________________
नईरणा
उरणा
अभिधानराजेन्द्रः । पत्रिकाया यावन्नाद्याप्यतिकामति तावत्तेषामुदयो न नवति तस्मिन्नेव चतुष्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् जदया जावाच्च नदीरणाया अप्यभावः । बन्धावहिकायां पुनर- प्रक्किप्ते पञ्चानामुदीरणा । अपनङ्गकानां न्यजुगुप्सावेद कसतीतायामुदयसंभवाङ्गवत्येवोदीरणा । ननु कथं संबन्धसम- म्यक्षु युगपत् प्रक्किप्तेषु सप्तानामुदीरणा अत्रैका चतुर्विंशतियादारज्य आवलिकायामतीतायामदयोपि संनवति ततो नङ्गकानां जयजुगुप्सानाम् । संप्रत्यपूर्वकरणस्योदीरणास्थाऽबाधाकाकये सति जदयः । अबाधाकामभानन्तानुबन्धि- नान्याह (उच्चोवरिसिम्मित्ति)वरिता उपरितेन अपूर्वकरणेन नां जघन्यतोन्तर्मुहूत्र्तमुत्कर्षतः चत्वारि वर्षसहस्राणि इति । चतुरादीनि षट्पर्यन्तानि त्रीएयुदीरणास्थानानि आह । तद्यथा नैष दोषः यतो बन्धसमयादारज्य तेषां तावत्सत्ता भवति । चतस्रः पञ्च षट् । तत्र चतुर्ण संज्वलनक्रोधादीनामेकतमः । सत्तायां च सत्यां पतग्रहता तस्यांच सत्यां शषप्रकृतिदनिक क्रोधादित्रयाणां वेदानामन्यतमो वेदः । द्वयोर्युगक्षयोरन्यतरसंक्रामति सक्रम्य तस्य च स संक्रमावलिकायाममतीताया. घुगनमित्येतासां चतसृणां प्रकृतीनां विरतस्य कायिकसम्यमुदयः उदये च सत्यूदीरणा । ततो बन्धसमयादनन्तरमाव- म्दृष्टिा उदीरणाऽत्र द्वे चतुर्विंशती ननकानामेताश्चापूर्वबिकायामतीतायामुदारणाभिधीयमाना न विरुध्यते । तथा त- करणसत्का भयजुगुप्सयोस्तु युगपत्प्रतिप्तयोः षषणामुस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिनां बन्धिषु प्रक्षिप्तेषु दीरणा । अत्र चैका चतुर्विंशतिर्नङ्गकानाम् पताश्चापूर्वकरदशानामुदारणा । अत्रत्यैव भङ्गकानां चतुर्विंशतिस्तदेवं णसत्काश्चतुर्विंशतयः । अस्मिन्नेव चतप्के जयजुगुप्सायां था मिथ्यादृष्टेमाहनीयस्योदीरणास्थानान्युक्तानि ।
क्किप्तानां पञ्चानामुदीरणा । अत्र द्वे चतुर्विशती भडकानां भयसाम्प्रतं सासादनसम्यग्दृष्टयादीनामाह ।
जुगुप्सयोस्तु युगपत्प्रक्तिप्तयोः षएणामुदीरणा । अत्रैका चसासायणम्मि सत्ताइ, नव अविरए गइ परम्म पंचा। तुर्विंशतिः । चतुर्विशतयः परमार्थतः प्रमत्ताप्रमत्तचतुर्विअट्ठविरए चउराइ, सत्त उच्चोवारिधिम्मि ॥२५७॥
शतिका भिन्नस्वरूपा इति न प्रथक् गणयिप्यन्ते ।
सम्प्रत्यनिवृत्तिबादरस्योदीरणास्थानान्याह । सासादने सम्यग्दृष्टौ सम्यग्मिथ्यादृष्टौ च सप्तादीनि नव पर्यन्तानि त्रीणि त्रीएयुदीरणास्थानानि भवन्ति तद्यथा सप्त
अनियम्मि उंगगं, लोनो ताएगजोग्गचवीसा। अष्टी नव । तत्र सासादनसम्यगदृष्टा अनन्तानुबन्ध्यप्रत्या
एकग उक्ककार-दससत्तचनक्क एकाउ ॥२४॥ ख्यानप्रत्याख्यानावरणसंज्वल नक्रोधादीनामन्यतमे चत्वारः (अनियत्ति) अनिवृत्तिबादरे द्वे उदीरणास्याने । तद्यथा क्रोधादिकाः । त्रयाणां वेदानामन्यतमो वेदः । प्योर्युगलयो- दे प्रकृती एका च तत्र चतुर्णा संज्वलनक्रोधादीनामेकतम रभ्यतरयुगामिति । सप्तमिति सप्तनामुदीरणा ध्रया । क्रोधादित्रयाणां वेदानामन्यतमो वेदः । अत्र त्रिनिदेश्वअत्र प्रागुक्तक्रमण भङ्गकानामेका चतुर्विंशतिः। सम्यग्दृष्टि- तुर्तिः संज्वलन दश जङ्गाः वेदेषु कोणेखूपशान्तषु वा संज्व मिथ्याष्टित्वानन्तानुबन्धिवर्जास्त्रयोऽन्यतम क्रोधादयः त्रयाणां सनक्रोधादीनामेकतमं क्रोधादित्रयाणां वेदानामन्यतममुदीवदानामन्यतमो वेदः । द्वयोयुगयोरन्यतरदयगनं सम्यर रयन्ति । तत्र चत्वारो नङ्गाः (बोनातणुपजोम्पत्ति ) तनुमिथ्यात्वं चति सप्तानामुदीरणा । अत्र च द्वे चतुविशतीन- रागयोग्यस्य सूदमसंपरायस्य सदमनोनकिट्टीवेंदयमानस्य कानां जयजुगुप्सयोस्तु युगपत्प्रक्किप्तयोः सप्तानामदीरणा । सोन एवैको मोहनीयमध्ये उदीरणायोग्यो भवति । संप्रति अत्रापि तिस्रश्चतुर्विंशतयोऽत्र चैका चतुर्विंशतिः । अस्मिन्नेच चतुरादिषु दशपर्यन्तेषु नदीरणास्थानेषु विरतायां यावत्यपटक जयजुगुप्सावेदकसम्यक्त्वानामन्यतरछिप्ते सप्तानामु- चतुर्विंशतयो नवन्ति तावतीनिरूपयति- (चवीसेत्ति) दीरणास्थानानि जवन्ति । तद्यथा षट् सप्त अष्टी नव । तत्री
दशादीरणायामेका चतुर्विंशतिः, नवोदीरणायां षट्, अष्टापशमिकसम्यग्डोः कायिकसम्यग्दृष्टेर्वा अविरतस्य अन
दीरणायामेकादश सप्तोदीरणायां दश षसुदीरणायां सप्त न्तानुबन्धिवस्त्रियोन्यतमक्रोधादिकाः । त्रयाणां वेदानाम
पञ्चकादीरणायां चतस्रः, चतुरुदीरणायामेकेति । एताश्चन्यतमो वेदःक्ष्योयुगलयोरन्यतरयुगामिति षष्मामुदीरणा।
तुर्विशतयः प्रागेव जवन्ति । कवलं संझिनाममात्रमिदक अत्र चैका चतुर्विशतिर्भङ्गकानां " परम्मि पंचाक्ष अत्ति"
स्वधिया परिभावनीयम् । तदेवमुक्तानि मोहनीयस्योदीरणाविरतसम्यग्दृष्टिपरस्मिन् देशविरते पश्चादीनि अष्टपर्यन्तानि
स्थानानि दश । तद्यथा एकचत्वारिंशद् द्विचत्वारिंशत्पञ्चाशत् चत्वारि उदीरणास्थानानि । तद्यथा पञ्च षट् सप्त अष्टौ तत्र पकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाप्रत्याख्यानाधरणसंज्वबनसो क्रोधादीनामन्यतमौ छौ को
शत् षट्पञ्चाशच्चेति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुदधादिको । त्रयाणां वदानामन्यतमो वेदः । द्वयोयुगक्षयोर
घुस्थिरास्थिर शुभाशुन्ने निर्माणमित्येतासांत्रयस्त्रिंशत् प्रकृतीभ्यतरदू युगलम् । पतासां पञ्चानां प्रकृतीनां देशविरतस्यो
नामदीरण। धुवा । तत्र मनुष्यगतिपञ्चेन्द्रियजातित्रसवादरपदीरणा धवा । एपा चौपशमिकसम्यग्दृष्टेः कायिकसम्यग
र्याप्तसुभगादेययश कीर्तिरूपे अष्टके प्रक्षिप्ते सति एकचत्वादृर्वा अवगन्तव्या । अत्रच प्रामुक्तक्रमेण चतुर्विशतिर्नङ्गका
रिंशद्भवति एतासां चैकचत्वारिंशत्प्रकृतीनां कवलिसमनाम् । संप्रति प्रमत्ताप्रमत्तजेदयो वात् युगपत् नदीरणा
दातागतः कार्मणकाययोगे वर्तमानः केवबी नदीरको भवति। स्थानान्याह "विरए चउरा सत्तत्ति" विरते प्रमत्त अप्रमत्त
पषैव चैकचत्वारिंशत्तीर्थकरनामसहिता विचत्वारिंशद्भच चतुरादीनि सातपर्यन्तानि चत्वारि उदीरणास्थानानि
वति । तस्याश्च तीर्थकरकेवली समुद्धातगतः कार्मणकायजवन्ति । तद्यथा चत्वारि पञ्च षट् सप्त । तत्र संज्वलन
योग वर्तमान उदीरकः । तस्यामवैकचत्वारिंशति औदाक्रोधादीनामन्यतम एकः क्रोधादिः । त्रयाणां वेदानामन्य
रिकसप्तकं षस्यां संस्थानानामेकैकमेतत्संस्थानं बज्रऋषनतमो वेदः । द्वयोरन्यतरागममित्यतासां चतसृणां
नाराचसंहननम् । उपघातप्रत्येकमित्येकादशके प्रतिप्त सति प्रकृतीनां विरतस्य कायिकसम्यग्दृष्टरौपशामिकसम्यो
द्विपञ्चाशद्भवति । अत्र परुनिः संस्थानःषम्भङ्गास्ते च घ. उदारणा धवा अत्रैका भङ्गकानां तिम्रश्चतुर्विशतयः । तया
क्ष्यमाणाः सामान्यमनुष्यनङ्गग्रहणेन गृहीता एव्याः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org