________________
(६८०) ईरिय अभिधानराजेन्डः।
ईसाणिंद ईरणा तत्रैव स्त्री० । नन्द्या-ल्यु प्रेरके, त्रि० समीरणः प्रेरयिता शेषोपत्नक्विते स्वनामख्याते कर्बलोकविशेषे,- अनु० । नवेति-कुमा० । वाच।
कल्पभेदे, स्था०१०ग विशे० । श्रा० चू०। देवलोकईरिय-ईरित-त्रिप्रेरिते,-आव ४ अादर्श० । चोदिते- नेदे, तशोकवासिनि कल्पोपपत्रके वैमानिकदेवभेदे, प्रव० "समीरिया कोवलिं करिति" समीरिताः पापेन कर्मणा
द्वा०। विशे० ईशानकल्पस्थे ईशानदेवेन्च । स्था०१० ग० चोदितास्तानारकान कुट्टयित्वा खएमशः कृत्वा नगरवनिव
विशेासमा ईशानस्थानशब्दे वक्तव्यता- (श्शानेन्छवक्त न्दितश्चेतश्चाविपन्तीत्यर्थः इति । सूत्र० १७० ५ ०२ न. व्यता गणशब्द ईसाणिदशब्दे ऽपि-)। प्रभौ, । "उतामृतकथिते, प्रतिपादिते, आचा०११०६०४०।"संके- त्वस्येशानः" अमृतत्वस्यामरणन्नावस्य मोक्कस्येशानः प्रतुपानिरपेक्वाणां यतीनां धर्म ईरित." रितः प्रोक्त ति-धर्म० रिति । विशे०। आ०म० द्विज ईश-ताच्छील्ये चान-ऐश्वर्य
अधि० । जनिते, कृते च । “ ससद्दफासाफरसा उदी रिया" | शीसे, रुद्रमूर्तिनेदे, पुं० । “अहोरात्रभवेषु त्रिंशन्मुहूर्तेषु उत्प्राबल्यनेरिता जनिता कृता इत्यर्थ शति । प्राचा०। स्वनामख्याते एकादशे मुहूर्ते,-जं०७ वक्त। दश०५०। कल्प। ईसो-देशी, रोमाख्ये मृगे, देना।
ज्यो । समवायांगे तु षोमशो मुहूर्त शति । सम० ३ स०। ईसक्ख-ईशाख्य- त्रि० ईश ईश्वर श्त्याख्या प्रसिभिर्येषां ते ईसाणकप्प-ईशानकल्प-पुं० मेरोरुत्तरवर्तिनि परिपूर्णचन्द्रईशाख्याप्रसिके ईश्वरे, ईशनमीशो भावे घञ् प्रत्ययः । मामलसंस्थानसंस्थिते कल्पविशेषे, राज । सद्वक्तव्यता ऐश्वर्यमित्यर्थः । ईश ऐश्वर्ये ति वचनात् । तत ईशमैश्व- .रिश्शब्दे-) य॑मात्मनः ख्यान्ति अन्तर्भूतएयर्थतयाऽऽ रव्यापयन्ति प्रथय- ईसाणवमिंसय-ईशानावतंसक- पुं० ईशानकल्पस्थसकसन्तीति ईशाख्याः । आत्मन ऐश्वर्यस्य प्रसिफिकारके,-जी- विमानप्रधाने स्वनामख्याते विमाने,-अनु० । तथाच-प्रका३ प्रति० । प्रज्ञा।
पनायाम्पञ्चविमानावतंसकान्प्रतिपाद्योक्तम "मज्जश्त्ये ईसाण ईसत्त-ईशत्व-नसर्वत्र प्रभविष्णुतारूपे सिकिविशेषे, घा- | वहिंसप" मध्ये ईशानावतंसक शति-प्रा०२ पद० ॥ १६ छा।
ईसाणिंद-ईशानन्ध-। ईशानकल्पस्थवैमानिकदेवानामिन्छे, ईसत्थ-इषुशास्त्र- न० । चतुष्षष्ठिकमान्तर्गते काभेदे, झा
तद्वर्णको यथा१०। सच धनुर्वेदः-प्रश्न० ५ द्वा। ईसत्थंति प्राकृतशै- तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया सूल ल्या इषु शास्त्रं नागवाणादिदिव्यास्त्रादिसूचकं शास्त्रम् रति- पाणी वसहवाहणे उत्तरप्लोगाहिवई अट्ठावीसविमाण जं०२ वक० । सम. तथाचावश्यके भगवत ऋषभदेवस्य वर्णनमुपक्रम्योक्तम् "ईसत्थंधणुवयो" इषु शास्त्रं नाम धनु
वाससयसहस्साहिवई अरयंवर वत्थधरे अन्नइयमालमउर्वेदः स च तदैव राजधर्म सति प्रावर्ततेति- प्रा० म०प्र० ।
में नवहेमचारुचित्तचनचंचकुंमलविनिहिजमाणगंमे ईस-ईश- पुं०ईश-- क- ईश्वरे, प्रज्ञा०२ पद । जी० । परमे- जान दसदिसाओ उज्जोवेमाणे उज्जोवेमाणे ईसाणकप्पे श्वरेषु, महादेवे, रुरुसङ्ख्यातुल्यसङ्ख्याकत्वात् एकादश- ईसाणवम्सिए विमाणे जहेव रायप्पसेणइज्जे जाव संख्यायाम, आर्जनकत्रे च । वाच । ईशानमीशो भावे
दिव्यं देविति॥ घ ऐश्वर्ये, ईश ऐश्वर्ये इति वचनात् प्रका० ५ पद ।
(जहेव रायप्पसेणजेत्ति) यथैव राजप्रश्नीयाख्ये अध्यईस-देशी० कीसके, दे० ना० ।
यने सूरिकानदेवस्य वक्तव्यता तथैवचेहेशानेन्द्रस्य किमन्ते ईसमित्त-ईशमित्र-न०कुबेरे, - प्रा० को।
त्याह (जावदिब्वे देवकृिमिति )सा चेयमर्थसंपतः सन्नायां ईसर-देशी० मन्मथे, दे० ना।
सुधर्मायामीशाने सिंहासने प्रशीत्या सामानिकसहस्रैश्चतुर्भिईस सह-शिसख-पुं०षष्ठीतत्पुष्टच-समा० कुबेरे-बहु०न टच् लोकपालैरष्टाभिः सपरिवाराभिरममहिषीभिः सप्तन्निरनीकैः ईशसखा श्त्येव शमित्रादयोप्यत्र- वाच ।
सप्तभिरनीकाधिपतिनिश्चतसृनिश्चाशीतिभिरात्मरक्तकदेवस
हस्राणामन्यैश्च बहुनिर्देवैर्देवीनिश्च परिवृतो महता नृत्तनाईसा-ईया-स्त्री० परगुणासहने, उत्त०३४ ०।
ट्यादिवेण दिव्यान् भोगजोगान् शुआनो विहरति स्म । ईर्ष्यान्सीj जावे खीत्वात् टाप् । अकमायामपरवृश्यसहि
जाव जामेव दिसिं पानब्लूए तामेव दिसिं पमिगए नंते! हातायाम, । वाच०। प्रतिपक्काज्युदयोपनम्नजनितो मत्सर
त्ति नगवं ! गोयमे समणं लगवं महावीरं वंदई नमसइ विशेष ईयेति । प्राप०४० सम । आ०म०द्वि०। पै
५त्ता एवं बयासी अहो णं नंते ! ईसाणे देविंदे देव शुन्य साहसं बोहमीप्या सूयाऽथ दूषणम् । वाग्वएमजश्चपारुष्यं क्रोधजोऽपि गणोऽष्टकः । मनुः। एतेषाश्च। क्रोधप्रव- राया महिक्लिए ईमाणस्स णं नंते ! सा दिव्या देविठ्ठी तकत्वात् क्रोधजत्वम्- । अत एव । "क्रुधनुहेासूयार्थानां यं कहिं गते कहिं पविहे ? गोयमा ! सरीरं गए से प्रति कोपः-पा० दुहादयोऽपि-कोपप्रतावा एवं गृह्यन्तेऽतो केणणं नंते ! एवं वुच्चई सरीरं गए ? गोयमा ! से विशेषणं सामान्येन यंप्रति कोप शति सि० कौ०।धरणेन्जभव
जहा नामए कूमागार सामासिया दुहोलित्ता गुत्तागुत्त नपतीनामप्रमहिषीनां प्रथमपर्षदि-स्था० ३०।
दुवारा णिवाया णिवायगंजीरा तीसेणं कूमागारं जाव ईषा स्त्री० ईश्-क-शकटस्य दोषकाष्ठे, हलयुगयोर्मध्यस्थकाष्ठे, सागसदएमे च । पाच।
कूमागारसामादिळूतो नाणियव्वा इसाणेणं नंते ! देईसाण-ईशान- पुं० सकनविमानप्रधानेशानावतंसकविमान- विंदे देवरनो सा दिव्वा देविठ्ठी दिव्वा देवजुत्ती दिव्वे विशेषे, अनु० । सकसविमानप्रधानशानावतंसकविमानवि- । देवाणुजावे किनालके किनापत्ते किया अजीसमप्मागए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org