________________
भवि
देवी व सरसो, निचानियो वि एमेव ॥
मनुष्यो मृत्वा देवत्वमापन्नो जगत्त्रयस्यापि सप्तादिभिः पर्याबैः सह देवत्वादिनिस्तु विसदृशः इति नैकान्तेन कापि सदृशता । तथा द्रव्यतयासौ नित्यः पर्यायतया त्वनित्य इत्या द्यपि वक्तव्यमित्याद । नन्यस्मातिरपि नैकान्तेन परनवे सायमन्युपगम्यते किंतु मामेवेयले पुरु पादित पुरुषादिरेव भवतीति । तदप्ययुक्तं कर्मजनित परभव इति साधितम् तच मिध्यात्वादि विचिन्य त्यादिवत्रमेवेत्यतस्तान्यः परनयो विचित्र पत्र पुज्यते नतु समानजात्यन्वयः सिभ्यतीति । किंच ॥
(६७८ ) अभिधानराजेन्द्रः |
करिसा बकरिसा, न समायाए वि जेण जाईए । सरसम्मा जम्हा, दाणा फलं चिड़ी तम्हा | सघ्र समानजातीयादे सति येन यस्मादीश्वररूकुञ्जनाकुलीनादिरूपेणोत्कर्षापकर्षो न घटां प्राञ्चतः । यो हि यादृशः महभवे स यदि परभवेोपि तादृश एव तर्हि य इदभवे ईश्वरः स परनवेपि तादृश एव एवं दरिद्वेष्वपि वाच्यं ततबेद नषात्परभये सर्वप्रकारैराकर्षापकर्षीन स्पात क कान्तसराच प्रवेत् तदति तस्मान्मास्यप्रति प्रक्रमाद्रष्टव्यम्। श्रयेत्यमा यही था मा भूतामुत्कर्षापकच का मो हानिशियार ( जम्दा दायाम फर्म विदिति ) चकारस्य गम्यमानत्वाद्यमाचेरथं परत्रोत्कर्षापकर्षयोरभावे दानादिफलं वृथा संपद्यते लोको दि परत्र देवादिसमृद्धिप्राप्त्या आत्मन उत्कर्षार्थ दानादि प्रवृत्तिं विदधाति यदिचोक्तं सुख्या उत्कर्षायभावादरिद्रो दानतपस्ती चांवगाहनाद्यपि कृत्या मुत्र दरि एव स्यात्साई क तद्दानादिफलमित्यपार्थिका दानादी प्रवृत्तिस्तस्मा विधेयः सादृश्यग्रह प्रति स्मिन् सादृश्यग्र वेदपदानामप्य प्रमाण्य मापद्यत इति दर्शयन्नाह ।
I
जंच सिलोगो वएस जायए बेयविहिय मिचाइ । सग्गीयं जंच फर्म, तमसंघ मरिमयाय ॥
यश्च शृगालो वै एव जायते यः स पुरीषो दह्यत इत्यादि वेद चितिं तदपि परनवसदृशतामदे संवय एव स्यात्पुरुषादेरमुत्र शृगा प्रसाधनुपपत्तेः तथा यद्यप्यग्निहोत्रं जुहुयात्स्वर्ग कामः स त्वन्यथाऽग्निष्टोमेन यमराज्यमभिजायत इत्यादिकं स्वर्गीय फरक वात्स्यगय फलं तदप्यवमनुयस्य त्यभिप्रायेण देवत्वानुपपत्तेरिति पुरुषो वै पुरुषत्यम
ते पहाः पत्यमित्यादीनां च वेदनामयमर्थः । कापि पुरुषः स्खल्विह जन्मनि प्रकृत्या नद्रको विनीतः सानुक्रोशोऽमत्सरच मनुष्यनामगोत्रे कर्मणि च मृतः सन् पुरुषत्वमश्नुते नतु नियमेन सर्व एव अन्यस्यान्यकर्मवशगस्यान्यथाप्युत्पत्तेः । एवं पायोपि केचिन्मायाविदोषवशात्पशूनामगोत्रे कर्म बा परभये पशवो जायन्ते नतु सर्वेपि नियमेन कर्मापहित्यायें जीवगतेरिति । विशे० ( स्युतिसमये भवः परभयांति करणशब्दे चिन्तयिष्यामि ) इहजविपाउय रहजविका २० वर्तमाननयायुषि । म०
५ श० ३ ४० ।
31
क० स्वायें या २६॥ इति प्राकृत सूत्रेण स्वार्थे कः । प्रा० । अस्मिन्नित्यर्थे - वाच० । इहरा इतरथा अव्य० "हरा इतरथा" पा० २।२२ इति प्राकृत सूत्रेण शहरा इति इतरथार्थे वा प्रयोक्तव्यं । पक्के यथा प्राप्तम्
Jain Education International
66
इहलोइय•
अन्यथार्थे,“शहरा नीसासन्नेहिं" पक्के इअरहा। प्रा० नि०
66
66
66
चू० । शहरा सपरूवघाओ " इतरथा अन्यथेति । दर्श० । दरा समूहसिको " इतरयोप्रकारादन्यथा समूहो रत्नानां सिको निष्पन्न इति-सम्म० हा विय वीयमेयस्स” इतरथान्यथा भावव्यतिरेकेणेत्यर्थः इति । पंचा० २ विव० । शहरा अणत्थतं " पंचा० ६ विष० । इहलोइय ऐहलौकिक ० हो भयः उपि वाच० । ऐहिके,-'अन्नस्स पाणस्लिह सोश्यस्स' अन्नस्य पानस्य वा कृते ऽन्यस्य वैदिकार्यस्य वस्त्रादेः कृते इति । सूत्र० १ ०म० सोम योजने, 'होश्या थि किं पुण हीि की लोकप्रयोजनापि कृप्यादिकापीत्यर्थः । पंचा० ४ विव०
लोकगते, "सोइया बिहाणिति " पेक् लोकगतान के परलोकगता हानिरिति। पंचा३विष इहलोककृते, इड्जन्मभवे च " श्यलोश्याएं परलोश्याएं जीमाई अगरूवाएं अविसुष्निदुब्भिगंधाएं सहाई अणेगरुवाई” श्लोके भवा ऐहलौकिका मनुष्यकृताः के ते स्पर्शा दुःखषिशेषाः । यदिवा श्दैव जन्मनि ये दुःखयन्ति दएकप्रहारादयः प्रतिकूलोपसर्गास्त इहलौकिका इति । आचा० १श्रु० ए श्र० ३ ७० लोके पेसीफिक व्यवसायमेव ये वर्तमानस्य निश्चयोऽनुज्ञानं वा स पेट्लीकिको व्यवसाय इति स्था० ३ वा० ।
इहसोय- इहलोक - पु०श्म प्रथमार्थे । कर्मपदक समा
लोकको यथा मनुजां मनुष्यस्य तियं तिरका इति दर्श० । अस्मिन् लोके, आचा० १०५ श्र० ४ ० " इहलो गहाबविऊ" इहास्मिन्नेव लोके हिरण्यस्वजनादिकं 5:खमावतीति । सू० १ श्रु० २ अ०२ उ० । मनुष्यलोके, स्था० ३ ग० । आव० | " इलोगपरिणीय " इहलोकस्य प्रत्यक्षस्य मानुषत्व लवणपर्य्यायस्य प्रत्यनंकि इति । प्र० श०८०
लोगो मस्सस्स लोगो इति । आ० चू० । श्रस्मिन् जन्मनि, आचा०१ श्रु. ५ अ०४ उ० । मनुष्यजन्मनि, स्था० ४ ० लोगगवेग- इहलोकगवेषक- जि० अन्योन्यत्र कपानापभोगेन केवलस्ये लोकस्यैवान्वेषके, वृ० १ ० ॥ इलोग मणीय - इहलोकमत्यनीको प्रत्य कमानुषत्वलचणपर्यायस्य प्रत्यनीकः इन्द्रियार्थप्रतिकूल का रिस्वात्पञ्चाग्नितपस्वियदिप्रत्यनीका इन्द्रियार्थप्रतिकलकारिणि गतिम्यतीत्य मनुष्यलोकप्रत्यनीकरुपे प्रत्य नीकभेदे - इह लोकोपकारिणां जोगः साधनादीनामुपवकारिथि, सोको मनुष्यलोकस्तस्य प्रत्यमी का प्रिरूपमेति लोकप्रत्यनीका मनुष्यलोकस्य विप्ररूपणा रिव । स्था० ३ ग० ।
"
इसोकपश्चिक- इहलोकमविक०ि निर्वाहादिमात्रार्थनियामे खाए लोकप्रतिका निर्वादादिमात्राथिंना मिति स्या० ४ ० ( विशेषार्थस्तु पवजा शब्दे ) लोहपरसोइय ऐहलौकिकपारलौकिक पर मय पहलौकिकपारलौकिकः । इह परत्र च नवे तदात्मके व्यवसायभेदे च परिषद पर सकार किक इति । स्था० ३ ग० ।
इश्यपारसोइयकज्ज - ऐहली किकपारलौकिक कार्य - १० "र्तमान पपरप्रयमयोजनाये
For Private & Personal Use Only
www.jainelibrary.org