________________
(७०३) उरणा अभिधानराजेन्जः।
नईरणा स्थितिका समाप्तःसर्वपर्याप्तिन्निः पर्याप्तःसर्वसंकिष्टो घेदितव्यः न्यस्थितौ वर्तमानो धादरैकेन्द्रियः सर्वपर्याप्तितिः पर्याप्तः पंचेदियासवायर-पज्जतगसायसुसुरगईण ।
सर्वसंक्विष्टः स्थावरनाम्नः स्थावरसाधारणनाम्नः साधारण घेउब्वियसासाणं, देवो जहईि सम्मत्तो ॥२४॥
एकेन्ष्यिजातेावपि उत्कृष्टानुभागोदीरणास्वामिनी नवतः ।
बादरस्य महान् सर्वसंकेशो भवतीति कृत्वा तमुपादानम् । देवो ज्येष्ठस्थितिका उत्कृष्टस्थितिकत्रयस्त्रिंशत्सागरोपमस्थितिका समाप्तः सर्वानि पर्याप्ताभिः पर्याप्तः सर्वविशुद्धः पञ्चे
आहारतणपज्जत्त, गोउचरं समयओ य बहुगाणं । न्द्रियजातित्रसवादरपर्याप्तसातवेदनीयसुस्वरदेवगतिवक्रियस
पत्तयखगइपराधा-याहारतणण य विमुच्छो॥२०॥ प्सकोच्वासरूपाणां दशप्रकृतीनामुत्कृष्टानुन्नागादीरणास्वामी। समचतुरस्रसंस्थानमृऽनघुस्पर्शप्रत्येकप्रशस्तविहायोगतिसम्मत्तमीसगाणं, से काले महिहि तित्यमिच्छत् ।
पराघाताहारकसप्तकरूपाणां त्रयोदशप्रकृतीनामाहारकश
रीरी संयतस्य सर्वपर्याप्तिनि पर्याप्तः सर्वविशुरु उत्कृष्टाहस्सरईणसहस्ता-गस्सपज्जतदेवस्त ॥ २५ ॥
गुन्नागोदीरणास्वामी। योऽनन्तरे समये मिथ्यात्वं प्रहीप्यते तस्य सर्वसंक्किएस्य उत्तरवेनचिनज्जो-यणामघाइखरपुढवी। सम्यक्त्वसम्यग्मिथ्यात्वयोर्ययासंख्यं संजवमुदये सत्युक
निरयगईणं जाणा , तइए समयाणपुव्वीण ॥२॥१॥ शानुभागोदीरणा । तथा सहस्रारकदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानु नागोदीरणा।
उत्तरवैक्रिये वर्तमानो घातिः सर्वान्निः पर्याप्तानिः पर्याप्तः गइहुंमघायाणि-दुखगइवीयाण मुहचउक्कस्स ।
सर्वविशुरु द्योतनाम्न उत्कृष्टान नागोदीरणास्वामी तथा निरउक्कस्सम्पत्ते, असमत्ता पन्नरसंते ॥२६॥
सरपृथ्वीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिप
प्तिः सर्वविशुरुआतपनाम्नः उत्कृष्टानुभागोदारणास्वामी नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वानिः पर्याप्तिभिः पर्या
तया मनुव्यदेवतानुपूयॉर्विगुका नरकतिर्यगानुपर्योः संविष्य तः सत्कृिष्टसंक्लेशयुक्तो नरकगति हुंमसंस्थानोपघातोऽप्रस
निजकगतीनां तृतीयेसमये वर्तमाना उत्कृष्टानुनागोदीरस्तविहायोगतिनीचैर्गोत्राणां ( दुहचउक्कस्सत्ति) भग:
काश्च भवन्ति । स्वरानादेयायशःकीर्तिरूपस्य सर्वसंख्यया नवानां प्रकृतीनां
लोगते सेसाणं, सुनाणमियरासि चनस वि गईसु । हुंगसंस्थानमुत्कृष्टानुन्नागोदारणास्वामी । तथा अपर्याप्तकनानो मनुष्योऽपर्याप्तश्चरमसमये वर्तमानः सर्वसंकिष्ट उत्कृ
पज्जत्तकममिच्छस्सो हीणमणोकिलट्ठस्प्त ॥शा टानुन्नागोदीरणास्वामी । संझितिर्यक्पञ्चेन्डियादपर्याप्तान्म- योगिनः सयोगिकेवलिनस्ते सर्वापवर्तमानस्य शेषाणामुक्तनुष्योऽपर्याप्तसंक्विष्टतर इति तिर्यग्मनुष्यग्रहणम् ।
व्यतिरिक्तानां शुभप्रकृतीनां तैजससप्तकमृदुलघुवय॑शुनवर्णाकक्खमगुरुसंघयणा, पुच्ची पुमसंगणतिरियनामाणं ।
चेकादशकागुरुवघुस्विरशुनसुभगादेययशःकीर्तिनिर्माणोचै
गोत्रतीर्थकरनाम्नां पञ्चविंशतिसंख्यानामुत्कृष्टानुनागोंदीरपंचिदियतिरिक्खो, अहमवासहवासाज ॥२७॥
णा भवात इतरासां च शुभप्रकृतीनां मतिश्रुतमनःपर्यायकेकर्कशगुरुस्पर्शयोरादिवानाञ्च पञ्चानां संहननानां स्त्री- पसकानावरणकेवदर्शनावरणमिथ्यात्वषोमशकषायकर्कशवेदपुरुषर्षदयोःआद्यन्तवानां चतुर्णा संस्थानानां तिर्यम्गतेश्व
गुरुवय॑शेषकुवर्णादिसप्तकास्यिराशुभरूपाणामेकत्रिंशत्प्रकृ-- सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यक्संझिपञ्चेन्छियोष्टब
तीनां चतसृष्वपि गातिषु मिश्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्य उत्कृर्षायुरटमे वर्तमाने सर्वसहिष्ट उत्कृष्टानुभागोदारणास्वामी।
प्टे संक्लेशे वर्तमानस्योत्कृष्टानुनागोदीरणा जवति तथा अवमणुओदानियसत्तग-वजरिसहनारायसंघयण । धिज्ञानावरणदर्शनावरणयोस्तस्यैव चतुर्गतिकस्य मिथ्यादृष्टमाअोतिपरपज्ज-तो आनग्गं पि संकिट्ठो॥श्न॥
रनवधिकस्य वधिलब्धिरहितस्योत्कृष्टानुभागोदारणा नवमनुष्यः पक्ष्योपमायुःस्थितिकः सर्वानिः पर्याप्तिभिः पर्याप्तः
ति अवधिलब्धियुक्तस्य हि प्रनूतोऽनुन्नागः कर्य याति तत सर्ववियुको मनुष्यगतौदारिकसप्तकवज्रर्षभनाराचसंहनन
उत्कृष्टोन बज्यते इति न लब्धिकस्येत्युक्तम् । तदेवमुक्तमुत्करूपाणां नवानां प्रकृतीनामुत्कृष्टानुन्नागोदीरणास्वामी । तथा- प्टा उभागोदीरणास्वामित्वम् । सर्वोत्कृष्टस्वस्वस्थिती वर्तमानःसर्वाभिः पर्यप्तिनिः पर्या- सम्प्रति जघन्यानुनागोदीरणास्वामित्वं प्रतिपादयन्नाह ॥ तश्च स्वकीयानामायुषां सर्वविशुखी नारकायुषस्तु सर्वसंक्ति- सुयकेवनिणो मइमुय-अचवुचक्खुणुदीरणा मंदा । ट उत्कृष्टानुनागोदारको नवति ।
विपुझपरमोहिणाणं, मणणाणेहि दुगसावि॥२॥३॥ हस्सहिइपज्जत्ता, तन्नामविगाजाश्सहमाणं ।
मतिश्रुतज्ञानावरणचारचकुर्दर्शनावरणानां श्रुतकेयसिनश्च थावर निगोयएगि-दियाणमवि बायरो नवरि ॥ए।।
तुर्दशपूर्वधरस्य वीणकषायस्य समयाधिकावक्षिका शंषायां -हस्वस्थितिकाः पर्याप्तकास्तन्नामानो द्वीन्छिया जातिसूक्ष्म
स्थिती वर्तमानस्य मन्दा जवन्यानुन्नागोदारणा वर्तते । तथा
क्वीणकषायस्य विपुत्रमतिमनःपर्यायज्ञानस्य समयाधिकावकानुसारिनाम्नो विकनेन्द्रियजातीनां सूक्ष्म नाम्नश्चोत्कृष्टा
विका शेषायां स्थिती वर्तमानस्यावधिज्ञानाचरणावधिदर्शनावनुभागोंदीरणास्वामिनः । एतदुक्तं भवति द्वित्रिचतुरिन्छियाः रणयोजघन्यानुन्नागोदारणा। सूहमाश्च सर्वजघन्यस्थिती वर्तमानाः सर्वानिः पर्याप्तिभिः
खवणाएविग्यकेवल, संजनणाए य नो कसायाणं ।। पर्याप्ताः सर्वसंक्विष्टया ययासंख्य द्वीन्धियन्छियचतुरिजियजातिनाम्नां सूक्मनाम्नाश्चोत्कृष्टानुभागोदीरणास्वामिनः
सयक्षयउदीरणंते, निदापयन्नाणमुवस्संते ।। ४ ।। -हस्वस्थिती वर्तमानाः सर्वसंक्विष्टा भवन्ति इति कृत्वा कपणायोस्थितस्य पञ्चविधान्तरायकेवाज्ञानावरणकवयतनुपादानम् । तथा स्थावरसाधारणकप्रियजातिनाम्नां जघ- | दर्शनावरणसम्माननतुष्टयनवनोकरायरूपानां विंशतिप्रक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org