________________
नईरणा अभिधानराजेन्द्रः।
नईरणा कोणकषायश्रुतिकेवलिन श्तरस्य वा गुणितकौशस्य सम- योग्यन्तदीरणायोगी सयोगी केवली अन्ते चरमसमय याधिकावनिका शेषायां स्थितौ उत्कृष्टा प्रदेशोदीरणा अव- नदीरको यासांता गोग्यन्तोदारकास्तासां मनुजगतिपश्चेन्धिधिकानावरणयोः पुनरवधिसन्धिरहितस्य कोणकषायस्थ यजात्यौदारिकसप्तकतैजससप्तकसंस्थानषट्कप्रथमसंहननवसमयाधिकावलिका शेषायां स्थिती उत्कृष्टा प्रदेशोदीरणा दिविंशत्यगुरुलघूपघातपराघातविहायोगतिद्विकरसबादरनिभाप्रचलयोरुपशान्तकषायस्य प्रमत्तसंयते अप्रमत्तन्नावा- पर्याप्त प्रत्येकस्थिरास्थिरशुभाशुनगादेययशः किर्तिनिर्माणतीभिमुख स्त्यानम्िित्रकस्य मिथ्यात्वानन्तानुबन्धिकषायाणाम- र्थकरोचैर्गोत्राणां विषष्टिसङ्खधानां प्रकृतीनां संयोगिकेवली नन्तरसमये सम्यक्यं सयमसहितं प्रतिपत्तुकामस्य मिथ्याह
चरमसमये उत्कृष्टप्रदेशोदारकः । तथा केवसिनः स्वरहिकऐश्चरमसमये सम्यगमिथ्यात्वस्य सम्यक्त्वप्रतिपत्त्युपान्त्य
प्राणापानयोनिजकान्ते स्वस्वनिरोधकाले उत्कृष्टा प्रदेशोसमये अप्रत्याख्यानावरणकषायाणां प्रदेशविरतस्यानन्तरस
दीरणा तथाहि स्वरनिरोधकाने सुस्वरपुःस्वरयोःप्राणापानमयाधिकाबलिका शषायां चरमसमये कपकस्य हानिः हाना
निरोधकाले च प्राणापाननाम्न उत्कृष्टा प्रदेशादीरणा श्ह दिषट्कस्यापूर्वकरणगुणस्थानकचरमसमये सर्वत्र गुणितक
सर्वकर्मणामुत्कृष्टप्रदशोदीरणायामेषा परिनाषा “ यो यः कशिस्योत्कृष्टा प्रदेशोदीरणा वेदितव्या।
स्वस्वोदीरणाधिका स स तस्य कर्मणः स्वामी वेदितव्यः” । वेयाणियाणांगहिहि, सेकालिअप्पमाईमिय विरो।
आयुर्व्यतिरेकण चान्यत्र सर्वत्रापि गुणितकौशत्वेन दानासंघयणपगताकुग, उज्जो वा अप्पमत्तस्म । ३०७ । न्तरायादीनामपि पश्चानां प्रकृतीनामुत्कृष्टप्रदेशोदीरणास्वायः प्रमत्तो द्वितीये समये अप्रमादं ग्रहीष्यति सोप्रमत्तोजवि | मित्वं चेति ॥ प्यति प्रमत्तो न पञ्चकवैक्रियसप्तकाहारकसप्तकोद्योतनाम्ना
संप्रति जघन्यप्रदेशोदारणास्वामित्वमाह । मुत्कृष्टा प्रदेशोदारणा।
तप्पगइ नदीरगात्ति, सांकेबिहनावे असम्बपगईण । देवनिरयान गाणं, जहनजेहिई गुरुश्र साए ।
एयो जहमासामी, अणुजागो य तित्थयरे ।।३१।। इयरानण वि अहम वासे, गयो अहवासान॥३०॥ यस्तासां प्रकृतीनामुदीरकः सोतिसंक्विष्टनावोऽति संकिष्टदेवनारकायुयोर्यथाक्रमं देवनारको जघन्योत्कृष्टस्थितिको परिणामः क्वपितकर्माशः सर्वप्रकृतीनां स्वस्वयोग्यानां त्रयाणां गुरुपुःखयोरुदये वर्तमानी उत्कृष्टप्रदेशोदीरको वेदितव्यो। दर्शनावरणीयानां सातासातवेदनीययोमिथ्यात्वस्य धोमपतकं भवति । देवो दशवर्षसहस्रायुस्थितिको गुरु
शानां फषायाणां नोकषायाणां सर्वसंख्यया पश्चत्रिशदुःखोदये वर्तमानो देवायुष उत्कृष्टप्रदेशोदीरकस्तथा नैर- संख्यानां प्रकृतीनां मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्वयिकनयखिशरसागरोपमायुःस्थितिको गुरुदुःखोदये वर्त- संक्लिष्टो निद्रापञ्चकतत्प्रायोग्यसक्लेशयुक्तो जंघन्यप्रदेशीमानो नारकायुष उत्कृष्टप्रदेशोदारकः प्रस्तं हि दुःखमनुन- दीरणास्वामी । तया योऽनन्तरसमये मिथ्यात्वं यास्यति सो पन् प्रततान् पुसान परिसाटयति इति तदुपादानम् । श्तरा
ऽतिसंविष्टः सम्यक्त्वसम्यमिथ्यात्वयोर्जघन्यप्रदशोदारणायुपोस्तियन्मनुष्यायुषोर्यथासंख्यं तिर्यग्मनुष्योष्णुवर्षायुषोऽ- स्वामी नवति । तथा गातिचतुष्टयपञ्चेन्कियजात्यौदारिकसएमे वर्षे वर्तमानो गुरुदुःखोदये युक्त सस्कृष्टप्रदेशोदीरको भवति सकवैक्रियसप्तकतैजससप्तकसंस्थानषट्कवर्णादिवितीपएगंततिरिगजोग्गा, नियग विसिट्टे तमु तह अपज्जत्तो। राघातीपघातागुरुक्षघूच्ब्वासोणतविहायोगातद्धिकसबाद
रपर्याप्त प्रत्येकस्थिरास्थिरशुनाशुभपुर्नगसुस्वरफुःस्वराद - संमुच्छिममाअंते, तिरिय गई देसविरयस्स । ३०ए।
यानादेययश-कीर्तिनिर्माणोचैत्रिपञ्चविधान्तरायरूपाणां पपातेन तिरचामेवोदयं प्रति प्रायोग्याः प्रकृतयस्तासामे
कोननवतिसंख्यानां प्रकृतीनां संझिपर्याप्तसवोत्कृष्टसक्तकेन्द्रियजातिकाम्ब्यि जातित्रीयिजातिचतुरिन्ष्यिजात्या- शयुक्तो जघन्यप्रदेशोदीरणास्वामी श्राहारकस्य वाऽऽहातपस्थावरसूक्मासाधारणनाम्नामष्टानां निजकविशिष्टेषु निज
रशरीरी तत्प्रयोग्यसंकेशयुक्त आनुपूर्वीणामपि श्रातपनिज प्रकृतिविशिष्टेषु यथा एकेन्द्रियजातिस्यावरनाम्नो बादर स्य खरवादरथिवीकायिकः सर्वसाकष्ट एकेन्द्रिजातिप्रयिषोकायिकेसर्वविशुके प्रातपनाम्नः खरयादरपृथ्वी कायि- स्थावरसाधारणनाम्नामेकेन्धियः सर्वोत्कृष्टसंकेशयुक्तः सूदम कसूत्मस्य पर्याप्तसाधारण विकन्छियनाम्नां तनामसुपर्या
नाम्नः सूक्मैकेन्छियसर्वसंक्लिष्टो जघन्यप्रदेशोदारणांस्वामी मेषु सर्वविशुरुषु उत्कृष्ट प्रदेशोदीरणा देशविरतस्य तस्य अपर्याप्तकनाम्नः पुनरपर्याप्तमनुष्यसर्वसंक्लिएश्वरमसमये वसर्वविशुद्धत्वात् ।
र्तमानो जघन्यप्रदेशोदीरको भवति । तया द्विधिचतुरिन्छियपुन्नीगगाणं, सम्मदिट्ठीन दुजगईणं ।
जातीनां यथाक्रम द्वित्रिचतुरिन्डियाः सर्वाः संक्लिया जघन्यनीयस्स य से काने, गहियविरयत्ति सो चेव ।३१० प्रदेशोदारणास्वामिनः (अनागोयतिस्थयरत्ति) तीर्थसतसणामानुपूर्षीणां तस्यां तस्यां गती वर्तमानः तृतीये सम- करनाम्न एव जघन्यानुन्नागोदारणास्वामी प्राक प्रतिपादितः ये सर्वविशुरूसम्यग्दृष्टिरुत्कृष्टप्रदेशादीरकः के.वन नरकति- स एव जघन्यप्रदेशोदीरणास्वामी अपि चेदितव्यः तीर्थकर्यगानुपूर्योः कायिकसम्यग्दर्विक्तव्या देवनारकगत्योरपि रकोवनी यावदद्यापि योजिकाकरणमारजत ताबसीर्थकरमास एव कायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरका तथा योऽनन्तर-| म्नो जघन्यप्रदेशोदीरको वेदितव्य इत्यर्थः ।। समये संयम प्रतिपत्स्यते स एवाविरतसम्यराष्टिदुर्भगादीनां ओहि ओहिजए अइ-मुहवेयानगाणं तु ॥ दुर्नगदुःस्वरानादेयायशः कीत्तीनां नीचैगोत्रस्योत्कृष्टप्रदेशो
पढमस्स जहन्नहिड, सेसाणकोसगाईन ।। ३१३॥ दीरकः। जाग उदीरगाणं, जोगते सरगाणपाणूणं ।
अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धियुक्तः सर्व
संक्लिष्टो जघन्यप्रदेशोदारणास्वामी । अवधिद्विक क्षेत्रादितो नियगंते केवमिणो, सम्बविशुद्धीए सव्यासिं॥३१॥ ।
बहवः पुझनाः परिक्कीणा इत्यवधिसम्धिनदणम् । तथा चतु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org