________________
(६९४) उरणा भनिधानराजेन्द्रः।
नईरगा कृत्य एकः । देवानधिकृत्य चत्वारः। ये पुनः सुभगादेययोः- यचतुरिन्छियानधिकृत्य प्रत्येक षट्प्राप्यन्ते इति अष्टादशातिभगानादेययोश्च केवलकेवलयोरप्युदयमिच्छन्ति तन्मतेन द्वि- र्यपञ्चेन्द्रियान स्वन्नावस्थानधिकृत्यायौ शतानि चतुर्दशशचत्वारिंशति त्रिचत्वारिंशद्भङ्गाः । यतस्तन्मतेन तिर्यक्प- तानि चतुःषष्टयधिकानि क्रियशरीरिणोऽधिकृत्य चत्वारःमनुचेन्द्रियानधिकृत्य नव, मनुष्यानधिकृत्य नव,देवामधित्याष्टी- प्यानधिकृत्य पञ्चशताति षट्सप्तत्यधिकानि, वैक्रियशरीरिणः प्रमाः प्राप्यन्ते शेषं तथैव । पञ्चाशत्येकादश प्रणास्ते चैक- संयतानधिकृत्योद्योतेन सहैकः । आहारकशरीरिणः संहताजियान्देवानधिकृत्य प्राप्यन्ते । भन्यत्र पञ्चाशतः प्राप्यमाण- नधिकृत्यैका तीर्थकरमाश्रित्यकः देवानधिकृत्य चत्वारः । अत्र त्वात् । एकपञ्चाशत्येकविंशति प्रगाः। तत्र नैरयिकानधिकृत्य मतान्तरेण तिर्यकपञ्चेन्द्रियानधिकृत्य सप्तदश शतानि नाचत्वारो वैक्रियमनुष्यानधिकृत्य चत्वारः आहारकशरीरिणः नां भवन्ति सप्तपञ्चाशदभङ्गानां पञ्चाशात एकोनमवत्यधिका संयतानधिकृत्य नव देवानाश्रित्य चत्वार इत्येकर्षिशातिः ।
नि प्रत्येकं चत्वारःप्राप्यन्ते इति द्वादश।तियकपञ्चेन्द्रियामतान्तरण पुनःक्रियतिर्यमनुष्यदेवानाधिकृत्य प्रत्येकमष्टावधी न धकृत्य पञ्च शतानि एकादश शतानि नानां प्राप्यन्ते षट्मङ्गाः प्राप्यन्ते इत्येकपञ्चाशति तदपकया तयस्त्रिंशद्भङ्गाः। सप्तत्यधिकानि तीर्थंकरमाश्रित्येक इति । अत्रापि मतान्तरण (सवारसतिसययत्ति) त्रिंशद्वादशाधिकात्रिंशति भङ्गानां तिर्थपञ्चेन्धियानधिकृत्य द्विपञ्चाशदधिकानि एकादश श हिपञ्चाशतिरवगन्तव्याः । तत्र एकेम्बियामाश्रित्य प्रयोदश तानि नानां प्राप्यन्ते शेष तथैवेति । तदपेक्या सप्तपञ्चाबीजियत्रीन्छियचतुरिन्जियामधिकृत्य प्रत्येक त्रिकं प्राप्यते शत् पञ्चषष्ट्याधिकान्येकादश शतानि नानां नवन्ति । ति नवा तिर्यक्पञ्चेन्ज्यिानधिकृत्य पञ्चचत्वारिंशतं मनुष्या- (अनयोाख्या पुस्तकान्तरे एवं दृश्यते । तद्यथा) नप्यधिकृत्य पञ्चचत्वारिंशतम् । अत्रापि मतान्तरेण तियक्प- “स्थानक्रमेण एकचत्वारिंशत्येको भनः । स च तीर्थकरउचन्द्रियान मनुष्यांश्वाधिकृत्य प्रत्येक के शते नहानामेको- केवलिनः रिचत्वारिंशति त्रिशङ्गाः तत्र नैरयिकानधिनवत्यधिक प्राप्यते इति तदपेकया द्विपञ्चाशद्भङ्गाना कृत्य एका एकेन्द्रियामधिकृत्य पञ्च हीन्छियत्रीन्छियचतुरिशतानि षट् प्राप्यन्ते । त्रिपञ्चाशात भङ्गानामेकविंशति:
छियानधिकृत्य प्रत्येकं त्रिकं त्रिकं प्राप्यते इति नव । तिर्यतद्यथा मनुष्यांनाधिकृत्य प्रत्येक के द्वे शते नाना- पञ्चेन्ज्यिानधिकृत्य पञ्च, मनुष्यानप्यधिकृत्य पञ्च, तीर्थमेकोननवत्याधिके प्राप्यते तदपेक्यामनुष्यदेवानधिकृत्य प्रत्ये- करमधिकृत्य एकः देवानधिकृत्य चत्वारः। ये पुनः सुन्नगाकमष्टाश्चै भनाः प्राप्यन्ते शत तदपेक्कया त्रिपञ्चाशति त्रयलिं- देययोऽनंगानादेययोश्च केवस केवलयोरप्युदयमिच्छन्ति तन्मगन्नाः चतुःपश्चाशति भङ्गानां षट् शतानि पत्तराणि तेन द्विचत्वारिंशति द्विचत्वारिंशाः यतस्तन्मतेन तिर्यपतद्यया नैरयिकाणां प्रत्येकमष्टावष्टो नङ्गाः प्राप्यन्ते इति तद- चेन्द्रियाण्यधिकृत्य नव, मनुष्यानधिकृत्य नव, देवानधिपकया त्रिपञ्चाशति प्रशिद्भङ्गाः चतुःपञ्चाशति भङ्गानां कृत्यारी भजनः प्राप्यन्ते शेषं तथैव । पञ्चाशत्येकादश नापतियक्पञ्चेन्द्रियान् स्वनावस्थानधिकृत्य वे शते अष्टाशी- स्तंचैकेन्द्रियानवाधिकृत्य प्राप्यन्ते भन्यत्र पञ्चाशतो ऽप्राप्ययधिके वैक्रियतिर्यकपञ्चेन्द्रियानधिकृत्याप्टी स्वनावस्था- माणत्वात् एकपञ्चाशत्येकविंशतिनजनः तत्र नैरथिकानमनुष्यानधिकृत्य द्वे शते अष्टाशीत्यधिके चैक्रियमनुष्यानधि- घिकृत्य चत्वारो वैक्रियमनुष्यानप्यधिकृत्य चत्वारः आहाकृत्य हे शते अष्टाशीत्याधिके वैक्रियतिर्यपञ्चेन्द्रियानधि- रिकशरीरिणः संयतानधिकृत्य एकः देवानाश्रित्य चत्वारः कृत्याष्टौ स्वनावस्थान् मनुष्यानधिकृत्य के शते अष्टाशोत्य- प्रत्येकविंशतिः । मतान्तरेण पुनक्रियतिर्यमनुष्यदेवाधिके वैफियमनुष्यानधिकृत्य चत्वारः संहतान् वैक्रियशरी- मधिकृत्य प्रत्येकमटावौ अङ्गाः प्राप्यन्ते इत्येकपध्याशति रिणः संयतानधिकृत्य द्वौ देवानधिकृत्योद्योतेन सहकः । श्रा- तदपेक्कया त्रयस्त्रिंशद्भाः (सवारसतिसपयत्ति) स द्वादहारिक शरीरिणः संयतानधिकृत्य पञ्च शतानि षट्सप्तत्य- शाधिका त्रिंशतिभङ्गानां छिप बाशत्यवगन्तव्या। तत्र एकधिकानि वैक्रियतिर्यक्पञ्चेन्छियानधिकृत्य बोमश मनुष्यान- छियानाश्रित्य त्रयोदशहीन्छियत्रीन्छियचतुरिन्डियानधिधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि वैक्रियमनुष्यानधि- कृस्य प्रत्येकं त्रिकं प्राप्यते इति नव, तियपञ्चेझियानाधिकृत्य नव देवानधिकृत्य पोमश नङ्गाः प्राप्यन्ते शेष तथैवेति तद कृत्य पञ्चचत्वारिंशतं मनुष्यान्नप्यधिकृत्य पञ्चचत्वारिंशपेक्रया चतुःपञ्चाशदधिकानि द्वादश शतानि पञ्चशतानि तमिति । अत्रापि मतान्तरेण तिर्यकपञ्चेन्द्रियान् मनुप्यांचानानां नव शतानि एकाधिकानि । तद्यया नैरयिकानधिकृत्यै- धिकृत्य प्रत्येकं वे हे शते अङ्गानामेकोननयत्यधिक प्राप्येते का द्वीन्धियत्रीन्छियचतुरिन्छियानधिकृत्य प्रत्येकं चत्वारः २ इति तदपेकया द्विपञ्चाशति भङ्गानां शतानि षट् प्राप्यन्ते । प्राप्यन्ते ति द्वादश । तिर्यक्पञ्चेन्डियान स्वनावस्थानधिक- त्रिपञ्चाशति भङ्गानामेकविंशतिः । तद्यथा नैरयिकानधिकृत्य स्य प्रत्यक चत्वारःप्राप्यन्ते इति हादश तिर्यक्पञ्चेद्रियान् स्व- एकः एकेन्द्रियानाधिकृत्य षट्र वैक्रियतिर्यक्रपञ्चेन्द्रियानाध. नावस्थानधिकृत्य द्वे शते अष्टयाशीत्यधिके वैक्रियशरीरिणो- कृत्य चत्वारः बैंक्रियमनुष्यानप्यधिकृत्य चत्वारः आहारिकशधिकृत्य चत्वारः वैक्रियसयतानधिकृत्योोतेन सहकः प्राहा- रीरिणोधिकृत्य पुनरेकस्तीर्थकरमप्याश्रित्यैकः देवानप्याधिकिशरीरिणोऽधिकृत्य चत्वारः तीर्थकरमधिकृत्यकः देवानधि- कृत्य चत्वारः अत्रापिमतान्तरेण वैक्रियतिर्यकपञ्चेन्छियमनकृत्याष्टाविति । मतान्तरेण तिर्यकपञ्चेन्द्रियानधिकृत्य द्विप- ध्यदेवानधिकृत्य प्रत्येकमष्टावष्टा भङ्गाः प्राप्यन्ते इति चाशदधिकान्येकादश शतानि । वैक्रियतिर्यपञ्चेन्जिया- तदपेकया त्रिपञ्चाशति प्रयशिङ्गाः चतुःपञ्चाशति नधिकृत्य षोमश मनुष्यान स्वनावस्थानधिकृत्य पञ्च शतानि भङ्गानां पद शतानि पत्तराणि । तद्यथा नैरयिकानधिकपद सप्तत्यधिकानि क्रियमनुष्यानधिकृत्य नव देवानधिकृ- त्यकाद्वीन्जियांग्त्रीन्डियांश्चतुरिन्डियानधिकृत्य प्रत्येक हादी न्य घामश नङ्गाः प्राप्यन्ते शेषं तथैवति । तदपेकया पञ्चपञ्चा- प्राप्यते इति षट् । तिर्यक्पश्चेन्डियान पभावस्थानधिकृत्य गति पञ्चाशीन्यधिकसप्तदश शतानिषट्पञ्चाशति भङ्गाना- द्वे शते अष्टाशीत्यधिके वैक्रियतिर्यकपऽधियानाधकृत्यारी मेकानमनत्यधिकानि चतुर्दश शतानि तद्यथा द्वीन्धियत्रीन्द्रि- स्वजावस्यान्मनुष्यानधिकृत्य शत अधाशीत्यधिके वैक्रिय
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org