________________
(६८८) नईरणा अभिधानराजन्तः।
नईरणा प्रयस्त्रिंशत्संख्यानां तैजसससकवर्णादिविंशतिस्थिरास्थिर- नदीयते । मान्यदा चेति षष्टव्यम् । तथा उत्तमसंहमनो शुभाशुभगुरुमघुनिर्माणरूपाणां योगिनः सयोगिकवलिपर्य- बज्रर्षभनाराचसंहननः श्रेणी कपकश्रेणीभवति न शेषसंहन्ता नदीरकाः। उपघातिनाम्नस्तु तनुस्थाः शरीरस्थाः शरी- ननः । तेन कपकणि प्रतिपन्ना बज्रर्षभनाराचसंहननमेवोरपर्याप्यपर्याप्युदीरकाः तनुकिट्टीकृतां सूक्ष्म किट्टीकृताम् दीरयन्ति न शेषसंहननानि उदयानावादित्यवसेयम्। भर्थात् मोजसत्कानां तनुकरागाःसुक्ष्मसंपराया यावश्चरम- चतुरंसस्स तणुत्था, उत्तरता सगलजोगनूमिगया। समयावसिका न भवति तावदारकाः।
देवा इयरे हुंमा, तस तिरिय नरा य सेवट्टा ॥२३५॥ तसवायरपज्जत्ते, सेयरगइजाइ दिट्टिवेयाणं ।
चतुरस्रस्य समचतुरस्त्रसंस्थानस्य तनुस्थाः शरीरस्थाः प्राकणं तमामा, पत्तेयसरी रस्स उ तात्या ॥२३०॥ उत्तरतनव आहारकोत्तरवैक्रियशरीरिणो मनुष्वास्तियञ्चः प्रसवादरपर्याप्तानां सेतराणां संप्रति झापना स्थावरसूक्म- सकनाः सकलेन्द्रियाः पञ्चेन्छिया इत्यर्थः। तथा भोगनूमिपर्याप्तसहितानामित्यर्थः । तथा चतसृणांगतीनां, पञ्चानां च गता देवाश्च दीरका जयन्ति (श्यरहुंमत्ति) इतरे उक्तशेषाः जातीनां, तिसृणां धीमा दर्शनानां मिथ्यादर्शनादीनां, प्रया- एकन्छियधिकलेजियनैरयिका अपर्याप्तकाश्च पञ्चेम्ब्यिगां बेदानां नपुंसकवेदादीनां, चतुर्णी चायुषां सर्वसंख्यया तिर्यङ्मनुण्या एते सर्वेऽपि शरीरस्थाः दुरसंस्थानस्योदीपञ्चविंशतिप्रकृतीनां यथास्वं सन्नामास्तमामप्रकृातनामान रका नवन्ति (तस तिरियनरा यसवहित्ति) अत्र इतरे इत्यनु नदीरणास्तद्यथा असनाम्नासास्ते च शरीरे अपान्तरा- वर्तते उक्तशेषास्त्रसा दीन्द्रियादयः । पञ्चेन्धियतिर्यङ्मनुमे गती व वर्तमाना उदीरकाः। एवं सर्वेषामपि प्रावनीयम प्याश्च सेवार्ताः सेवार्तसंहननोपेताः सेवार्तसंहननस्योदीरकाः तथा प्रत्येकनामानः शरीरस्य तनुस्था देहस्थाः तुरेवार्थे देह संघयणाणि न उत्तरे, तणुसु तन्नामगा नवंतरगे । स्था एव जवन्तीति गाथायः॥१३०॥
अणुपुब्बीणं परघा-इस्स न देहीण पज्जता ॥२३६।। आहरयओ णिचा, सरीर मुगवेयप्पमोत्तणं ।
उत्तरतनुषु वैक्रियाहारकशरीरेषुसंहनना न भवन्तीतिषमा अोरालाए एवं, तवंगाए तसज्जियाओ व्ब ॥२३॥
संहननानामकतरमपि संहननं न भवति तेन एकस्यापि संहनन ये नरा मनुष्यास्तिर्यञ्च माहारका ओजोनोमप्रवेपाहार
स्थोदीरका न भवन्ति । तथा प्रानुपूर्वीणां नारकानुपूादीनां काणामन्यतममाहारं गृहन्ति तत औदारिक उपलक्कणमेतत् चतसृणां तन्नामिका तत्तदानुप्रापि नारकादिनामानां
औदारिकबन्धनचतुष्टयस्यौदारिकसंघातस्य । औदारिकाः जवापान्तराजगतौ वर्तमाना उदीरका वदितव्याः । तद्यथाकिं सर्वेपि नित्याः शरीरहिकवेदकान् प्रमुच्य शरीराईक नारकानुपा नारको भवापान्तरालगतौ वर्तमान उदीरकभाहारकक्रियसवणामां तत्स्थानात्परित्यज्यन्ते होनीदा- स्तिर्यगानुपूास्तिर्यक इत्यादि । तथा पराघातनानः शरीरिकसरतस्य औदारिकाः किं सर्वेपि नेत्याह । शरीरहिक- रपर्याप्तापर्याप्ताः सर्वेप्युदीरकाः। वेदकान् प्रमुच्य शारीरद्विकमाहारकवैक्रियलकणं तत्स्था- बायर पुढवी आयव, णामवज्जियत्तु सुहमतसा । वरा एवमुक्तेन प्रकारेण (तदुषंगापत्ति) तङ्गोपाङ्गनाम्नः
उज्जोयणामतिरिए, उत्तरदेहे य देवजई ॥३७॥ औदारिकाङ्गोपाङ्गनाम्न उदीरका वेदितव्याः। केवसं ते त्रसकायिका एव न स्याषरास्तेषां तदयाजावात्।
आतपनामा बादरप्रथ्वीकायिक दीरका चशब्दस्यानुक्तार्थवेडब्बिगाय सुरने-श्या पाहारगा नरो तिरिओ।
समुच्चायकत्वात् बादरपृथ्वीकायिको पर्याप्तो द्रष्टव्यः। तथा
सूक्मान् सूदमैकन्ड्रियान् सूदमत्रसांश्च तेजोवायुकाथिकान् सभी वायरपवणो, मकिपजत्तगो होजा॥२३॥ वर्जयित्वा शेषास्तिर्यञ्चः पृथिव्यम्बुवनस्पतयो विकलेन्डियाः वैक्रियशरीरनाम्नः उपनक्कणमेतत् वैक्रियसंघातस्य सुरा पञ्चेन्द्रियाः लब्धिपर्याप्ता उद्योतनामानो यथासंजयमुदीरकाः नैरयिका वा गृहन्तो यश्च नरस्तिर्यक वा सझी वैक्रियत्नन्धि. नवन्ति । तया उत्तरदेहे उत्तरशरीरे यथासंनवं पक्रिवान् यश्च वादरपवनो नगनामोदयी सन्धिपर्याप्तको वैक्रि- ये आहारके च वर्तमानो देवोयतिश्च नद्योतनामा दीरको यशरीरकणवन्ध्या पर्याप्तस्ते सर्वप्युदीरकाः।
भवति । १३७। वेनधियंग जवंगतणु-तुरा पवणबायरं हिच्चा।। सगलो पागई, उत्तरतणुदेवनोगनूमिगया । पाहारगा य विरओ, विउव्वंतो पमत्तेय ॥२३॥ इसराय तसो वि य, इतरासिं सनेरइया ॥२३॥ वैक्रियानपाङ्गनाम्न उदीरकास्तनुतुल्या वैक्रियशरीर- सकनः पञ्चेन्जियतिर्यमनुष्यो वा शरीरपर्याप्तापर्याप्तः प्रनाम्न नदीरकाः प्रागुपदिष्टास्त पव वैभियानोपानाम्ना- शस्तविहायोगतिः उदये वर्तमानस्तया उत्तरस्यां तनी बैक्रिय ऽपि वेदितव्या इत्यर्थः। किं सर्वेऽपि नेत्याह। बादरपवन शारीररूपायां वर्तमानाः सर्वे तिर्यञ्चो मनुष्याश्च तथा सर्वे देव पादरवायुकायिक हित्वा परित्यज्य शेषा द्रष्टव्याः। श्राहारक मोगनूमिकागता काव्याः । श्ष्टगते प्रशस्तविहायोपगतेरुशरीरनाम्नोपिविरतसंयतस्तत् आहारकशरीरं कुर्वन् प्रमत्तः दीरकः । तथा श्ष्टस्वराः सुस्वरनामाननसा द्वीन्छियादयोप्रमादमुपगतस्सन् उदीरको जवति ।
ऽपि शम्मात्प्रागुक्ताश्च पञ्चेन्द्रियतिर्यगादयो भाषापर्याप्यापउम्मं गणं संघय-पाणं सगळा तिरिय नरा।
याप्ता ययासनवमुदीरकाः । तया इतरस्यामप्रशस्तविड़ादेहत्या पन्जत्ता, उत्तमसंघयणाणो सेढी ॥ ३४॥
योगतिपुस्वरनामानलसा विकोन्छियाःसनैरयिका नैरयि
कसहितास्तथा पञ्चेन्द्रियतिर्यग्मनुप्याः केचन यथासभा मकमाः पश्चेन्द्रियास्तिर्यञ्चो मनुष्याश्च देहस्थाः शरीरनामो दय वर्तमाना सध्या पर्याप्ताः षमा संहननानामुदीरका भव.
वमुदीरका वेदितव्याः । त्रि। हादयप्राप्तानामेवादारणा प्रवर्तते नान्येषां ततो
नस्सासस्स सराण य, पज्जत्ता प्राणपाणजामासु । यत्स्थानं यन्संस्थानं संहननं वा उदयप्राप्तं वा जयात तत्तदा । सम्वाणुस्सासो, जामा वि य जानुरुज्जति ॥२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org