________________
ईसिविच्छेय •
पदस्वानि च यानि पञ्चाकराणि तेषां यश्चारण तस्य योऽका कालस्तस्य तथेति । औप० ।
ईसि (ईसि) (ईसी) विधेयकडुआ - ईषद्विच्छेदकका श्री० ईषद्मनाक व्यवच्छेदे सति त ऊ कटुका पाद सम्पर्कत उपलक्ष्यमाणत्यक्तवीर्य्येति । मनाख्यवच्छेदे सति उपलक्ष्यमाणत्यवीर्य्यायाम्मदिरायाम् । प्रज्ञा० १७ पद । ईसि (ईसि ) (ईसी) सिलिंद (घ) पुष्पष्पमास - ईचशिल्ली (सिसी) पुष्पमकाष्पिका
शानि शिनीन्द्रपुष्पसद्र पुष्पसरव जे जी०३ प्रति सिधिपुष्पासा इति मना सिमीकुसुमानि त्सितानि इत्यर्थः । सिलीन् भूमिस्फोटकं उत्रकम् । श्रीप० । ईसि ईशित्वन्तर्गत विशेषे शित्यक्ष
-
( ६८४ ) अभिधानराजेन्द्रः ।
66
वशित्वञ्च तथा कामावसायिता सूत्र० २ ० १ ४० । ई - ईक्षण - न० क भावे ल्युट् दर्शने, करणे ल्युट् २ नेत्रे, तत्र दर्शने० । वाय० । हाशियाकरणं दस्तरेखा मेन लाइभ दर्शन सिल्पमस्य उ शुभाशुभफलकथनेनोपजीविनामु डिके, स्त्रियां टापू मङ्गना देशवृत्ताश्च नाश्वेक णिकैः सह । मनु० । वाच० ।
ईडाईडा० शयाम उद्यमे वाढायाभ्य बाच वितर्फे मनेायाम् ईनामी हा (आभिनियोधिज्ञान) मातज्ञानविशेषे, विशे० । श्र० धू० । आ० म० प्र० । घोघ० । प्रव० । प्रज्ञा० । सा च सतामन्वयिनां व्यतिरेकिणां चार्थानां परोचना। विशे० तथाच नाप्यम्। " ईहासेसास" पानिपानानि चीहा चिमणमार्गा मणानि सर्वाण्यपि दातांचीनियानीति विशे० । प्रज्ञा० । वियालणंति वा मम्गणंति वा ईहांति वा एग ंति | १० अन्ययव्यतिरेकधर्मपहोचनरूपादेति विशे० ईटा पोचनमिति ०" तहविचारणेईदा" तयेत्यानन्तर विचारणं पर्यालोचनमर्थानामिति वर्तते ईनमीहा तां ब्रुवत इति योगः । श्र० प्र० प्र० । नं० । ईहा स्थाणुरयं पुरुषो वेत्येवं सदर्थालोचनाभिमुखा मतिश्चेष्टेति [झा० ३ अ० | दश० नं० । “थामनुसा गया, जह ईडादेवदतरस"ईटा सदयोचनात्मिका स्थातु मनुष्यानु
ता किमका रुषा यथेा देवदत्तस्य जीवतो धर्म इति ग०-२ अ० पूर्वपरपच्योमोचनमा देति दर्श० ""पूर्वापराविरोधनं पाहोचयति - शब्दः चाप्युत्प्रेक्ष्यत इति सूचनार्थः नं० आ० म० प्र० । सदर्थाजिमुखो वितर्क शति० ॥ ज्ञा० १ ० ।
वस्त्वन्वेषणरूपाचेष्टा ईहेत्युच्यत इति । ओघ० । अवगृहीविषयाकामदेति सम्म० ततद्भूतविशेषनीति राज ईडा किमिदमित्यमुनान्यथेत्येयं सदाय सोचनानिमुखा मतिचेा इति । अप०। दायाः स्वरूपं यथा । दमदमी सतार्यपथलोचनरूपा से प किमुकं भवति । प्रमदासरामायात्सतार्थ पिपादानाभिमुख असद्धतार्थविशेषपरित्यागानिमुखाः प्रायो मधुरत्वादयः शङ्कादिशब्दधर्मान्तेन कर्कश
Jain Education International
ईहा
निरादयः शार्ङ्गदि शब्दधर्मा इत्येवंरूपों मतिविशेषईहा आदचात् "यात्यविशेषा दायक यानी" प्रका० १५ पद | नं० ॥ श्र० प्र० प्र० । अव गृहीतार्थविशेषाकामीति अगृहीतो विपयीकृत योन्तर मनुष्यत्वादिजातिविशेषस्तस्य विशेषः । कर्णाटरा दिवेदस्तस्याकार्ण भवितव्यता प्रत्ययरूपतया प्रणानि मुख्यमी त्यभिधीयते । रत्ना० १ परि० । तथाच - ईहां व्याचिख्यासुराह ।
श्य सामग्गहना, वरमीदा सदस्यमीमंसा । किमिदं सदो सदो, को होज्जव संखसंगाणं ॥
इति शब्द उपदर्शने इत्येवं प्रागुकेन प्रकारेण नैश्वविकार्था घग्रहे यत्सामान्यग्रहणं रूपाद्यव्यावृत्त्या व्यक्तष स्तुमात्र ग्रहणमुक्त तथा व्यवहाराधयमदेपि यतरविशेषापेक्षा श ब्दादिसामान्यस्य प्रहणमभिहितं तस्मादनन्तरमी हा प्रयर्तत कथंभूतेयमित्याह सतस्तत्र विद्यमानस्य गृहीतार्थस्य विशेषमिद्वारे मीमांसा विचारणा केनांझेोत्या । किमिदं वस्तु मया गृहीतं शब्दोऽशब्दो वा रूपरसस्पर्शरूपः मयं च निश्चयौपान्नाविन्य ईटायाः स्वरूपमुक्तम् । भय व्यवहारार्थावग्रहानन्तरजाविन्याः स्वरूपमाह । (को होत्यादि) या इत्यथवा व्यवहाराप्रदेशशब्दे दीमा प्रवर्तयेोध्यं भवेदः शाखः शाङ्ग देति । नतु किं शब्दशब्दोपादा इनमेव कथमीदा नवितुमर्हति किन्तु दिमा ह दर्शितं परमार्थतस्तु व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तश्चापायानिमुख एव बोध ईहा दृष्टव्या । तद्यथा - रएयमतत्सवितास्त मागतो, न चाऽधुना संभवतीह मानवः । प्रायस्तदेतसखगादिजाजा, नाप्यं रतिप्रियतमारिमामाति एतच प्रागुक्तमपि मन्दमतिस्मरणार्थं पुनरप्युक्तमिति गाथार्थः । विशे० । प्रव० ।
ईदा पञ्चविधा यथा- 1
कवि बिहारी जंते! ईटा पाता ? गोयमा पंचबिहा पयसा तंजड़ा सोइंदिपडा जाब फासिंदियईहा एवं जाव वैमाणियाणं नवरं जस्स जह इंदिया ॥ प्रज्ञा० १५ पद । इहापि मनः सहितेन्द्रियपञ्चकजन्यत्वात् पोदैव- प्रव० २१ द्वा० । तथाचाह ||
सेकं तं हा हा हा पत्ता तंजहा सोइंदिय ईहा चक्खिदियईढा घाणिं दियईहा जिन्निंदियईहा फासिंदिया नो इंदिया तीसेणं इमे एगडिया नालाघोसा नाणारंजणा पंच नामपिज्जा जवंति संना प्राजोगण्या माणा गवेसणया चिंता वीसा से ईटा ।
श्रथ केयमीहा । ईहा पद्विधा प्रकृप्ता तद्यथा । श्रोत्रेन्द्रियेा इत्यादि । तत्रेन्द्रियेणे हा ओषेन्द्रियेा
दमधिकृत्य या प्रसाईदा सा धोत्रेन्द्रियेहा त्यर्थः । एवं शेषा अपि भावनीयाः ( ती मेणमित्यादि ) सुगमं नवरं सामान्यत एकाfर्थकानि विशेषचिन्तायां पुनर्भिन्नार्थानि तत्र ( श्राजोगणयति ) नोम्यतेऽनेनेति श्रभोगनम् अर्थावग्रहसमयमनन्तमेव सद्द्भूतार्थविशेषाभिमुखानं तस्य नाच आभोगता । तथा मान्यते भवेति मार्ग सद्भूतार्थ विशेषानिमुखमेव तदूर्ध्वमन्वयव्यतिरेकधर्मान्वेषणं तद्भाषो
For Private & Personal Use Only
www.jainelibrary.org