________________
उउ
( ७१० ) अभिधानराजेन्द्रः |
दशोरा
भयमाशस्त्रिभिर्गुश्यते जातानि नय शतानि वि (१५) तताऽच्यीत्या पुष्पः किमगमत् स्थितानि पश्चाष्टौ शतानि सप्तविंशत्यधिकानि ( 29 ) ज्यः स प्पष्टचा प्रश्लेषा का स्थितानि शेषाणि षट् शतानि षड्ि शत्यधिकानि (१२६) तेभ्यस्तुशिद चिकेन तेन पूर्वफाल्गुनी स्थितानि पथाचत्वारि शतानि हिनवत्यधि कानि (४०१२) ततो राय शतायामेोत्तराज्यामु फास्थिते शोध (२०० पितुशेन शतन हस्तः शुकं स्थितं पञ्चात्सप्तपञ्चाशदधि १५० तोचि शेन शतेन विधा का स्थितापत्रातिः चागतं स्यातेखियोविंशति शदधिकशतं भागानामा सूर्यो द्वितीय शतुं परिसमापयति एवं तृषु भाषनीयम तदेवमुक्ताः सूर्यतं वः॥ प्रति चन्द्रप्रतिपादनार्थमाद
चचारि सपाई पि उतराई जुगम्मि चंदस्स ।
,
सेसिपि य करण विहिं. वोच्छामि अहाणुपुन्नीए ॥ इह एकस्मिन् नत्रपर्याये षट् शतषो नवन्ति यथा सूर्यस्य स्वापि च पर्याया युगसप्तषष्टिसंख्यास्ततः सप्तजातानि चायादिताने पितावन्तो युग चन्द्रस्य ऋतवा भावन्ति तेषामपि चन्द्र नां परिज्ञानाय करणविधिं यथानुपूर्व्या क्रमेण वयामि । तत्र प्रतिज्ञातमेव निर्वाहयितुकामः प्रयमतश्चन्द्रर्तुपरिमाणमाह स उ परिमाणं चचारि व केवलं अहोरता । सत्तत्तीस अंसा, सत्तसडिकर एजेएए ॥
चन्द्रस्य चन्द्रसंबन्धिन ऋतोः परिमाणं चत्वारः केवलाः परिपूर्णा महोरात्राः सप्तष्कृतेन च च्छेदेन सप्तारादेशाः किमुकं भवति सप्तविंशत्सप्तषष्टिनादिनस्य तथा कस्मिन् नत्रपर्याये षट् ऋतव इति प्रागेव ज्ञावितम् । नत्रपर्याय चन्द्र विषयस्य परिमाण सप्तविंशतिर होरात्र एकस्य बाहोरात्रस्य एकविंशतिः सप्तषष्टिभागाः तत्राहोरात्राणां पर्भािगे दृते अन्धानि चत्वारि दिनानि, श्रीणि शेषाबि तिन्ति तानि सप्तषष्टिनागकर पायें सप्तषष्टधा गुण्यन्ते जाते ते कोरे (२०१) तत उपरितनापकर्षति सप्तषष्टिनागाः प्रक्षिष्यन्ते जाते दे शते धाविंशे (२२२ ) निःसप्तत्सिप्तषष्टिभाषा इति ॥ संप्रति चन्द्रऋतोरानयनार्थ करणमाह ॥ चंदंड आणायचे, पारस संगुर्ण नियमा । तिहि संखितं संत, बावट्ठी जागपरिहीणं ॥ पोचीयानिहिवं, पंचुत्तर निसर्व संजयं वि जए ।
उदसूतारहि, सपादे सफा उक्त होति ।। विहितस्य न्द्ररायने कर्तव्ये युगादितो ऽयनपर्यसंख्या नमतिक्रान्तं तत्पञ्चदशगुणं नियम कर्तव्ये ततस्तसिंक्षिप्तमिति बास्तिययः पर्वणामुपरि विवाहितान् दिमान् प्रागनिष्कान्तास्तास्तयन्ते ततो मागे पा प्रागनिष्योऽवमराचे परिहीन विधेयं तत पर्वतं स
न शतमानिहित कर्तव्यं तदनन्तरं च पञ्चचखिनः शतैः संसद देशांत विमले च सति ये सभा भङ्गास्ते ऋतवो प्रवन्ति ज्ञातव्याः । एष करणगा
Jain Education International
च्स
-
यात्रा करार्थः । संप्रति करणभावना क्रियते । कोपि पृच्छति युगादितः प्रथमे पर्वणि पञ्चम्यां कञ्चर्तुर्वर्तते तत्रैकमपि पर्व परिपूर्णमत्र नाथाप्यदितादितो दिवसापा भियन्ते ते चात्र चत्वारस्ते चतुखिंशेन शतेन गुरायन्ते जातानि पञ्च शतानि षत्रिंशदधिकानि ( ५३६ ) तत्र नूयत्रीणि शतानि पम्बोत्तराणि प्रत्यष्टी शतान्येकचवारिंशदधिकानि ( ४१ ) तेषां पर्तिर्दशांग हियते लब्धः प्रथम शतुः अंशा उद्धरन्ति के शते एकत्रिंशदधिके (२३१) ते तुहिन शतेन जागरणं सम्ध पक अंशानां चतु शतेन मागे ते हन्यते ते दिवसा ज्ञातव्याः शेषावंशा उद्धरन्ति सप्तनवतिस्तेषां विकेनापथतेनायां सन्धाःसा अष्टाचत्वारिंशत् सप्तषष्टिभागा नागसंयुगादितः पञ्चम्यां प्रथमः प्राण ऋतुरतिक्रान्तो द्वितीयस्य एको दिवसो गतो द्वितीयस्य च सा श्रष्टच त्वारिंशत् सप्तषष्टिनागाः । तथा कीपि पृच्छति युगादितो द्वितीये पर्वणि एकादश्यां कर्तुरिति तत्रैकं पर्यातिक्रान्तमिति को भियते स पञ्चदसमय जाता प एकादश्यां किन पृष्टमिति तस्थाः पाश्चात्या दश ये दिवसा
यि जाता पञ्चविंशति सा स्तुति शतेन गुपवते जातानि प्रयत्रिंशत् शतानि पञ्चाधिकानि ( ३३५०) तेषु श्रीणि शतानि पश्चोतराणि प्रयन्ते जातानि षत्रिंशत् शतानि पञ्चपञ्चाशदधिकानि ( ३६५५ ) तेषां निः शतैर्दशोतरैर्नागो व्हियते लब्धाः पञ्च अंशा प्रतिष्प शतानि पराणि (६०) से शेन शतेन जागे इते सन्धाश्चत्वारो दिवसाः ( ४ ) दोषास्त्वं शा उद्धरन्ति एकोनसप्ततिः ( ६ ) तस्या द्विकोनापवर्तनाय सधा साध शाखप्तष्टिभागाः भाग पच ऋतवोऽतिक्रान्ताः षष्ठस्य व ऋतोश्वत्वारो दिवसाः पञ्चमस्य
दिवसस्य सानुत्वारिशम्सपष्टिभागाः । एवमन्यस्मिन्नपि दिवसे चन्द्रतुरवगन्तव्यः ।
संमति परिसमाप्ति दिवसानयनाय करणमाह । रविवरासीपुच, गुणिय जयएस बेण । अ सो दिवसो, सोमस्स छऊ समीप ।
यः पूर्वप्रतिपादने पराशरभिदतः पच्योत्तराणि श्रीणि शतानि चतुस्त्रिंशद्नागाः तस्मिन् पूर्वगुणिते ईप्सि तेन एकादिना धुतरचतुः शततमपर्यन्तं न द्वघुत्तरवृकेन एकस्मादारज्य तत ऊर्ध्वं स्वन्तरवृद्धया प्रथर्कमानेन गुणितस्वकेनात्मीयेन च्छेदेन चतुस्त्रिंशदधिकशतरूपेण प्रक्ते सति यल्लब्धं सोमस्य शतुसमाप्तौ दिवसो ज्ञातव्यः । यथा केनापि पृष्टं चन्द्रस्य शतुः प्रथमः कस्यां तिथौ परिसमाप्ति गत इति तत्र राशिः पचोरयमाणो भियते (२०५) स फेन यायावरा शिस्तीन म शिदधिकशतप्रमाणेन भागो हितेष स्तिष्ठति सहिकेनापपर्तना क्रियते जाताः सा महादश भागतं युगादितो ही दिवसाय विक्रम्य तृतीये दिवसे पागेषु प्रथमः परिसमा छति द्वितीयचन्द्रपरिसमाप्तिजिज्ञासार्या स पन्चोत्तरशतत्रयमायरिनिर्गुण्यते जातानि परा णि नव शतानि (०१५ ) तेषां चतुस्त्रिंशदधिकेन शतेन नागो हियते लब्धाः षट् शेषमुद्धरति एकादशोत्तरशतं तस्य द्विके
राशि
For Private & Personal Use Only
www.jainelibrary.org