________________
(६८९) उईरणा अनिधानराजेन्द्रः ।
नईरणा सच्यासस्वरशब्दयोः एतत्प्राणभाषाशब्दाच्यां सह यथासं- वेदयते तानेव बध्नाति । "जेवेयर संबंधे" इतिषचनात् । उदये ख्येन योजना । सा चैवं चच्च्वासनानः प्रायः पानपर्याप्ता- च सत्युदीरणा ततो युक्तमुक्तं "ते ते बंधंतगा कसायाणमिति" पर्याप्ताः सर्वेप्युदीरकाः (सराणयत्ति) द्वित्वेपि बहुवचनं तत्र मिथ्यादृष्टिसास्वादना अनन्तानुबन्धिनामुदीरकास्तेषां प्राकृतत्वात् । ततः स्वरयोः सुस्वरदुःस्वरयोः प्रागुक्ता नदी- तवेदकत्वात् । अप्रत्याख्यानापरणानां देशविरतिपर्यन्ताः रकाः सपि भाषापर्याप्तापर्याप्ता अष्टव्याः। यद्यपि स्वरयोः संज्वलनक्रोधमानमायालोभानां स्वस्वबन्धव्यवच्छेदादक प्रागवोदीरका लक्तास्तयापि ते भाषापर्याप्तापर्याप्ता एषोदी- उदीरकाः हास्यादिषट्कस्यापूर्वगुणस्थानका सदीरकाः। रका वेदितव्या शति विशेषोपदर्शनार्थ पुनरुपादानमा तथा स- जावूण खणो पढमो, संहरइ हासाणमेव मियरासि ।
झानां केवधिनामुच्वासभाषे यावन्नाद्यापि निरोधमुपगच्चत- देवा नेरइया जव-हिई केइ नेरझ्या ।। ४५॥ स्तावदुदीरितेऽत्र निरोधानन्तरमुदयानावानोदीरणा भवति ।
यावत् प्रथमः कणः किञ्चिवूनो भवति प्रथममन्तर्मुहर्स देवोसुनगाएय, णामगन्जवकंति उदयकितीए ।
यावदित्यर्थःतावनियमाहेवाः सुस्वररतिहास्यानामुदीरका - पज्जत्तो वज्जियास, सुहमे नेरइया मुहमतेसु तसे २४०। दितव्याः । परस्त्वनियम एवं किंचिदूनं प्रथमकर्ण यावरदेवो इत्यादी जीतावेकवचन केचिदेवाः केचित्तिर्यमनुष्या यिका इतरासामसातावेदनीयारतिशोकप्रस्तुतीनां नियमागर्भव्युत्कान्ताः सुजगादेयनामान उदीरकोपेतास्तदये ब- दीरकाः। परस्तु तीर्थकरकेवलज्ञानाभादौ विनिर्यासोपि न्ति । तथा सूक्मैकेन्ष्यिसहितान् नैयिकान् सूदमत्रसांश्च भवति । केचित्पुननरयिकाः सकझामपि भवस्थिति यावद वर्जयित्वा शेषाः पर्याप्तकनामोदये धर्तमाना यश-कीर्तेरु- असातवेदनीयारतिशोकानामुदीरका नवन्ति । पचमेकैकप्रदीरकाः।
वृत्युदीरणास्वामित्वमुक्तम् । संप्रति प्रकृत्युदीरणास्थानमाह। गोउत्तमस्स देवा, नराय वयणो चनएहमियरा। पंचएहं च चनएहं च एकाईजा दसएहं तु ।। तन्नारित्ता तित्य-गरस्स सन्चसायापनवे ॥२१॥ लिगहीणाए मोहे, मिच्छे सत्ताए जाव दमए॥४६॥ सर्वे देवा मनुष्या अपि केचिदुचःकुलसमुत्पन्नास्तथा प्रकृ
द्वितीयकर्मणि दर्शनावरणीयबक्कणे पञ्चानां चतसृणां प्रकृतिनोनीचाविशेऽपि पञ्चमहावतसमझङ्कृतगात्रयष्टयः- तीनां युगपदुदीरणा भवति । तत्र चतसृणां चक्षुरचक्षुरवधिचर्गोत्रस्योदीरकास्तया इतरासां चतसृणां प्रकृतीनां धनंगा
दर्शनावरणरूपाणां ध्रवा ग्यस्थानामुदीरणा । पतासां मध्ये नादेयायश-कीर्तिनीचैर्गोत्राणां तयतिरिक्तानामुक्तव्यतिरिक्ता
निषापञ्चकमध्यादन्यतमप्रकृतिप्रक्केपे पञ्चानामुदीरणा । नांवेदितव्यास्तत्र पुर्भगानादेययोरेकेन्द्रियविकोन्द्रियसंमू- तथा मोहे मोहनीये एकादित्रिकहीना तावद्ष्टच्या यावद्दशाछिमतियङ्मनुप्यनेरयिकाः। अयशः कीर्तेःसर्वे सूक्ष्माःसर्वे च नामतदुक्तं भवति मोहनीये कर्मणि दीरणामधिकृत्य एकानैरयिकाःसर्वे सूक्ष्मास्त्रसाःसर्वेप्यपर्याप्तकनामोदये वर्तमानाः दीनित्रिकहीनानिदशपर्यन्तानि नव प्रकृत्या स्थानानि नवन्ति। नीचैर्गोत्रस्य पुनः सर्वे नैरयिकाः सर्वे तिर्यञ्चो मनुष्या अपि तद्यया२२४५६|3| |१संप्रत्येषामदीविशिष्टकुलोत्पन्नान् वतिनश्व मुक्त्वा शेषाःसर्वेप्युदीरका रूट- रणास्थानानां स्वामिनमाह ।। 'मिच्छे सत्सा जाव' दश मिथ्याव्याः । तया तीर्थकरनाम्नः सर्वज्ञतायां सत्यां नवदीरणा रष्टेःसप्तादीनि दशपर्यन्तानि चत्वारि नदीरणास्थानानि नवनान्यदा उदयानावात् ।
न्ति । तद्यया सप्त अष्टौ नव दश । तत्र मिथ्यात्वमप्रत्याख्यान इंदिअपज्जत्तीए, दुसमयपज्जत्तगाय पानग्गा ।
प्रत्याख्यानावरणसंज्वानक्रोधादीनामन्यमे त्रयःक्रोधादिकाः।
यत एकस्मिन् कोधे उदीयमाने सर्वे क्रोधा उदीयन्ते । एवं निदा पयवाणखी-पराग खवगेय परिवन्जिय ॥२४॥
मानमायालोनेषु षष्टव्याः । न च युगपदुदीरणेत्यन्यतमे प्रयो इन्ज्यिपर्याप्तापर्याप्तास्ततो द्वितीयसमयादारज्य इन्छियप
गृह्यन्ते तथा त्रयाणां वेदानामन्यतमो वेदः। तथा हास्यरत्यर्याप्यनन्तरसमयादारज्य इत्यर्थः। निषाप्रचलप्रायोग्या भव- रतियुगो रतिशोकयुगक्षयोरन्यतरयुगमम् । एतासांसप्तस्ति । किं सर्व नेत्याह । कोणरागान् कपकांश्च परित्यज्य
प्रकृतीनां मिथ्यारष्टौ उदीरणा वा । अत्र च नाश्चतुर्विनदीरणाहि अदय सति नान्यथा नचक्कीणकपकयोर्निडाप्रचा
शतिस्तद्यथा हास्यरत्यरतियुगने अरतिशोकयुगले चप्रत्ययोरुदयः संभवति" निहापुगस्स उदओखीणखबगे परिव
कमेकैको नङ्गःप्राप्यत इति द्वौ भड्न तौ च प्रत्येकं त्रिष्वपि अति" प्रामाण्यात् ततस्तान् बजेयित्वा शेषा निकाप्रचलयो
देवेषु प्राप्यते इति । द्वौ त्रिभिर्गुणिती जाताः षट् । तेच प्रत्येक म्दीरका वेदितव्याः ॥
क्रोधादिषु चतुएं प्राप्यन्ते इति षट् चतुर्भिर्गुणिताश्चतुर्विंशनिहानिदाइण चि, असंखवामा य मायतिरिया य॥ तिरिति । एतस्मिन्नेव सप्तके नये वा जुगुप्सायामनन्तानुबबाबियाहारताण, वज्जित्ता अप्पमत्ते य ।। २४३ ॥ धिना वा विप्ते अष्टानामुदीप्रणानां नयादी प्रत्येकमेकैका यमण्येयवर्षायुग मनुष्यनियञ्ची वैक्रियशरीरिणो प्रमत्तसं- भङ्गकानां चतुर्वितिः प्राप्यते ति तिम्रश्चताशतयोत्र यनांध मुम्या संपामपि निहानिद्राप्रचन्झस्त्यानींनामु- रुष्टव्याः । ननु च मिथ्यादृष्टरवश्यमनन्तानुबान्धनामुदयः दीरका दिनव्याः।
सनवति उदये च सत्यवश्यमदीरणा तत्कथं मिथ्याप्टिरवयागीयगप्पयना, नन बंधगा कमायाणं ।
नन्तानुबन्युदयरहितः प्राप्यते सप्तानामष्टानां वा अनन्ता
नुय-धार्गदतानामुदाणा संगयेत् । उच्यते २६ सम्यदृष्टीनां हामाई कमग, अपुच्चकरणम्म नग्मन ॥ २४॥
सनांकनाचन प्रथमतोऽन-तानुषाध्यदयरहितःप्रयोजिता तत्रैव वेदनीययोः सातामातम्पयाः प्रमत्नाप्रमत्तगुणस्थानकपर्य- च सविधा-ना न मिथ्यात्यादिकाय उक्तस्तथाविधसाताः सर्वेऽप्युदीरकाः।तथाय जीया यगं करायाणांय-धकाम्न मध्यावान् । ततः कालान्तरे मिथ्यात्वं गतः सन् मिवंगं कपायाणामुदीरका वदितव्याः। यतो यानेच कपायान् ।। प्यास्यप्रमयो न्योप्यनन्तानुसन्धिना यानाति । ततो बन्धा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org