________________
(६८२) ईसिपब्न्नारा निधानराजेन्मः।
ईसिपब्न्नारा ब्जाराणामा य) (सित्ति) अल्पनावे प्र इति प्रायो वृत्या भार स्स परिरो हो । इति परिधिगणितेन परिधिपरिमाणमेका इति जारकंतस्स पुरिसस्स पायं पायसो ईसेणयं भवति जाए योजनानां कोटी द्वाचत्वारिंशल्लकाणि त्रिंशत्सहस्राणि द्वे शते वष्टुित्तासा पुढवी ईसीपब्जारा णाम इति एतमनिहर्णतस्स एकोनपञ्चाशदधिके १४१३०२४ए शेषं त्वधिकमल्पत्वान्न सायदबटुसिकविमाणाओ उरि वा रसहिं जोयणेहिं भव- विवक्तितं प्रज्ञापनातो वाऽवसेयमिति । ति तेण सा अवलोगचूला भवतीति । नि०० १२० ।
__ सम्प्रति तस्या एव बाहुल्य प्रतिपादयाति । अस्था अयं स्वरूपो ह्यौपपातिके यथा ।
बहु मज्क देशजागे, अछे व य जायणाणि बाहवं । बहुसमरमणिजओ जूमिजागाओ उर्फ चंदम्मि सूरिय
चरिमंते सुय ताई, अंगुल संखेज्जई जागं ।। ग्गहगणणक्खत्तताराख्वाणं बहुइं जोयणसहस्साई बदुई
मध्यदेशभाग एव बहुमध्यदेशनागो बदुशब्दस्य स्तोकपजोयणसयसहस्साई बहई जायणकोमीओ बहुजोयण- रिहारार्थमात्रत्वात् । स च बहुमध्यदेशनाग आयामविष्ककोमाकोमीओ जबँतरं उप्पश्त्ता सोहम्मीसाणं कुमारमा- मनाच्यामटयोजनप्रमाणस्तत्र बाहुल्यमुश्चस्त्वमष्टवायोजनानि हिंदवंजलंतगमहामुक्कसहस्सारआणतपाणतारणच्चु- ततो यथोक्तप्रमाणान् बहुमध्यदेशभागान् चरमेषु सर्वायतित्रिय अहारे गेविजविमाणवासते विती वइत्ता
सु दिकु विदिनुच योजनं गत्वा अङ्गबपृथक्त्वं तथाङ्गलप्रमाणं
(परिहात्ति) परिहीयते एवमनेन प्रकारेण हानिभावे विजयवेजयंतजयंतअपराजियसव्वट्ठसिकस्स य हाविमा
सति तस्यास्तावत्प्रमाणमहत्याः पृथिव्याः। अपि शब्दो निनणस्स सव्वउपरिक्षातो थूनियग्गनो वालसजोयणाई
क्रमो मक्किापत्रादपि तनुतराः किमुक्तं नवति । घृतपूर्णअवाहाए एत्थ णं इसीपन्जाराणाम पुढवी पापत्ते पण- तथाविधकरोटिकाकारेति भावस्थापना । आ०म० द्वि०। यालीस जोयणसयसहस्साई अायामविक्खंजेणं एगा
अस्याः स्वरूपमापपातिके यथाजोयणकोमी बयालीसंसयसहस्साई तीसं च सहस्साई
ईसीपब्जाराणं पुढवीसेया संखतमविमल साझियमुणादोलि य अनणापथ्ये जोयाणसए किंचि विसेसाहिए सदगरयतुसार गोक्खीरहारवमा उत्ताणयत्तसंठाणपरिरएणं इसियपब्जाएणं पुढवीए बहमज्देसनाए संठिया सन्यज्जुण सुवममई अच्छासएहालएहा घट्ठाअट्ठजोयणणक्खत्ते अट्ठजोयणाई बाहुबेणं तयाणंतरं च मट्ठा णीरया जिम्ममा णिप्पंका णिकंकमच्छायासमरीणं माताए २ पमिहायमाणी २ सव्वेसु चरिमपेरंतेसु म
चियामुप्पना पासादिया दरिसणिज्जा अनिरूवा पमिच्चियपत्तातो तणुयतरा अंगुलस्स असंखेजश्नागवा
रूवा इसीपन्जारा । औप० । बुझेणं पाप्मत्ता।
सा च ईषत्प्रागजारा पृथिवी श्वेता श्वेतत्वमेवोपमया प्रकट(बहुसमेत्यादि ) बहुसत्वेन रमणीयो यः स तथा स्यात्
यति ( संखदनविमझेत्यादि ) शङ्खदस्य शङ्खद सचूर्णस्य( अवाहेत्ति) अबाधयान्तरेण । औप० । ईषत्पागनारायाः
विमझो निर्मलः स्वस्तिकः शङ्खदनविमनस्वस्तिकः स च मृ. पृथिव्या बहुमध्यदेशनागे अष्टयोजनिकमायाम-विष्कम्भाज्या
णासंचधकरजश्व तुषारंच हिमंच गोकीरच हारश्च तेषामिव मएयोजनप्रमाणं केत्रं चाष्टौ योजनानि बाहुल्येन चोच्चत्वनोचै
घणो यस्याःसा तथा उत्तानकमुत्तानीकृतं यच्चतस्य यत्सं
स्थानं येन संस्थिता उत्तानच्छत्रसंस्थानसंस्थितत्वं च प्रागुस्त्वेनेति भावः प्रज्ञप्ता तदनन्तरं सर्वासुदिक्षु विविकच मात्रया स्तोकया २ प्रदेशप्रहाण्या परिहीयमाना सर्वेषु चरमान्तेषु
पदर्शितस्थापनातो जावनीयम् । (सव्वज्जुणसुवमामयी) मक्षिकापत्रतोऽप्यतितन्वीअगुवासंख्येयनागं बाहुल्येन प्राप्ता
सर्वात्मना श्वेतसुवर्णमयी । प्रज्ञा०५पद । आ०म० कि० । स्थापना । प्रशा०२ पद।
सम्वविमाणाउ, सब्यु परिसानथुन्निय । ईसीपनाराए, सायाए जोयणस्स सोगंतो ।
बारसहिं जोयणेहिं, ईसिपब्जार पुढवीन ।। १६ ।। वारसहिं जोयणेहिं, सिबीसव्वहसिखातो॥
निम्मदगरयवना, तुसार गोक्खीरहारसरिखना । ईषत्प्राग्जारा सिस्नूमिस्तस्या सीताया ति द्वितीयं नाम नत्ताणगउत्त संगणा, जणिया जिणवरिंदेहिं ॥१७॥ ऊर्ध्व योजने इति कान्ते लोकान्तः सापि च ईषत्प्राजाराख्या
ईसी पन्जाराए, सायाए जोयणम्मि सोगते । सिद्धिःसर्वार्थसिकाद्वारविमानादृर्व द्वादशभिर्योजनैनवति । अन्ये तु व्याचक्कते सर्वार्थसिकाद्विमानाद् द्वादशभियोजन
वारसहिं जोयणेहिं, सिधा सव्वट्ठसिचाओ ॥१८॥ बोकान्तक्केत्ररकणेपि तत्त्वं पुनः कवलिनो विदन्ति तस्मिन् पणयालीसं आयाम, वित्थमा होइ सत्तसहस्साई । लोकान्ते ईषत्प्राग्नारोपनक्विते मनुष्यकेत्रपरिमाणे सिकाः तं पितिगुणं विसेसं, परिरओ होइ बोधब्बो ॥१॥ प्रतिस्थिताः । उक्तंच 'अत्थीसीपब्भारोवलक्खियं मयसोय
एगा जोयणकोकी, वायालीसं च सयसहस्साई । परिमाणं । लोगग्गनभोनागो सिक्खेत्तं जिणक्खाय, सम्प्रति
तीसं च सहस्साई, दो य सया अउणवीसान ॥२०॥ परिधिप्रतिपादनेस्या एवोपायतः प्रमाणमभिधित्सुराह । एगा जोयणकोकी, बायानीसं च सहस्साई ।
खेत्तसमयविधिना अ-हेवजोयणाई बाहा । नीम चेव सहस्सा, दो चेव सया अनन्वन्ना ।।
परिहायचरिमंते, मच्चियपत्ता तणुययरा ॥२१॥ इह ईषत्प्राग्जारो य आयामविष्कम्भान्यां पञ्चचत्वारिंशयो
गंतृण जोयणं जोय, गंतु परिदाइ अंगुलपहतं । अनन्नवाणि प्रमाणम् । अतो विक्खनवम्गह, गुणकरण। यह । खतनासंनिगासा, पेरंता होंति पनासा ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org