________________
( ६८०) अभिधानराजेन्द्रः ।
नईरणा
अनुदप्रातस्थ ( दलिकस्य ) करणेनाकृप्योदये
स्था० ४ ० ।
बरे (दी) रणा- उदीरणा श्री० अनुया कर्म दकि मुदीर्यत उदयावनिकायां प्रवेश्यते यया सा उदीरणा । उदयाकिर्तीनां सिर्फ पाये सहितेन वायोगनिवार्यविशेषेण समाप्योदये प्रवेशनक करणभेदे, पं० सं० । तेषामेव कर्मपुल्ला नामकाल प्राप्तानां जीवसामर्थ्य विशेषाद्वनिकायां प्रदेशनमुदीरणा तेषामेव कर्मपुत्रानां बन्धसंक्रमाज्यां लब्ध्वाऽऽत्मवानानां निर्जरणसंक्रमवलस्यरूपप्रच्युत्वनावे सद्भाव सत्ता कर्म आन्तरशक्तिविशेषे । द्वा० । “जीवाणं होहिं वाणेहिं पावकम्म उदीरेई तंजड़ा। अज्जोवगमिया चैव वेयणाय नवक्कमियाप चैव वेदणाए एवं वेदेति एवं णिज्जरेंति अज्जो० ० ० वेय' ” ( व्याख्या स्व स्व शब्दे ) स्था० २ are | सूत्र० । स्था निश्शेषा वक्तव्यता यथा तत्र चैते अर्थाधिकारास्तद्यथा अभेदानादिरूपता, स्वामितिस्यानानि, तत्स्वामित्वं चेति ॥
तत्र पुरतो लक्षणभेदयोः प्ररूपणार्थमाह ॥ जं करणे णो कहिय, उदर दिन उदीरणा एसा ।। पगडि नाग-पएसमूयुत्तर विभागा ।। १२५ ।। अत्र पूर्वार्थेन लक्षणं ततस्तत्प्ररूपणार्थमाह । यत्र यत्परमा एवात्मकं दह्निकं करणेन योगसंझिकेन वीर्यविशेषेण कषाय सहितेन सहितेन कार्ति ज्योsप्याकृष्य चदये दीयते उदयावलिकायां प्रतिप्यते एषा उदीरणा व वक्तया "उदद्यावलिया बाहिरलाई ईहिंता कसायसहियण या जोगसणं करणं दजियमाकट्टिय यायत्रियाण पयसया "उदयति सा किंभूतयत आह प्रकृति स्थित्यनुभागप्रदे शमूलोत विभागा। प्रकृतिस्थित्यनुभा
प्रदेश प्रकृतिभिरुप्त रप्रकृतिनिश्च कृत्वा विभागो भेदो यस्याः सा तथा । इदमुक्तं नवति । सा उदीरणा चतुर्विधा स्त्रिया अनागोदरण प्रदेशा दोरणा च । एकैकापि द्विधा मूलप्रकृतिविषया उत्तरप्रकृतिवि पाच विषयाचा उत्तरप्रकृतिविषया पशदधिकमेदादेव प्रणवेदी सम्पति साधनादिरूप] कर्तव्या । सा च द्विधा मूलप्रकृतिवित्र्या उत्तरप्रकृतिविषया च ॥ तत्र प्रथम कृतिविषयामा ॥ मूल पंच तिहा दोहं चरा हो ।
"
उस साइ धुवा, दसुत्तरसयउत्तरासि पि ॥ २२६ ॥
कृतिषु मध्ये पचान प्रकृतीनां नायरदर्शना धरणाला याचन्मोस्यानं यस्य समयावधिकाशेषा न भवति तावास बंजी दानामुदीरणाश्वश्यं नाचिनी नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत् । ततः एषामनादिरुदीरणा वा अनव्यानां भव्यानां तु अधुवा धयोर्व दन मोहन या चतुविध तथा सादिरनादिया Sक्ष॒त्रा च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं यावत् उदीरणा न परतः । मोहनीयस्य सूक्ष्मसंपरायगुणस्यानकं यावत् न परतः । ततोऽप्रमता दिगण स्थानके ज्यः प्रतिप
यस्य उपशान्तमगुणस्थानक न्यः श्व प्रतिपतितमोहनीयस्योदोरणा सादिः तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवा
Jain Education International
उईरणा
पूर्ववत् । प्रायुषः पुनरुदारणा सादिरभ्र्वा च तया यु पर्याय काय नियमादुदीरणान नयन्ति । ततो वा पुनरपि परमवोत्पलिमये प्रर्तते ततः सादिरिति देखायनादिरूपता समत्युतप्रकृतिषु तां चिकीर्षुराह (दसुत्तरेत्यादि ) सादिरभ्र्वा चेत्यनुवर्त्यते । उत्तरासामपि उत्तरप्रकृतीनामपि । दशोत्तरशतसंख्यानां पञ्चविधज्ञानावरण दर्शनावरणचतुष्टय मिध्यात्वतैजस सहकवर्णादिविंशतिस्थिरा स्थिरचना भगुरु निर्माणान्तराय । पञ्चकरूपाष्टाचत्वारिंशेत्यर्थः दीरणा द्विधा तद्यथा । सादिरध्रुवा चासाच साद्यध्रुवता श्रधुवोदयत्वादेव सिका ।
मिच्छतस्स पटका, तिहा य आवरण विग्ध चउदस विरमुन शेयर उपस्था, यवज्जब बंधिनामेय ||22७ ॥ मियात्वस्योदीरणा चतुर्धा तथा सादिरनाद ध्रुवा च तत्र सम्यक्त्वं गतस्य पुनरनादिर्भवति । ततो ऽसौ सादिः तत्स्थानमप्राप्तस्य त्वनादिः । श्रव्यानां ध्रुवा, नव्यानामध्रुवा । तथा ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तराय पञ्चरूपाणां चतुराकृतीनामाता अनादिधुंवा ध्रुवा । तथा होतासां प्रकृतीनां ध्रुवोदयस्नानादिरुदीरणा अनव्यानां वा मध्यानां तु कणमोदगुणस्थानके आकाशेषे व्यवच्छेदे भवा ध्रुवा । तथा स्थि
खेतरे अस्थिरासुनसहितयोस्तयोरुपचा वर्जयि स्वशेषाणामधवन्धिनीनां व तैजससप्तकागुरुलघुवर्णादिविंशतिनिर्माणलक्षणानां सर्वसंख्यया त्रयस्त्रिंशत्संख्यानामुद्दीरणा त्रिधा । तद्यथा अनादिर्धवा अधवा च । तत्रानादित्वं ध्रुवोदयत्वात् ध्रुवा श्रभध्यानाम् । श्रध्रुवा भव्यानां सयोगकेवलचरमसमये व्यवच्छेदाभावात् । शेषाणां चाधुवोद्यानां दशोत्तरशतसख्यानामभयोययात्रा साहि च प्रागेवोक्ता । तदेवं कृता साधनादिप्ररूपणा ।
सम्प्रति प्रत्युदीरणास्वामिनमा । घाई मत्था रगा रागिणी व मोहस्स । तझ्या उण प्पमत्ता, जोगंता उत्ति दोएहं च ॥ २२८ ॥ घामाचरणान्तरायदर्शनावरणीयान्तराय पाणां सर्वेपि स्था की णमोर पर्यवसानारकाः मोहनीयस्य तु रागिणः सरागास्सूर मसंपरायपर्यवसाना नदीरकाः तृतीयवेदनीयस्य आयुषश्च प्रमत्ताः प्रमत्तगुणस्थानकपर्यन्ताः साः पर्याय दीरका भवन्ति तथा योरप्यनामगोता सोगिपर्यवसानाः सर्वेप्युद्दीरकाः । इतिशब्द निमो गाथापर्यन्ते योजनीयः सवरणापरिसमाि द्योतको वेदितव्यस्तदेवं मूत्रप्रवृत्यु । रणास्याभ्युक्तः । साम्यमुतप्रकृत्युदरस्थामिनमा विग्धा वरण धुवाणं, बच्मत्यो जोगिणी धुवा ।
वायस तत्या, तलुकिट्टीणं तालुयरागा ॥ २२ ॥ विघ्न इति अन्तरायं ततोऽन्तरायपञ्चकं ज्ञानावरणपञ्चकदर्शनावरणयनुरूपाणां चतुर्दशानां कृत सार्थच्या उदीरकाः। तथा (धुवाणंति) नाम ध्रुवोदयानां
For Private & Personal Use Only⚫
ت
www.jainelibrary.org