________________
( ७०४ ) अभिधानराजेन्ः |
उईरणा
तीनां स्वस्वारणापर्ययाने जघन्यानुगोदरच तथा विद्याप्रवद्वयोरुपशान्तमोदे जघन्यानुभागोंदीरणा सज्यते तस्य सर्वविशुरूत्वात् ॥
निदानिदाईर्ण पत्तारये विमुज्माणम्मि || वेगसम्मत्तस्स, सगखवणोदरिणा चरमे ।। ९०५ ॥ निखानिषादीनां निद्रा २ प्रचला २ सत्याननां प्रमत्तस्य संयतस्य विशुध्यमानस्य अयमानायानिमुख पन्यानुभागो दीरणा प्रवर्तते तथा कायिकसम्ययमुत्पादयतो मिथ्यात्यसम्यदमिध्यात्वयोः पतितयोर्वेदक सत्यपत्यस्य योपशमिकस्य कृपणकाले चरमोदीरणायां समयाधिकाथलिका शेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुना गोदीरणा प्रवति सा च चतुर्गतिकानामन्यतरस्य तया ॥ से काले सम्म संजमगिएओ य वेरसगं ॥ सम्पतमेव पीसे, आता नभई || २०६ || अनन्तरे काले द्वितीयसमये यः सम्यक्त्वं संयमसहितं ग्रहीयति तस्य त्रयोदशानां मिथ्यायानन्तानुबन्धिचतुयामायापानावरणरूपाणां प्रकृतीनां जघन्यानुनागोदरचा प्रयमिह संप्रदायः । योऽनन्तरसमये सम्यक्त्वं संयमसहितं प्रहीध्यति तस्य मिथ्यादृष्टेर्मिथ्यात्वेनानन्तानुबन्धिनाम्, तथा यो विरतिसयये संयमं ग्रहीष्यति तस्याप्रत्याख्यानावरणकषाया
जघन्याना गोदीरणा मिध्यादृष्टयपेक्क्या हि अविरतिसम्यम्टष्टिरनन्तगुण विशुद्धस्ततोऽपि देशविरतन्वगुरू स्युक्तमेव जघन्यानुनादीरणासंभवः तथा सम्यक्वमवसीयते इति यः सम्यग्मिथ्यादृष्टिरनन्तरसमये सम्यपत्वं प्रतिपत्स्यते तस्य सम्यमिध्यात्वस्य उपन्यासुनागोदीरणा सम्यमिध्यादृष्टिर्युगपत् सम्यक्त्वं सयमं च न प्रतिपा यते तथा बिना किन्तु सम्यत्वमेवेति तदेव केवलमुक्तम्। तथा चतुर्णामायुषामात्मीयामात्मीयजयन्यस्थिती वर्तमामा जघन्यमनुभागमुदीरयन्ति । तत्र प्रयाणामायुशादेव जघन्यस्थितियो भवतीति कृत्या अ न्यानुभागोऽपि च अयते तथा मरका विका ज्जघन्यः स्थितिबन्धः ततो जघन्यानुभागोऽपि नरकायुष
अपयते तथाच सति भयाणामायुषामति किष्ट घ म्यानागोदरः नरायुषस्त्वतिविद्धक इति ॥ पोग्गल विवागिया, नवासमये विसेसमवि चासि । आनंदोई, मुमो पाटपाट । २०७ ।
पुल विपाकिन्यः प्रकृतयः तासां सर्वासामपि नवादपि समये भवप्रथमसमये जघन्यानुभागोंदीरणा पतथ्य सामा. येन ततः अमुकस्यामुक उदीरक इत्येवंरूपं विशेषमपि त्रासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति । (चार इत्यादि) आद्योपान्यशरीरादारिकवैक्रिय रूपयेोर्यथासंख्यं सूक्ष्मो वायुकायिकश्चाल्पायुर्जघन्यानुनागो.. दीरकः । श्ड शरीरग्रहणेन बन्धन संघाता अपि गृहीता
व्यास एतदुक्तं भवति दारिकशरीरीदारिकसंघातौदारिकवन्धनचतुष्टय रूपस्यीदारिकपद्स्याप्यपर्याप्त
केन्द्रिय वायुकायिकवैकियपदकस्य च पर्याप्त बादर वायुकाधिकोऽल्पायुधन्यानुनागोरको प्रयति ।
Jain Education International
दिपाग, तिरय चिरडिई सम्मिणो वावि । गोवंगा हारग, ज णो अप्पकालम्पि । २५८ ।
नईरणा
योरङ्गोपाङ्गयोरीदारिकाङ्गोपाङ्ग वैक्रियाङ्गोपाङ्गनाम्नार्यया संस्यमल्पायुद्धन्द्रियस्तथा असंही सन् जातो वारकर स्थितिकः स च जघन्यानुनागोदीरको प्रवति श्यमत्र भावना कीन्द्रियपारीहारिकाङ्गोपाङ्गनाम्न उदयप्रयमसमये ज म्यमनुभागमुदीरयति तथा संझिपश्चेन्द्रियः पूर्वोद्वस्ति वैषि कोपास्तोकका बच्चा स्वभूमिकानुसारेण चिरस्थितिको fasो जातस्तस्य वैक्रियाङ्गोपाङ्गनाम्न उदयप्रथमसमये वर्तमानस्य जघन्यानुभागोंदीरणा । तथाऽऽ हारकस्य प्राकृतत्वात् अत्र स्त्रीत्वनिर्देशः शरीरग्रहणेन च बन्धन संघाता अपि गृह्यन्ते तत आहारक सप्तकस्य यतेरा हारकशरीरमुत्पाद यतः संधिस्य अल्प काले प्रथमसमये इत्यर्थः जघन्यानु भागोदीरणा । श्रमणो समपरंतु, रिसनए ओसमाचरट्टिई ऐसे । संघयणाणयमाणु, ओहु कुवगघायाणमवि सुदुमो | २७ए।
पिचेन्द्रियोऽल्पायुरिति संविष्टप्रथमसमये तद्भवस्थ प्राहारकः समचतुरस्त्र संस्थान वज्रर्षभनाराच संहनन योजघन्यमनुनागमुदीरति रुषायु संशाधम् तथापि न्द्रियात्मीयायामुत्कृष्ट स्थिती वर्तमान आहारको मध्यमसमये शेष शति । तथा शेषाणां संहननानां वार्तवजर्षभनारावजीनां पूर्व कोटद्यायुर्मनुष्या आहारकस्वज वप्रथम प्रसमये वर्तमाना जघन्यानुभागोंदीरकाः इह दीर्घायु विकसि
पन्द्रियाय च प्रायोग्या मनुष्या अल्पवला इति मनुष्योपादानम् । तथा सूक्ष्मकेन्द्रियः सुदीर्घायु स्थितिः आदारकप्रयमसमये कोपघातिनाम्नो पन्यानुनागोरिक मेस बेईदिय, बारसवासस्स मउयन्नदुगाणं । सचिव-हारगस्स बीसा अक्सिडे | ३०० श्रीन्द्रियसंपन्चेन्द्रियस्य स्वभूमिषानुसारेणातिविशु स्यानाहारकस्य जघन्यानुभागोदीरणा । तथा तैजससप्तकलघुवर्जसुवर्णयेकादशक गुरुपुरियरन निर्माणरूपणां विंशतिप्रकृतीनां संक्लिष्टोऽपान्तराल गतौ वर्तमानोऽनाहारको मिध्यादृष्टिर्जघन्यानुनागोदीरणास्वामी वेदितव्यः । पगपुरा, इयर हुमेण तस्स परघाओ । अप्पालस्स य आया, उज्जोयाणमदि वोगो ।। ३०१ || प्रत्येकनाम श्रीदारिकेच समं वक्तव्यम् मदारिकस्थ प्रत्येक नामो केन्द्रियसमये वर्तमानो अधन्या भाग दीरको वेदितव्य इत्यर्थः । तथा हुमेन समानमेतत् साधारणनाम्नो वक्तव्यम् । तथा सूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुमनाम्नो जघन्यानुभागोदीरणा प्रागनिहिता तथा साधारणवक्तव्येत्यर्थः । तथा सूक्ष्मैकेन्द्रिय सूद मपर्याप्तस्याल्यायुष इति संविष्टस्यापर्याप्तचरमसमये वर्तमानस्य पराघातनान् जघन्यानुभागोदर तथा आत पोद्योगाग्नोस् यांगः प्रथिवीकाधिक शरीरपर्याप्तापर्याप्तः प्रथमसमये वर्त मानः संक्लिष्टो जघन्यानुनागोदीरकः ।
जाना करणं, सत्यगरस्स नवगस्स जोगते । करकरुगुरुणमंते, नियतमाणस्स केवाढीणो ॥ ३०२ ॥ आयोजिकाकरण नाम केवहि समुद्रातादयक प्रयत श्राङ्मर्यादायाम् आमर्यादया केवल दृष्ट्या योजनव्यापारणमा योजन तथा तिन यांगाना मय से थमायोजनमायोजिका त स्याः करणमायोजिकाकरणं केचिदाचार्या वर्जितकरणमित्याहुस्तत्रायं शब्दार्थः श्रावर्जितनामानिमुखी कृतस्तथा व
For Private & Personal Use Only
www.jainelibrary.org