुपुत्रीए ।
Jain Education International
तो मएलेषु न सूर्यशशिनां प्रतिमुहूर्त गतिपरिमाणप्रतिपादितानामनन्तरमतपरिमाण सूर्यपरिमाणं माणं च यथानुपू क्रमेण दद्यामि प्रतिज्ञातमेव निर्या यितुकामः प्रथमतः सूर्यर्तुपरिमाणं प्रतिपादयति ।
उउ
व वाइचा मासा, एकसहिते जयंतद्वोरता । एयं उपरिमाणं, अवगयमाणो जिणा विंति ॥
हावादित्यो मासी सूर्यमाला यावद होरात्रिपरिगणनया एक परिहोरात्रा भवन्ति । तथादि सूर्यमासविशदहोरात्र एकस्य चाहोरात्रस्य या ततो द्वी सूर्यमासादेकपष्टिरहोराशा भवन्ति । एतत् एतावत् क्रमतः सूर्यतः परिमाणमपगतमानाः । मानग्रहणमुपरुणमपगत सकल क्रोधमानादिच जिनालीकृतो ब्रुवते ।
सांप्रतम प्तिसूर्य त्यांनय करणमभिधित्सुरा । सूरउउस्साणयो, पञ्चपंचरसगुणं नियमा । तिहि संक्खित्तं संतं, वावहिनागपरिहीणं ॥ गुणे गडीए जुयं बावीससरण जाइए नियमा । सं तस्स पुणो, हिड़िय सेस उक्त होइ ॥ सायं साणं, बेहि उ जागा हि तेसि जं ।
दिवसा नायाति सचचस्स अहस्स । सूर्यस्य सूर्यसंबन्धेतोरानयने पर्वपर्यसंस्थानं नियमत्पञ्चदशगुणं कर्त्तव्यम् । पर्वणां पञ्चदशतिथ्यात्मकत्वात् । श्यमत्र भावना । इह ऋतव आषाढादिप्रभवाः युगं च प्रवते श्रावण के प्रतिपद धारज्यते । ता युगादितः प्रष्टतानि यानि पर्वाणि तत्संख्या पञ्चदशगुणा क्रियते कृत्वा च पर्वणामुपरि या विवचितदिनमनिव्याप्य विषयस्तास्वत्रसंकियन्ते इत्यर्थः । ततो " वावड्डी नागपरिहीणंति " प्रत्यदोरात्रमेकेन द्वाषष्टिभागेन परिहीयमाने ये निष्पक्षा भयमरास्तेयुपचारात् द्वापदिनागास्ते परिपा कर्तव्यं ततो ( डुगुणत्ति ) ज्यां गृहयते गुणयित्वा
एकाकियते। ततो विशेन तेन जाज यष्यं तस्य परुनिनांग ते पच्छे ऋतुरनन्तरातीतो नवति । येऽपि अंशा शेषा उरिताः तेषां द्वायां भागे तेय ते दिवसाः प्रवर्तमानस्य ततः । er करणगाथारार्थः । संप्रति करणभावना क्रियते । तत्र युगे प्रथमे दीपोत्सवे केनापि पृष्टः कः सूर्यमसरीतः को वा संप्रति वर्तते तत्र युगादितः सप्तपर्व त्यतिकान्तानीति संप्रधियन्ते । तानि पञ्चदशभिर्गुष्यन्ते । जातं पञ्चोतरशतम् । एतावति विकाले द्वाववमरात्रावभूतामिति द्वौ ततः पात्येते स्थितं पश्चात् ज्युत्तरं शतं ( १०३ ) ततो द्वाभ्यां गुएयते जाते द्वे परे (२०६) तक प्रतिष्यते द्वे शते सप्तपद्यधिके (२६७) तयोर्द्वाविंशतेन जागो हियते लब्धौ द्वी ती पनि न सहतेन तयोः पशुभिगहारः । शेषाख्यंशा उद्वरन्ति त्रयोविंशतिः । तथा समर्किजाता एकादश सूर्यव्यापादादित भाग 'छावृत् श्रतिक्रान्तौ तृतीयश्च ऋतुः संप्रति प्रवर्तते । तस्य च प्रवर्तमानस्यैकारा दिवसा प्रतिकान्ता दादशो वर्तते इति । तथा युगे प्रयमायामपतृतीयायां केनापि पूर्व के पूर्वमति कान्ताः को वा संप्रति वर्तते तत्राकयतृतीयायां प्रथमायाः माइग्रगस्यादितः पश्यतिकान्तान्येकोनविंशतिततः को
विंशतिजा
(२०५) तृतीयायां किं पृष्टमिति पारित स्तिथयः प्रविष्यन्ते जाते द्वे शेते अष्टाशीत्यधिके ( २०० ) तावति काले अयमरात्राः पञ्च भवन्ति । पञ्च ततः पात्यन्ते
For Private & Personal Use Only
www.jainelibrary.org