________________
( ६८५ ) अनिधानराजेन्धः |
ईहा
ईडिय
।
मार्गपत्ता तथा गवेष्यतेऽनेनेति गचेपणं तत्सतार्थ- ईहामई ईहामति- स्त्री० [देव मतिः । तदर्यविशेषायनरूपं विषेशानिमुखमेष व्यतिरेकधर्मपरित्यागतोयधर्माज्यासालोचनं तद्भावो गता। ततो मुहुर्मुहुः कोपरामविशेषतः स्वधर्मानुगतसदृतार्थविशेषचिन्तन चिन्ता परामविशेषात्स्पर सद्नृतार्थविशेषानिमुखमेव व्यतिरे कधर्मपरित्यागतोऽन्वयधर्म्मापरित्यागतो ऽन्वयधर्म्मविमर्शनं विमर्शः । सेत्तमीदेति निगमनम् । नं०टी० । अत्र केचिदी दां संशयमानं मन्यन्ते तदयुक्त संशयो दि नामाज्ञानमिति ज्ञानांशरूपा बेड़ा ततस्सा कथमज्ञानरूपा नवितुमर्हर्त । तिनं० । उक्तंच । ईहा संसयमेतं केश् मत्तयं जत्रो तमन्नाणं । मश्नाणं सो चेहा कदमन्नाणतई जुतं । आ० म० । नवी हापि किमयं शाङ्खः किंवा शार्ङ्ग इति एवंरूपतया प्रवर्तते संशयोपि चैवमेव ततः कोऽनयोः प्रतिविशेषः । उच्यते श्ह यद् ज्ञानं शाखाङ्गदिविशेषाननेका अम्बनेन पास विशे पपासितुं शक्नोति किन्तु सर्वात्मसंहायानमिव वर्तते कु वीतं तिष्ठतीत्यर्थः । सदसद्द्भूत विशेषापर्युदासपरिकुfrai संशयज्ञानमुच्यते, यत्पुनः सद्भूतार्थविशेषविषये हेतूपपतिव्यापारपरतया सद्द्भूतार्थविशेषोपादानानिमुखमसदूद्भूतविशेषत्यागाभिमुखं च तदीदा । श्राहच भाष्यकृत् " अमजगत्थासंवण-मपज्जुदासपरिकुंडियं मिर्च | सश्च सम्ब पण, तं संसयरूवमन्नाणं ॥ १ ॥ जं पुण सयत्य देऊ, वयति वावारतप्परममोई । जुयानूयविसेसो, पादाणा भिमुहमीहा " ० बुद्धिजे अबुद्धि पाचधारणे मति रिति - नं० । बुद्धिगुणनेदे, पंचा० ७ विव० । मतिसम्पद्भेदे, स्था० ० । सा च तदर्थ विशेषालोचन मिति - दशा० ४ श्र० । अवगृदी तस्यार्थस्यासदृतविशेषपरित्यागेन सदृतविशेषादानानिमुखो बोधविशेष ईदेति ध्य० वि० १० ० ॥
Jain Education International
मतिभेदे, म्हणमिदेहो' स्था० ५ गण-तस्याश्च पट्टि धत्वं । तथा-"व्विढ़ा ईहामई पाता तंजड़ा खिप्पमीदवज्जुमीह ज़मीदर जाय आसिदिष्मीदर "स्था० ६ ० ( टीका श्रवग्गहमर शब्दे - ) ईहामिय-ईहामृग - पुं० हां मृगयते अण् ईहाप्रधानो मृगः । पशुभेदे वृके, - औप० । राज० । ० भ० म० प्र० । जी० कल्प० । शहामृगा वृका वरगका जीवा इति लोके । कल्प० । दामिय उसन तुरग मकर विहग वालग किंनर रूरू सरन कुंजर वलय पत्रमय भत्तिचित्तं तत्र ईहामृगा वृका - भ० ११०११४० | कल्प० । दिव्ये नाट्यविधिविशेषे, तथाच राजप्रश्नीये सूर्यास्याया श्रमणस्य नगवतो महावीरस्यान्तिके समागतैर्देवकुमारैर्देवकुमारीभिश्च दर्शितं द्वात्रिंशद्भेदं नाटय विधिमुपक्रम्योत्तम्-ततेणं तं बढ़चे देवकुमाराय देवकुमारीय ताय समस्स नगवश्रो महावीरस्स ईहामिय वसन तुरगपरमगर विडग बालग किार रुरु सरन वर कुंजर वणलय पठमय भतिथितं णाम दिव्यं णट्टविदं या समिया ईहासाच्या मृगः कृषिममृगे, अकार मारकभेदे, राज । ईडिय-ईक्षित- ज० ते “अस्सिमात्र सम्बन्ध सुपरिलेटि हाम्रो नयन्ति सुराङ्गादिन्युदासेन प्रत्युपेक्षिताः प्रति उपसा मीन किता ज्ञाता भवन्तीति । आचा० ।
ईहित - ० ई क चेष्टिते, निष्पादिते । “सङ्घीमा गंतुमीदियं" धावतान्येन नमिताऽपरानागन्तुकादिश्येदिन चेष्टितं निष्पादितमिति सूत्र० १ ० १ ० ३ ० । “नाई नाणीहियं नचानी हितमविचारितं ज्ञायतेऽपायविषयं तायातीति । विशे० ॥
इति श्री
सौधर्मतपागच्छीय-कलिकालसर्वज्ञ
श्री मनहारक- जैन श्वेताम्बराचार्य श्री १००८ श्री विजयराजेन्द्रसूरि - विरचिते अत्रिभानराजेन्द्रे इकारेकारादि शब्द सङ्कलनं समाप्तम् ।
For Private & Personal Use Only
www.jainelibrary.org