________________
( ६८३ ) अभिधानराजेन्द्रः ।
ईसिप भारा
अरुण सुनगमया, नामेण सुदंसणा पचासा य । संतसंनिगाला, बचागारा य सा पुर्वी शती ०६०प. उत्तराध्ययनेऽपि यत्संस्थाना यत्प्रमाणा यद्वर्णा च तदान
धानायाह ।
"
वारसहिं जोयणेहिं सव्वस्सुवरिंजवे । सफरनामा, पुष उत्तसंदिया ||
कादश नियोजनः प्रत्यादित्या सर्वार्थस्य सवर्थ नाम्नो विमानस्योपर्ध्व नवेत्तस्मादपत्प्राग्भारेतिनाम यसा नारनामा नो बहुदे रिति निषेधात नियति तदनेकनामयानि धेयत्वात्तस्या उक्तंहि "ईसीती वा ईसीपन्नारा वा ततपुसीति वा सिखीति वा सिकलपति वा सुत्ती वा सुत्ताल या गोर वा सोयगार वा सोपवणार पा सव्वपाणनूयजीवसत्तमुदावहाश्वेत्यादि " पृथिवी भूमिः
मतपत्रं तत्संस्थितमिव संस्थितं संतानमस्या इति संस्थिता । इह च विशेषाननिधानेपि उत्तानमेव गृह्यते यत श्राह । नगवान् भद्रबाहुः । उत्ताणयवत्तय संधिया नया जिनपरदितिपणयालीस सय सहस्सा, जोयणाणं तु प्रयया । ताबइयं विच्छिन्ना, तिगुणा तस्सेव साहिय परिरया || नोषण बाढा सामज्जम्मि आदिया। परिहायमाणपरं तामच्छीय पत्ता तयरी ॥ पञ्चचत्वारिंशादखाणि योजनानां तु पूरणे भायतता दीर्घता ( तावश्यं चेवन्ति ) तावतश्चैव प्रमाणात्सहस्रा द्विस्तरतोषि च पञ्च पारिंशच्छतसत्रमाणेति भावत्रिगुणा: ( तस्संवत्ति ) प्राग्वत् । तस्माडुक्तरूपादयो याः परिधयः परिधिरिह च त्रिगुण इत्यभिधानेऽपि विशेषाधिकं 5व्यं सत्यंयति गुणं सविसेसमिति " वचनाभ्यपादि पञ्चाधिकया जम कोटिरेखेतत् परिमाणं स्यात्तथा व सूत्रान्तरविरोधो यत्सूत्रोक्तं "एगा जोयणकोमी बायाली संभवे शय सहस्सा । तीसं चेव सहस्सा दो वेव सया प्रणवअन्ति” । पठन्ति च "तिम्रोणसाहियपरिस्यत्ति" श्रष्टौ अष्टसंस्यामि योजनानि याज्यं स्पील्यमस्या इत्ययोजनाया (से) तस्येषत्प्राग्भारा किं सर्वत्राप्येवमाद । आदिमध्ये मध्यप्रदेशा व्याख्याता किमित्येवमत आह। परिसमन्ता
माना ( परिहियमानी चरिमंतेति ) चरिमान्तेषु सकलदिग्नागवर्तिषु पर्यन्तप्रदेशेषु महिकायाः पत्रं पको महिकापत्रमपिशब्दस्य गम्यमानत्वात् तस्मादपि तनुतरी आतेपरितानिविशेषानविधानेपि प्रतियोजनम एकलपृषुत्वं रुष्टव्या तथाचान्यत्रावाचि " गंतूण जोयणं तु परिदो अंगुलपुरसति" यत्र केचित्पतन्ति ॥ अणसुवागम सा पुढची निम्मला सजावेण । उत्ताणगगडिया व जलिया जिबरेहिं ॥
कुंदकासा पंरा निमला मुजा ।। तत्र च अर्जुनं गृक्वं तश्च तत्स्सुवर्णकं तेन निर्वृताऽर्जुन सुवर्ण कमयी सतीपत् प्राम्नारा (निम्मला) स्वच्छा । किमुपाधिवशत पेण उत्तानकसूर्यमुखं यच्छमेव कं तत्संस्थिताच भणितोता जिनवरैः प्राक् सामान्यतः
Jain Education International
ईसिरहस
त्रसंस्थितेव गणितक्ता जिनवरैः । प्रागित्युक्तमिह तत्तानत्वं तहिशेष उच्यत इति न पौनरुत्तधम् । संखा ककुंदानि प्रतीतानि तत्संकाशा वर्णतस्तत्सदृशी अत एव ( पंकुरति ) पाकुरा श्वेता निर्मत्रा निष्कलङ्का शुभा अत्यन्तकल्याणवहा सुखाचा सुख देतुन इति सार्थ ४० ३६ अ० । षत्याग्नाशया अटी नामधेयानि यथा ।
इमप्यनाराणं पुढबीए अनामज्जा पाता जहा ईसी वा ईसिप्पनाराई या वयात वा सिकिइ वा सिकाइ वा मुत्ती वा मुत्तालएर वा
स्था० ० ० ।
प्रज्ञापनायां द्वादश नामधेयानि यथाईसीपनाराएं पुढवीए दुवाल नामभेज्जा पत्ता संजा-ईसीति वा ईसी नारा वा ाति वा पुतरीति वा सिद्धित्ति वा सिकासत्ति वा मुतिइवा, मुत्तालए वा, सोयग्गेति वा बोयग्गथुनियाति वा, सोया वा सम्वपाणनूपजी बस समुहाचहाइ वा प्रज्ञा० 2 पद ।
ईसीसि परेकदेशे पदसमुदायोपचारात् ( शिवा) तन्वाशेषचियाऽतितनुयात्। तनुज्योऽपि जग सिमेन्यस्तन्वी कापत्रतोऽपि पर्यन्तप्रदेशेऽतितनुत्वात्तनुतन्वी । सिकिरिति वा सिद्धिक्षेत्रस्य प्रत्यासन्नत्वात् । सिद्धि क्षेत्रस्य प्रत्यासन्नतयोपचारात्सिका नामालयः सिषालयः एवं मुक्तिरिति या मुालय इतिषेत्यपि परिभावनीयम तथा लोकावर्त्तमानकाप्रमिति धोकाग्रस्य स्तूपकेय ओोकाअस्तृषिका तथा लोकाग्रेण प्रत्युद्यते इति कामप्रतिवादिनी (लोयगपति) लोकाग्रमिति प्रतियुज्यते य
या लोकानं वा प्रतिबुध्यते यया सा तथेति ( सव्वपाणे न्ति ) भाषा फिजिचतुरिन्द्रिया इति भूतास्तरचो जीवापा शेषाः प्राणिनः सत्वा ततञ्च - "प्राणा द्वित्रिचतुः प्रोक्ता भूताश्वतरवः स्मृताः । जीवाः पञ्चेन्द्रिया या श्शेषा सत्त्वा नदीरिताः " सर्वेषां प्राणभूतजीवसत्त्वानां सुखावहा उपद्रवका रित्वाभावात्सर्वप्राण नूतजी वसत्व सुखावहाः । प्रज्ञा० २ पद ॥ एतेषाञ्च पृथिव्यादितया तत्रोत्पन्नानां सा सुखावहा शीतादिदे तूनामनाचादिति। आप ईषदिति वा नामरत्नप्रजाद्यपेक्षया -हस्वत्वात्तस्य एवं प्राग्भारस्यन्ह स्वत्वात्तस्या तया तीत्यर्थः अति स्वाति वा सिन्ति तस्यामिति सिकिरितिया । सिकानामापत्वात्सियाय इति वा मुख्यन्ते सकलकर्मनिस्तस्यामिति मुक्तिरिति वा मुतानामाश्रयत्वान्मुकाश्य इति वेति । स्था० वा० । ईसीतिया ईषदस्पा पृथिव्यन्तरापेक्षया इति-शब्द उपदर्शने वा शब्दो विकल्पने । औप० । ईस (ईस) (ईसी) पुरेनाय-ईपरपुरोगात सस्नेह वाते, न० श० १ ० ।
/
मनाइ ईसि ( ईसिं ) ( ईसी) मत्त - ईषन्मत्त - त्रि० यौवनारम्भवर्तित्वान्मनारमते गजादौ, जं० ३ बक्क० । श्रप० । ईसि (ई) (इसी रस्म-ई-०
"ईसि रहस्स पंचक्खर उच्चारणकाप" (ईसिति ) ईषत्स्पृष्टानि
For Private & Personal Use Only
www.jainelibrary.org