________________
होगय
इहओइयपारलोय - कज्जाणं पारसोइयं अहिगं । सं पिहुजापहाणं, सो विष इवकज्जगम्योति || पेहली ककपारलौकिक कार्ययोर्यर्तमा नभयपरनयप्रयोजनयोः साध्ययोर्मध्ये पारलौकिकं पारजविकं प्रधानतरं विशेषतस्तस्य साधनीयत्वात साधने बहु तमाम संजवात्पारोफिककृत्यं च जिनपूजयत नान्यदुपयोगस्यानं तयरसाधनानामिति । तत्र च यत्प्रधानं तद्दर्शयितुमाह । ( तंपि हुत्ति ) तत्पुनः पारलौकिककार्य नाव आत्मपरिणामः प्रधानः साधकतयोत्तमो यस्मिंस्तद्भावप्रधानं शुननाघवाभ्यमतोसी भावविशेषो विशिष्पारमीकिक कार्यार्थिनां समाश्रयणीय इति हृदयम् । यदि नावप्रधानं ततः किमिस्याह ( सोवियन्ति ) स पुनः पारलौकिक कार्यहेतुतो भाव इति कार्यगम्य इत्येवंविधमनन्तरोक्तं यत्कार्ये भावस्य कृत्यं पूजार्थप्रवरपुष्पाद्युपादानरूपं तेन यो गम्यो निश्चेतव्यः स इति कार्यगम्यः । इति शब्दः समाप्ताविदमुक्तं नवति । परओकसाधन शुभ नाव कार्यत्वात्यचरसाधनोपादानस्य शुप्रभावं सफलयद्भिस्तद्विधेयं भवतीति गाथार्थः । पंचा० ४ विव० ।
(६७९ ) अभिधानराजेन्द्रः ।
इहलो गजय-इहलोकजय- न० इहलोकः समानलोकः सदृशोको यथा मनुजो मनुष्यस्य तिर्व्यङ् तिराधस्तस्माद्भयमिदलोकनम् । दौ० मनुष्यादिकस्य सजातीयादन्य स्मान्मनुष्यादेरेव सकाशाद्रयं प्रयति तोक प्राधिकृत मितो जाता मोकस्ततो भयमिति व्युत्पत्तिः । स्थाog aro | श्राष० । सम० । भयभेदे तच्च यथा राजामात्रकारकार्यकरणं प्रति प्रजानां सिंहादेव मृगादीना मिति ।
इहलोगवेयण - इहलोकवेदन - न० इहास्मिन् लोके जन्मि वेदनमनुजवनमिह लोकवेदनम् । इहलोकानुजवने,- श्राचा० १ श्रु० ५ ० ४ ० । इहयोगवेषणवे-इहलोकवेदनवेच श्री० स्वास्मि सोके वेदनमनुनयनमिद ओदनं तेन मनुभवनीयमिदमोक वेदवेद्यम् । दोकानुभवेनानुप्रचनीये, आचा० २०५
अ० ४ ० ।
इगवेषणवेज्जावकिय
इहलोकवेदनवेद्यापतित- वि०
दिनकम्मं तं परिक्षा विवेगमेति" इदास्मिन ओके जन्मनिबेदन लोकवेदनं तेन वेद्यमनुभवनीय मह लोकवेदन सभापतिमि लोक वेदयेद्यापतितम् । द मुक्तं भवति प्रमत्तयतिनां ऽपि यदकामतः कृतं कर्म कायसंघट्टादिना संदेदिकमवानुवन्ध तेनैव नवेन कृप्यमाणत्वा दिति । आचा० १ ० ५ ० ।
इहयोग संवेगिणी - इहलोकसंवेगिनी - स्त्री० इहलोको म दुष्यजन्मतास्परूपकथनेन संगिनी लोकसंवेग सर्प मिदं मानुषत्यमसारमभुवं दस्तम्न समानमित्यादिरूपे
संवेगिन्याः कथायाः प्रथमे भेदे, स्था० ४ aro |
होगा इहलोकापेक्षा ०
-
Jain Education International
विहिपाणमिति एवमेयं सपाकरेताय । होइ चरणस्स देऊ, णो वह लोगादवेक्खाए । ४ ।
ईर
विहितमाप्तागमे विधेयतयानुमतं यदनुष्ठानं क्रिया तकिहिसानुष्ठानमिदं जिननयनादिकरणलक्षणमिति । अनेनोन एवमनेन भावस्तवानुरागलक्षणेन सूत्रविधिलक्षणेन वा प्रकारेण पतजिन नवनादिविधानं सदा सर्वकालं कुर्वतां विदधतां नवति जायते । चरणस्य सर्वविरतिरूपचारित्रस्य हेतुनिमित्तम्। तदेव जिननधनादि । उक्तविपर्यये यद्भवति तदाह मो नैव श् लोकाद्यपेक्षया मेहनचिकीत्यादि पारन विकदेव स्वराज्यादिपदार्थासम्बनेन चरणस्य हेतुर्भवति एतञ्जिनमवनादिविधानं निदानहृषितत्वादिति गाथार्थः । पंचा०६ विव० । इहलोगासंसप्प ओग - इहलोकाशंसाप्रयोग- ५० लोको नरलोकस्तत्राशंसा राजा स्यामित्याद्यभिलाषस्तस्याः प्रयोगो व्यापार इह लोकाशंसाप्रयोगः । धर्म० २ श्रधि० । अपश्चिममारणान्तिक लेखनाजोपणाराधनाया अतिचारविशेषेउपा० । स च श्रेष्ठी स्यां जन्मान्तरे ऽमात्यो वेत्येवं रूपा प्रार्थनेति । उपा० १ अ० श्राव० आध० ॥
(ईकार )
"
ई-ई-कि-विषादे दुःखभावनायाम्, क्रोधे अनुक पायां प्रत्यके सनिधी, सम्बोधने वाप पापेपि निषेधे, नयनभ्रमे । ६। एका० । पादपूरणे च । "ई जेरा पादपूरणे” ८ । २ । १७ । इति । प्रा० मेदिन्यामयं सान्तत - या परितः । पृषोदरादित्वात्साधुः । वाच० ।
ई- स्त्री० म्याम्, वायरमा मदिरा मोटे, महानन्दे शिरोमे यमुपाद्यन्तो नासोस्माोपनं सुषः । ७ ई ययोत्रजसो रूपं, स्यादमारूपमीः शसि । ई शब्दो अव्यपश्रये व्ययं वृद्धैः प्रदर्शितम् । । एका० । ईति ईति ० ते १२ उत्पादिते ि
1
३ प्रवासे ।" अतिवृष्टिनावृष्टिराशनाः सूषिकाः। प्रत्यासन्नाश्च राजानः समेता ईतयः स्मृताः 'इत्युक्ते ४ कृषेरुपबनेदे च । स्त्री० निरातङ्का निरीतयः' रघुः । वाच० ईतिर्धान्याद्युपद्रवकार प्रचुरमूषिकादिप्राणिगण इति । सम० ३४ स० । जं० । प्रचुरशलनकमु षिकाद्या धान्यादिविनाशका इति प्र० ४० द्वा० प्रायो चर्षासु शस्योपरुपकारिणो मूचिकादय इति दर्श० ॥
ईरा ईरण १० -माये युद प्रेरणे, आय००।- “६न्द्रियाणि समीरए' इन्द्रियाणानिष्टविषयेज्यः सकाशाद्रा गद्वेषाकरणतया सम्यगीरयेदिति । श्राचा० १ ० ० ० उ० गती, आ०म० द्वि० । स्था० । श्राचा० । कथने, 'घोरे धम्मे उदीरयन ईरितः कथितः प्रतिपादितस्तीर्थकरगणधरादिभिरिति । आचा० १ ० ० 9 ० । युच्
For Private & Personal Use Only
www.jainelibrary.org